________________
उवठ्ठवणा
(९२०) अनिधानराजेन्द्रः |
श्रभिधानहेतुकुशल इति अभिधानेषु शब्देषु हेतुसाध्यगम केषु कुशलो दोनिधानहेतुकुशलः शब्दमार्गे सातीय चुन इत्यर्थः । अत एव बहुषु विद्वत्सभासु नीराजितो निर्वर्तितः इत्थंभूतः सन् राजभवनं गत्वा तं राजद्वारस्थं प्रतीहारं भणति किं भणतीत्यत श्राह ॥
परिहारवीण राय, तह संजयविद
निवेदता यस पश्चिम प्रोविए जन्य तयं पवेसे ॥ हे प्रतीहाररूपिन मध्ये गत्वा राजरूपिणं राजानुकारिणं भण ब्रूहि यथा त्वां संयतरूपी द्रष्टुमिच्छति । एवमुक्तः सन् प्रतीहारस्तथैवास्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तकं साधुं प्रवेशयति ॥
तं पृचाण सुहासा, पुएिगागय को दो । हे जरा सुकाइ, सवा विआरुक्खड़ पत्थिवस्स ।। तं साधुं प्रतिष्ठमानं राजा पूजयित्वा शुभासनस्थं शुभे आसने मागतकुतूहलः समुत्पचकुतूहलात् कानित्याह । प्रश्नान् उदारान् गम्भीरार्थान् कदाचिदप्यश्रुतान्। प्रतीहाररू पिन् तथा त्वमपि यादृशश्चक्री चक्रवर्ती तादृशो न भवसि रत्नाद्यभावाद (अवान्तरे चरायाच्या किं तु प्रतापशीयायानुपालनादिना तत्प्रतिरूपोऽस्ति तत उ राजरूपिणं सहि चक्रपतिंप्रतिरूपमित्यर्थः । एवमुके राजा प्राह त्वं कथं श्रमणानां प्रतिरूपी तत श्राह ॥
समणाणं पडिवी, जं पुच्छसि वा य तं कहमहंति । निरईयाए समणा, न वहा है तेण परि ।।
यत्त्वं राजन्पृच्छसि । अथ कथं त्वं श्रमणानां प्रतीरूपी तदहं कथयामि यथा श्रमणा भगवन्तो निरतिचारा न तथार्ह ततः श्रमणानां प्रतिरूपी नतु साक्षाच्मण इति । प्रतिरूपस्वमेव भावयति ।
निव्वूढोमि नरेसर, खेत्ते वि जईण अस्थियो न बने । अतिपरस्त विसोही पकरेमि पमायमूलस्स ॥
नरेश्वर | पृथिवीपते। प्रमादमूलस्यातिचारस्य संप्रति वि शोधिं करोमि । तां च कुर्वन् निर्यूढोस्मि निष्काशितोऽस्मि ततः श्रस्तामन्यक्षेत्रेऽपि यतीनामहं स्थातुं न लभे ततः श्रमप्रतिरूप्यहमिति । राजा प्राह । कस्त्वया कृतोऽतीचारः । का च तस्य विशोधिरेवं पृष्ठे यत्कर्त्तव्यं तदाह ।
कहाउट्टण आगमण - पुच्छर्ण दीवणा य कज्जस्स । वीसज्जियंतिय मया हास्ति न राया ॥
कथनं राज्ञा पृष्टस्य सर्वस्याप्यर्थस्य प्रवचनप्रभावना भवति । तत श्रावर्त्तनमाकम्पनं राज्ञो भक्तीभवनमिति भावः । नदनन्तरमागमनप्रच्छनमागमनकारणस्य प्रश्नः केन प्रयोजनेन यूयमत्रागताः स्थ । अत्रान्तरे येन कार्येण समागतस्तस्यदीपना प्रकाशना ततो राजा हासोत्कलितोऽतिहासेन उत्सृतो हृद्भासः स्मितो हसितमुखः प्रहृष्टश्च सन्नित्यर्थः । भणति यथा मया विसर्जितं मुत्कलितमिति । श्रथ किं तत्कार्य यस्य राज्ञो मुत्कलनं कृतमित्यत श्राह ।
वायपरायण कुवितो, चेइयतदव्त्रसंजतीगढ़णे | एन, काण हवे अभयरं ||
वादे पराजयेन कुपितः स्यात् । श्रथवा चैत्यं जिनायतनं किमपि तेनावष्टब्धं स्यात् । ततस्तस्मान्मोचनात्क्रुद्धो भवति यदि वा तद्रव्यस्य चैत्यद्रव्यस्य ग्रहणेऽथवा संयत्या ग्रहणे
