________________
(९१५) अभिधानराजेन्द्रः |
उबवगणा
स्वावं ज्ञात्वा प्रतीकापणम् । ( थेरे खुइत्ति ) द्वौ स्थ विरावेकश्च क्षुल्लकः सुत्रादिभिः प्राप्तोऽत्रोपस्थापना ( वोश्वस्बे इत्यादि) स्थविरस्यस्य विपर्ययस्तो प्रति मा गंणा कर्तव्या सा चैवं द्वौ लौ प्राप्तावेकश्च स्थविरः प्राप्त को न प्राप्तस्तत्र यो न प्राप्तः स श्राचार्येण वृनैर्वा प्रज्ञाप्यते प्रज्ञापितः सन् यद्यनुजानाति तदा तत् कुछक उपस्थाप्यते । तथाप्यविच्ायां राजरान्तेन तयैय प्रज्ञापना । अयं चात्र विशेषः । सोऽप्राप्तस्थविरो भएयते । एष तव पुत्रः परममेधावी सूत्रादिनिः प्राप्त इत्युपस्थाप्यताम्र यदि पुनस्त्वं न शुल्कप्रयसि तदेती पिपि तापुत्री किन भविष्यतस्तस्माद्विसर्जय एनमात्मीयं पुत्रमेषोऽपि तावद्भवतु रत्नाधिक इति मतोऽपि परमनिच्छायामुपेक्का वस्तुस्वभावं वा ज्ञात्वा तत्क्षुल्लकस्य प्रतीकापणमिति । ( रनो यं श्रमवाईत्यादि ) पश्चाई राजा अमात्य समजती सममेव सुदिनिः प्राप्ती ततो युगपती बप्यपस्याप्येते अथ राजा सुत्रादिनिमात्यस्ततो राइ उपस्थापना । अथामात्यः सूत्रादिनिः प्राप्तो न राजा ततो यावदुपस्थापनादिनमागच्छति तायदाद रेग राजा शिक्ष्यते ततो यदि प्राप्तो भवति ततो युगपदुपस्थापना । अथ तत्रापि राजा न प्राप्तस्तदा तेनानुज्ञाते अमात्य उपस्थाप्यते । अय नेच्छति तदा पूर्ववदकिकदृष्टान्तेन राज्ञः प्रज्ञापना । तथापि चेन्नेच्छति ततः पञ्चदिवसान्यावदमात्यस्य प्रतीकापणं तथापि चेन्न प्राप्तो नूयः प्र झापना तत्राप्यनिच्छायां पुनः पञ्चदशाहमपि । तथाप्यनिच्छायामुपेक्षा वस्तुनावं वा ज्ञात्वामात्यस्य प्रतीकापणम् । यदि वा वक्ष्यमाणोऽत्र विशेषो यया चामात्यस्य राज्ञा सहोक्तमेवमादिग्रस चितयोः श्रेष्ठिसार्थवादयोरपि वनव्यमिति । (सं जमके महादेवीति ) इयमादिमी गयोर्महादेव्यमात्योश्च सर्वमेव निरवशेषं वक्तव्यम् । संप्रति यडुक्तं वोच्चत्यमम्गणा होइन्ति तद्वयाख्यानार्थमाह । दो पत्ता पियपुत्ता, एगस्त पुत्तं न न थेरा ।
गहितोयं वियर, राइणितो होन एस विय ॥ ही पितापुत्रप्राप्तास्य तु पिता प्राप्खेन पुत्रः युगलस्य पुत्रः प्राप्ता न स्यविरः स आचार्येण वृषभेण वा प्रज्ञापनां प्राहितः स्वयं वितरत्यनुजानाति तदा स क्षुल्लक उपस्याप्यते । श्रय नेच्छति तदा पूर्ववद्राजष्टान्तेन प्रज्ञापना अन्यश्च तौ पितापुत्रौ रत्नाधिकौ भविष्यत एषोऽपि च तव पुत्रो यदि रात्निको रत्नाधिको भवति । भवतु नाम तव लाभ इति तथाप्यनिच्यां पूर्ववदुपेकादि ।
या राया वा, दोषि वि समपत्त दोसु पामेसु । ईसर सेमिच्चे, नियममा कुलकुए खुड्डे ॥ एको राजा द्वितीयराजस्तौ समकं प्रव्रजितौ श्रत्रापि यथा पितापुत्रयो राजामात्ययोवां प्रागुकं तथा निरवशेषं व केवलममात्यादिके सुत्रादिभिः प्राप्ने उपस्थाप्यमाने यदि राजादिरप्रीति करोति दारुणस्वभावतया ब्रूते वा किमपि पुरुनदासोऽप्राप्तोऽपीतरेरमात्यादिभिः सममुपस्थाप्यते । अथवा (रायत्ति ) यत्र एको राजा तत्र सोऽमात्यादीनां सर्वेषां नाधिकारावासांसि यत्र पुनर्द्विप्रभृतयोराजानः समकं प्रव्रजिताः समकं च सूत्रादिभिः प्राप्तास्ते स. मनाधिकाः कर्त्तव्या इत्युपस्थाप्यमाना द्वयोः पार्श्वयोः स्थाप्यन्ते अवायें विशेषमाह ।
