________________
(58) अभिधानराजेन्द्रः ।
उवडवणा
याए उवसंपज्जिन्ताणं विहरामि एवं तिन्नि वारे भरणावेइ तश्रो वंदिता सीसो भइ इच्छकारि भगवन् ! तुझे श्रां पंचमहामनरात्रिभोजनविरमगआरोप इत्यादि क्षमाश्रमणानि प्रदक्षिणाश्च प्राग्वत् । तत्र सीसस्स आयरियउयज्भायरूवो दुविहो दिसाबंधो कीरह । यथा कोटिको गणः बहरी शाखा चान् कुलम् । श्रमुका गुरवः उपाध्यायाश्च साध्वी श्रमुकी प्रवर्तिनी चेति तृतीयः आचाम्लनिर्विकृतिकादितः कार्यते । देशनायां च वधूचतुष्ककथावाच्या ॥ सीसोसत्यं ।
सत्ताविसाशि-कारे मतं जहा ॥
सुने थे जो अण ३४ वस्त्र अधमकाए ६ । संथारपविद्वे तहा, सत्ते मंगली हुति ॥ सूत्रे सूत्रविषये १ एवम् श्रर्थे २भोजने ३कालग्रहे ४त्रावश्यके प्रतिक्रमणे स्वाध्याये तत्र च प्रस्थापने ६संस्तारके चैव७ सतामयो भवन्ति । एतासु येकैकेनाचा लेन प्रवेष्टुं कल्पते नान्यथेति । तत्र च “मुहपोत्ति पेहि बंद दुगं दाई मुत्तमंडली दिसावरं समाए सुत्तमंडलीवासिओ सामुत्ति"
माइत्थे तस्स मिच्छामि डुकडं तिविहे इति प्रतिपादितः सप्रपञ्चमुपस्थापनाविधिः । अपने अकहिता, अहिगयपरिणये चगुरुगा। दोहिं गुरु त गुरुगा कालगुरुं दोडि वि सड़गा। सूत्रेऽसमा उपस्थाप्यमाने उपस्यापवितुःप्राधिकारो गुरुकाः । कथम्नृता इत्याह । द्वाभ्यां गुरवस्तद्यथा तपसापिगुरुकाः कालेनापि गुरुकाः । श्रथ सूत्रप्राप्तस्तथापि तस्यार्थमकथयित्वा यदि तमुपस्थापयति तदा तस्य चत्वारो लघुकाः । नवरं कालेनैकेन लघवः । अथ कथितोऽर्यः परं नाद्याप्यधिगतः अथवा अधिगतः परमद्यापि न सम्यक् तं श्रद्दधाति तमनधितार्थमश्रद्धानं वा उपस्थापयतश्चत्वारो लघुकाः । नवर मेकेन तपसा लघवः । अथाधिगतार्थमध्यपरीयोपस्थापयति तदा चत्वारो लघुकास्तपसापि कालेनापि च लघवः न केवयं तत्प्रायश्चित्तं किं त्वाज्ञादयश्च दोषाः तथा सर्वत्र पप्पां जीवनिकायानां यधिधास्यति तत्सर्वमुपस्थापयन् प्राप्नोति तस्मात् यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मान्नापठिते पर्जीनिकायसूत्रे नाप्यनधिगतेऽर्थे नापि तस्मिन्नपरीक्षिते उपस्थाप. ना कर्तव्या ।
अथ कियन्तः पञ्जीवनिकायामर्थाधिकारास्तत आह । जीवनमा परि तब जयगाय । उसो फर्स, छज्जीवशिवार अहिगारा |
जीवनिकायामिमे पञ्चाधिकारस्तमजीवा निगम द्वितीय महायनवादारज्य चारिधर्मस्तृतीयोजयं परे जयं चिट्टे' इत्यादिना यत्नादनन्तरमुपदेशस्ततो धर्मफलमेते च विस्तरतो दर्शकाविकटीकातः परिजावनीयाः । तत्रास्तामुपस्थापना कथं स प्रव्राजयितव्य इति तदेवोच्यते । तत्र षड्विधोव्यकल्पो वक्तव्य इति तमनिधित्सुराह ॥ पव्त्रावण मारण, सिक्खावण उवहसंजुंजाण य संवसा । एमो न दवियकप्पो, व्हितो होति नायव्वो ।
प्रवाजना नाम यो धर्मे कथितेऽकथित वा प्रव्रजामीत्यन्युस्थितः प्रथमत: पृच्यते कस्त्वं कुतो वा समागतः किं निमित्तं वा प्रवजिष्यति । तत्र यदा पृच्छा परिशुको भवति तदा प्रयाज
Jain Education International
उठवणा