1
Jain Education International
लवहवणा
ततः पूर्वोक्तानां कल्पाध्ययनोकानां चतु निर्विषयत्वाज्ञापनादीनाम कार्याणामन्यतरत्कार्य भवेत् ॥
संपो न लहति कर्ज, लं कर्ज महाराजागेण । तुम्नं तु बिसी, सोविय संयोति पूर ॥ frfavorararararaलनादिलक्षणं कार्य संघो न लभते किं तेनावस्थाप्येन पाराधितेन या महानुभावेन सम्यं न च स एवं कार्यलाभेऽपि गर्वमुदति यत आह तुम्भंयादि । राजा प्राह । युष्माकं तु निश्चितं प्रभावेनाहं पूर्वग्राहं विसृजामि नान्यथा । सोऽपि च ब्रूते । राजन् कोऽहं कियन्मात्रो वा गरीयान् संघो भट्टारकस्तत्प्रभावादहं किंचिद्यस्मात्संघमा - इय रामयित्वा च यूयमेध मुस्कलितं मया युष्माकमिति संघ पूजयति ततः किमित्याह ॥
अन्नस्थितो व राणा, सर्वच संघो विजयति । आवास या विदेसो हो । अभ्यर्थितो वा राज्ञा संघो यदि वा संतुष्टः संघो विसर्जयति । किमुक्तं भवति । यद्वढं शेषं सर्वे प्रसादेन मुक्तः सोऽग्रहस्थीभूत एवोपस्थाप्यते इति एतदेवाह चापि दोषी प्रकास्थितः प्रसादेन स्फेटित इत्यर्थः आदीमध्ये अने या भवति राजानुतिद्वारं गतम् ।
इदानीं प्रद्विस्मारमाह ॥
सगो व पडोसे, आपणो नं च कारणं नत्थि । एएहिं कारणेहि य, गिहिनृते वडवणा ||
(से) तस्याचार्थस्य स्वगप्रसिद्धः सन् यथाकेन कारय पाराचितप्रतिपत्या ग्रीभूतत्वमापनि तच्च कारणं तस्याचार्यस्य नास्ति । एताभ्यां स्वगणप्रद्वेषकारणाभावलक्षणाभ्यामगृहीभूते श्रगृहस्थीभूतस्य उपस्थापना क्रियते एष गाथाक्षरार्थः ॥ भावार्थस्त्वयम् । एगा तरुणी बहुसुयणं घेतुं पव्वइया अन्नया ताए संजतीए श्रयरितो उ भासिश्रो । श्रयरिएणं नेच्छ्रिया । ताहे सा पदोसमापन्ना आयरियस्स तो संजय पव्वयाणं कहे इमं एस श्रयरिश्रो उवसग्गेइ । ताहे ते संजतीए नियल्लग पव्वइया श्रायरियस्स पड़ा भांति एस शायरी पारंचिए गिरिभूतो आम बनतो आयरिओ अनंग गर्नु सच्यं जयं परिक इतं बावनं सत्थं कुराह गिहियंति तवेति । ते नाऊस पडडे माहोदिति । ते मिगस्स तरउत्ति मिच्छिच्छा मा सफला होहिसितोसित अभिभूतो " काचित् तिनी बहुजना नू भासते या वान प्रतिसिद्धा सती ( छोभगमिति ) श्रभ्याख्यानं दद्यात्कालत्रयेऽपि सप्तमीति दत्तवती तथाभ्याख्यानसंपादितं प्रावधित्तमन्यत्र गणेस आचार्यो पहति वेन् - यतीनाः प्रखिते। कुर्तनमाचार्य किं गृही भूतमिति । ते वरणान्तरस्थविरास्तान्प्रद्विष्टान् ज्ञात्वा मा तेषां गम्यतरः खादिति तेऽपि कैतवेन देवाद्वहस्तत्समीपे स्थितां तथा मा तेषां मिथ्यारूपा इच्छा सफला भवेदिति सोऽगृहीभूत एवोपस्थाप्यते । गतं स्वगणप्रद्विष्टद्वारम् । अधुना परमोपापनद्वारमाह ॥ सोचा सिंगकरणं असणं जणंति अगिवत्यो । मा गीयं कुह गुरुं, ग्रह कुह इमं निमामेह || विसामो अम्हे, एवं ओहावणं जइ गुरूणं । कारणेदि, अगिहिते उपरणा ।
For Private & Personal Use Only
www.jainelibrary.org