________________
। ९१३) अन्निधानराजेन्द्रः।
नवट्ठवणा
उवट्ठणा
(से) तस्य कल्पाकस्य कश्चित् माननीयः पिता माता 'ना- | बग्गादिं च तुरंतं, अनुकूले दिक्खिए उ अह जायं । ता वा ज्येष्ठः स्वामी वा कल्पाको भावी पञ्चरत्रेण दशरात्रेण |
सयमेव तु थिरहत्यो, गुरू जहप्मेण तिमहा ॥ पञ्चदशरात्रेण वा ततो नास्ति (से) तस्य कश्चिच्छेदः परि
इहोत्सर्गतो लोचे कृते यथा जाते च रजोहरणादिके समहारा बा अनादेशव्यमेके प्राश्वतरात्रात् परं यद्यन्यानि चत्वा
र्पिते पश्चात्रिः कृत्वः सामायिकमुच्चार्यते श्त्येष विधिः । यदि रि दिनानि नोपस्थापयति तत आचार्यस्योपाध्यायस्य च प्रत्ये
पुनर्लग्नादिकं त्वरमाण स्यात्ततोऽनुकले लग्नादावादिशब्दाकं प्रत्यकं प्रायश्चित्तं चतुर्गुरुकम् । अथ ततोऽप्यन्यानि चत्वारि
न्मुहादिपरिग्रहस्त्वरमाणः शीघ्रं समापतति यथा शातं दिनानि अजयति ततः पम्बघुकम् । ततोऽन्यन्यानि चत्वारि दि
सनिपद्यं रजोहरणमुखवस्त्रिकाग्रपूररूपं दीयते । उक्तं च । नानि ततः परुगुरुकम् । ततोऽप्यन्यानि यदि चत्वारि दिनानि
"अह जायं नाम सनिसज्ज रयहरणमुहपोत्तिया वालपजे य ततश्चतुर्गुरुकदः । ततः परमन्यानि चत्वारि दिनानि यदि त
इति" ततो यदि गुरुः स्थिरहस्तो न कम्पते अहं गृह्णानस्य हिं परुबघुकः परबघुकश्वेदः। ततोऽपि चेदन्यादि चत्वारि ततः
हस्तः तर्हि स्वयमेव जघन्येन तिस्रोऽष्ट अव्यवच्छित्वा पगुरुका परगुरुक छेदः । ततः परमेकैकदिवसातिक्रमे मूलान
गृह्णाति । समर्थः सर्व चालोचं करोति ॥ वस्थाप्यपाराश्चितानि । द्वितीयादेशवादिनः प्राहुः पञ्चरात्रात्परं
अामो वा थिरहत्यो, सामाश्यतिगुणमट्ठगहणं च । यदि नापस्यापयति तत्तश्चतुर्गुरुकं प्रायश्चित्तं ततोऽपि परं यदि पञ्चदिनानि लङ्घयाति ततः षट्वघुकं पट्लघुकम् । ततः परमपि तिगुणं पादक्खिामं, नित्थारगगुरुगण विवक ।। पञ्चरात्रातिक्रमे षगुरुकं पागुरुकम् । ततोऽपि परं यदि पञ्च प्राचार्यस्य स्थिरहस्तत्वाभावे अन्यो वा स्थिरहस्तः प्रवादिनानि वाहयति ततश्चतुर्गुरुकश्चतुर्गुरुकश्दः । ततः परमन्या- जयति समस्तं लोचं करोतीति भावः। तदनन्तरं गुरुःशोभने नि चेद्दिनानि पञ्च ततः पात्रघुका पालघुकश्वेदः । ततोऽपि लग्नादी प्राप्ते त्रिगुणं त्रीन्वारान् सामायिकमुचारयति ।। इयपञ्चरात्रातिवाहने परगुरुकः षट्रकश्मेदस्ततःपरमेकैकदिवसा- मत्र भावना । प्रथमतः । प्रवाजनीयमात्मनो वामपार्श्वे स्थापतिवाइन मुबानवस्थाप्यपाराश्चितानि ॥ एष सूत्रसकेपार्थः । यित्वा चैत्यानि तेन सह वन्दते ततः परिहितचोलपट्टस्य अधुना भाष्यनियुक्तिविस्तरः।
रजोहरणं मुखवखिकां च ददाति । तदनन्तरमर्थग्रहणं लोचं
वा कृत्वा सामायिकारोपणनिमित्तं कायोत्सर्ग करोति । तत्र संमुमरण उवट्ठवण, तिप्णि उवणगा हवंति उक्कोसा ।
चतुर्विंशतिस्तवं चिन्तयित्वा नमस्कारेण पारयित्वा चतुर्विमाणणिजे पिताद। तु, ते समतीछेदपरिहारो ।। शतिस्तवमाकृष्य त्रिकृत्वः सामायिकमुच्चारयति। तदनन्तरसंस्मरणमुपस्थापनाविषये यया एष उपस्थापयितव्योवर्त्ततश्- मर्थग्रहणं स कारयितव्यः । सामायिकार्थस्तस्य व्याख्यायते ति तत्र माननीय पित्रादी सति कल्पाकस्यातिवाहने त्रयः पञ्च इति भावः । ततः सूत्रतोऽर्थतश्च गृहीतं सामायिकमिति तदबा भवन्त्यत्कर्षतः । किमक्तं जवति । विवक्तिते निक्की कट्पाके नुज्ञानिमित्तं विधिना त्रिगुण प्रादक्षिण्यं कार्यते तत्र तृतीयस्यां जाते सति यदि तस्य माननीयपित्रादिरूपस्थाप्योऽस्ति परमद्या