यितुमभ्युपगम्यते अभ्युपगम्य च प्रशस्तेषु इत्र्यादिष्याचार्यः स्वयंमवाष्टा ( स्तोककेश ) ग्रहणं करोति एतावता प्रयाजनाघारम् । तदनन्तरं स्थिरहस्तेन लोचे कृते रजोहरणमर्पयित्वा तस्य सामायिकसूत्रं दीयते । ततः सामायिकं मे दत्तमिच्छामो शिष्टिमिति । सुयोवते निरस्तारपारगो जयमाश्रम
एषामुपमापना ( सिक्खावणत्ति ) तदनन्तरं द्विविधामपि शिकां ग्राह्यते तद्यथा ग्रहणशिक्कामासेवनशिक्कां च । ग्रहएशिका नाम पाठः । श्रासेवनशिक्का सामाचारी शिक्षणम् । यदा विविधामपि शिक्षां ग्राहितो जवति तदा स उपस्थाप्यते प्रशस्तेषु धयक्षेत्रादिषु यतः शालिकरणे करणे येत्यवृक्षे वा । क्षेत्रतः पद्मसरसि सानुनादे चैत्यगृहे वा काल तश्चतुष्टयादिवर्जितासु तिथिषु जावतोऽनुकूले नक यदि तस्य जन्मनक्षत्रं जायते तदा आचार्यस्यानुकूलन कत्रे सुन्दरे मुहूर्त्ते यथाजातेन लिङ्गेन । तद्यथा रजोहरणेन निपिछाइयोपतमुखपोतिकया चोलपट्टेन च वामपार्श्वे स्थाप यित्वा एकैकं महाव्रतं त्रीन् वारान् उच्चार्यते यावत रात्रिनोजनम् । अथ ते द्वौ त्रयो बहवो वा भवेयुस्ततो यथावयोवृरूम अथ ते कत्रिया राजपुत्रास्तत्र यः स्वतं एवासन्नतर आचार्यस्य स रत्नाधिकः क्रियते इतरो बन्धे अथ द्वावप्युभयतः पार्श्वयोः स मौ व्यवस्थितौ तदा तौ द्वावपि समरत्नाधिको व्रतच्चारितेषु प्रदक्षिणां कारयित्वा पादयोः पात्येते भएयते च महाव्रतानि ममारोपितानि इच्छामोऽनुशिष्टिं शेषाणामपि साधनां निवेदयामि गुरुशति निवेदयदं च प्रगति निस्तारगपारगां जय कुमाश्रमणानां चयएवमुपस्थापिते द्विविध साधर्यथा अहं तव आचार्योऽमुकस्ते उपाध्यायः । साध्या स्त्रिविधसंग्रहस्तत्र तृतीया श्रमुका ते प्रवर्त्तिनी एवमुपस्थाप्य के षांचित्पञ्चकल्याणक केषांचिदभक्तार्थ केपांचिदाचाम् केपांचिन्निर्विकृतिकमपरेषां न किंचित् । किं बहुना यत् यस्य तपः कर्म कागतं तस्य तद्दत्वा तेन सहैकत्र मएमस्यां संजुते संवसनं च करोति । शक्तकमध्ये परिपालना चेयं यथा यावन्नोपस्थाप्यते तावन्न भिक्का दिएकापयितव्यः । कथं पुनरुपस्थापनीय इत्यत आह ॥
पढिएवं कहिय अहिग, परिहर उडावणा यमो कष्पो कंती व परिहरनवगेण ण ||
1
सूत्रं प्रथमतः पाठयित्वा तदनन्तरमर्थं कथयित्वा ततोऽधिगतोsaनार्थः सम्यक् श्रानविषयीकृतश्चेति परीक्ष्य यदा षङ्कं प जीवनिकायान् विनिर्माभावो न परावृत्या परिहरतीत्यत आह नवकभेदेन न षट्कं मनसा स्वयंपरिहरति अन्यैः परिद्वारयति परिहरन्तमन्यं समनुजानाति । पर्व याचा कायेन प्रत्येकं त्रयस्त्रयो नेदा इव्याः । एष उपस्थापनायाः कल्पः वृ० १० ॥ नि० चू० ॥
उपस्थापनाविधिः ।
(सूत्रम् ) आयरिय नवज्याय समिरमाणे परं चउराप्रपंचराओ कप्पा जिक्लो उनहाय कप्पाई अस्थियाई से कंड माणाणि कप्पागे स्थि बाई से के ए वा परिहारे वा नस्थि याई मे केमा णिज्ने कप्पड़ मेतरा ए पा परिहारे वा ॥
आचार्य उपाध्यायो वा स्मरन् अयमुपस्थापनाई इति जनानः परं चतूरात्रात् पञ्चरात्राद्वा कल्पाकी सूत्रतोऽर्थतश्च प्राप्तं भिकुर्नोपस्थापयति । तत्र यदि तस्मिन्कल्प के सत्यस्ति
For Private & Personal Use Only
www.jainelibrary.org