Jain Education International
उचट्ठवणा
समगं तु असुं पचेनुं प्रणनिभोगमावलिया । ཞུ गतो दुहतो विया, समएयलिया जहासनं ॥
पूर्व पितापुत्रादिखकन्धेनासंबन्धेप्यनेकेषु राजसु समकं सुत्रादिभिः प्राप्तेष्वत एवैककालमुपस्थाप्यमानेषु ( श्रणभिजोगति) गुरुणा अन्येन वाभियोगो न कर्त्तव्यो यथा इतस्तिएथ इतस्तिष्ठति फिल्वेकतः पार्श्वे द्विधा या द्वयोः पार्श्वयोयचैव स्थिताः स्वस्वभावेन तेषामावलिका तथैव तिष्ठनि तत्र यो यथा गुरोः प्रत्यासन्नः स तथा ज्येष्ठो ये तूभयोः समधेया स्थितास्ते समरत्नाधिकाः। इदानीं पूर्वगाथापश्चाईव्याख्या ( ईसरेत्यादि ) यथा द्विप्रभृतयो राजान उक्का एवं प्रभृतयः निमिभूतोऽमात्याद्विभूतयोनिगमावणिजः (घडात ) गोष्टी द्विप्रभृतयो गोष्ठयो यदि वा द्विप्रभृतयो गोष्ठिका यदि वा विप्रभृतयो महाकुला विक हणमुपलक्षणं तेन द्विप्रभृतय इति द्रष्टव्यम् । तथैव च व्याख्यातं च (इति) शकाः समयं प्रवजिता इत्यर्थः । सूप्रादिभिः प्राप्ताः समकं रत्नाधिकाः कर्त्तव्याः । एतेषामेव मध्ये यः पूर्व प्राप्तः सपूर्वमुपस्थाप्यते इति वृद्धसंप्रदायः । इस आगो पचा वामपासम्म हो आवलिया ।
निसरणम्मियी, ओसरणे सो व मो वा ॥ तेषामुपस्थाप्यमानानामावलिका गुरुयांमपार्श्वे जगदन्तयन् ईपदयनतस्य अवनतीभूय स्थिता तब यदि ते गुरुसमीपमप्रतोऽभिसरन्ति तदा वृद्धिशीतया यथाऽन्येऽपि बहवः प्रव्रजिष्यन्तीति श्रथ पश्चाद्वहिरपसरन्ति तदास उपस्थाप्यमानोऽन्यो वा उनिष्कमिष्यति श्रपद्रविष्यति वेति ज्ञातव्यमेव निमित्तकथनम् । व्य० द्वि० ४ उ० ॥
(सूत्रम्) जे निक्खू गर्व वा अणामयं वा सगं वा जे आपलं उडा ठडा वा साइन | २७२ ॥ सूत्रार्थः पूर्ववत् अव्यालं उपडावेतस्स आहादी दोसा पडगुरुगं च चिउ ताव उवद्वावणाविहि पव्वावणाविहिं तावहातुमिच्छामि ||
नायगमनायगं वा, सावगमस्सावगं तु जे चिक्खू अमुवावेई, सो पावति अप्रमादी ||४५४|| पच्छा के अट्टा पेसा च तिक्तो
सयमेव उ काय, सिक्खा य तहिं पयातेणं ||४५५|| जो च उवद्वाति पव्वज्जा एसो पुच्छिज्जति कोसि तुमं किं व्यवसि किं च ते एवं पुतो जति अणलो भवति ता सुद्धो वजार कप्पसिजो ताहे से इमा साई चरिया कहिज्जति ॥
गोरम चित्तोयण, सज्जायमरहाणनू मिसेज्जादी । अनुवगय थिरहोत्था, गुरुजहमेष तिवडा ||४५६ ॥ गोयरेति दिणे देणे भिक्खं हिंडियव्वं जत्थ जं लग्भइ तं चितं तवं पिसादिदं निपिता से हादिया सह संविभागेण मोज्यं नियं सरकावाणपुरे होयव्वं सदा अरहाणगं तु उडुबद्धे सया भूमिसयण वासासु फलगादिसु सोतव्यं भ्रारस सोलंगसहस्सा धारयव्या लोयादिया य किलेसा श्ररोगे कायव्वा एयं सव्वं जति श्रसुवगच्छति तो पव्वावेयव्वा एसा पव्त्रावणिज्जपरिक्खा पव्यावणा भन्नति ॥ नि०यू० ११ उ० ॥
(सूत्रम् ) आयरियनवज्जायत्र्यसमरमाशे परं चउरातातो
For Private & Personal Use Only
www.jainelibrary.org