प्रदक्षिणायामनुज्ञा क्रियते यथा निस्तारको भव गुरुगुणैर्विवृपि कल्पाको नोपजायते तर्हि स जघन्यतः पञ्चरात्रं प्रतीका- द्धिर्भवतु वर्द्धस्वेत्यर्थः । एवं प्रवाजनायां कृतायां यत्कप्यत मध्यमतो दशरात्रमुत्कर्षतः पञ्चदशरात्रं तथापि चन्मान- र्तव्यं तदाह ॥ नीयः कल्पाको नापजायते तहि सचाकल्पाको निकरुपस्थाप- फासुय आहारो से, अणहिंमतो य गाहए सिक्खं । नायो नोचेदपस्थापयति तहि बेदः परिहारो चा प्रायश्चित्तम् ।
ताहे न नबढावणा, बज्जीवणियं तु पत्तस्स ।। अय तस्य माननीयाः पित्रादयो न सन्ति ततस्तेषामसत्वभावे
प्रव्रज्याप्रदानानन्तरं (से) तस्य प्रासुक आहारो दीयते स यदि तं चतूरात्रमध्ये वा नोपस्यापयति तथापि तस्य प्रायश्चित्तं
च भिक्षां न हिएमाप्यते किं त्वहिण्डमान एव भिक्षा ग्रहणदः परिहारो वा छेदपरिहारग्रहणं सूचामात्रं तेनोद्देशद्वयन
भिक्षामासेवनाशितां च ग्राह्यते ततः परजीवनिकां प्राप्तस्याप्रागुक्तः प्रायश्चित्तविधिटिव्यः ।
धिगृह्यत पजीवनिकाध्ययनस्य उपस्थापना क्रियते ॥ चिट्ठउ ता उट्ठवणा, पुव्वं पव्वावणादि वत्तवा।
विक्षेपप्रायश्चित्तविधिमाह ।। अडयालपुच्चसके, जन्नति दुक्खं खु सामन्नं ।।
अप्पत्ते अकहत्ता,अणहिगए(अ)परिच्चए(अ)निकम्मे से । तिष्ठतु तावदुपस्थापना पूर्व प्रव्राजनादिर्वक्तव्या। तत्र यथा एकेके चगुरुगा, वोयगमुत्तं तु कारणियं ।। पञ्चकल्पे निशीथे वाष्टचत्वारिंशत्पृच्छाशुद्धोऽभिहितस्तथा अमाते परजीवनिकां पर्यायं वा जघन्यतः पामासानत्कर्षतो श्रष्टचत्वारिंशत्पृच्छाशुद्धे कृते तत्संमुखमिदं भरायते । “दु- द्वादश संवत्सराणि तथा अकययित्वा जीवादीन् तथा अनधि. क्खं खु श्रामण्यं परिपालयितुं" तथाहि
गते जीवाजीवादी तथा अपरीक्षायां परीक्काया अनावे तथा गोयर अचित्त-जायण समायमण्हाणचूमिसेज्जाती।
(से) तस्य उपस्थापयिनोऽतिक्रमे एकैकस्य व्रतस्य वारत्रयअनुवगम्मि दिक्खा, दव्वादीसुं पसत्येसु ॥
मनुच्चारणे एतेषु सर्वेषु प्रत्येकमेकैकस्मिन्प्रायश्चित्तं चत्वारो गु. यावज्जीवं गोचरचर्यया भिक्षामटित्वा अचित्तस्यैषणादिशु
रुकाः । अथ सूत्रे पर्यायादिकं नोपात्तमिति तत्कथने कयं नमू
त्रविरोधस्तत्राह हेचोदक! सूत्रमिदं कारणिकं पुरुषविशेषपात्राद्वस्य भोजनं कर्त्तव्यं तदपि वालवृद्धशैक्षकादिसंविभागेन
पकमतः पयार्याधनभिधानेऽपि न दोषः । एनामेव गायां ना. तथा चतुष्कालं स्वाध्यायो विधातव्यः। यावज्जीवं देशतः
प्यकृद्विवृणोति। सर्वतश्चास्नानं ऋतुबद्धे काले भूमी शय्या श्रादिशब्दाद्वारात्रेः फलकादिषु शयनं दिवसे न स्वप्नव्यं रात्री तृतीये यामे
अप्पत्ते मुएणं परि-यागमुवट्ठावणे य चगरुगा। निद्रामोक्ष एवमुक्ते यद्यभ्युपगच्छति तत एतस्मिन्नभ्युपगते आणादिणो य दोसा, विराहणा एहकायाणं ।। तस्य दीक्षा प्रशस्तेषु द्रव्ये शाल्यादिसंचयादौ प्रशस्तक्षेत्रे गम्भी श्रतेन परजीवनिकापयन्तेनाप्राप्ते पर्यायं वा जघन्यादिभेदनिरसानुनादादी प्रशस्त भाव प्रवद्धमानपरिणामादी दातव्या । समप्राप्त नपस्थाप्यमाने उपस्थापयितुः प्रायश्चित्तं चत्वारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org