________________
उवज्झाय
यो द्वादशाङ्गः स्वाध्यायः प्रथमतो जिनैरारतस्ततो ( बुद्धेप्ति ) प्राकृतत्वाद्बुधैगंणधरादिनिः कथितः पारंपर्येणोपदिष्टः तं स्वध्याय सूत्रतः शिष्याणामुपदिशन्ति यस्मात्तेनोपाध्याया उच्यन्ते अत एव श्ङ् अध्ययने उपेत्य सूत्रमधीयते येन्यः शिष्यास्ते उपाध्याया जणन्ते इति ॥
( ९११ )
अभिधानराजेन्द्रः ।
समागम या बरार्थमधिकृत्योपाध्यायशब्दार्थमाह । छति उपकरणवेति, बेषाणस्स होइ निदेसे | एरण होइ उक्का, एसो अयो पिजाओ || (च) इत्येतदक्षरमुपयोगकरणे वर्त्तते (व) इति वेदभ्यानस्य निर्देशे
प्राकृतशैल्या पतेन कारणेन भवन्ति उज्छा उपयोगपुर- खरं ध्यानकतीर इत्यर्थः सोनन्तरोक उपाध्यायशब्दापेयान्यो ऽपि पर्याय इति । अथेोपाध्यायशब्दार्थ भाष्यकारः प्राह । उवगम्म जओ ही गं चोवगयमम्गयाति । जं वो वायज्जाया, हियस्स तो ते उपकाया ||
गम्योपेत्य यतो ज्योऽधीयते पठन्ति शिष्यास्ते उपाध्यायः यश्च यस्मादुप समीपे गतं प्राप्तं शिष्यमध्यापयन्ति तत उपाध्यायाः । यस्माच्च स्वपरहितस्योपाध्यायका उपायका उपायचिन्तकास्ततस्ते उपाध्याया इति । विशे० । आ० चू० । आ० म० द्वि० ।
इदानीमुपाध्यायस्वरुपमाद
नाणसाचरिते ।
सुत्यतनय निष्पायर से साणं, एरिसया होंति जवज्जाया ।
ये सुत्रार्थतवदिहानदर्शनचारित्रेणुका उपयुक्तास्तथा शिष्याणां सुषवाचनानिष्पादका पतारशा भवन्त्युपाध्यायाः । [[कं च । समयास उत्तो मुतयतदुभयविधिना। श्रायरियप्पाजुग्गो, सुत्त वापर उवज्झातो" अथ कस्मात्सूत्रमुपाध्यायो वाचयति । उप्यते अनेक गुणसंप्रयानवाह
सुत्तत्थेसु थिरत्तं, ऋणमुक्खो आयती पधि । पाभिच्छे मोहजयो, तम्हा वाए उवज्जातो ॥
उपाध्यायः शिष्येभ्यः सुत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति । सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथाsन्यस्य सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोहः कृतो भवति । तथा आयत्यामागामिनि कालेापाध्या सेऽप्रतिबन्धोऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सुस्यानुवर्तन नवति । तथा ( पारिच्छे)ि ऽन्यतो ग वान्तरादागत्य साधयस्सूत्रोपसंपदं शुद्धतेत
यन्ते च सूत्रयाचनाप्रदानेनागृहीता चन्तीति वाक्य शेषः । तथा मोहजयः कृतो भवति । सुत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविश्रोतसिकाया अन्नावात् अत एवंगुणस्तस्मादुपाध्यायः सूत्रं वाचयेत् । पाठान्तरं ( तहा अ उण वापत्ति ) अत्रापि स एवार्थे नवरं गणी उपाध्यायः उक्तमुपाध्यायस्वरूपम् । व्य० १ ४० | प्रब० । स्था० "मेवामणादीहि अगा पवित
वासवदारे मणोवश्कायजोगुत्तउवलन्ते विहिणा सरविंजणमता विषयवारविरुवासंगे सुयमाणमुपण जाणं परमप्पणोयमोक्खोवायं भायंतित्ति उवज्झाए थिरपरिचियमगमप बुवासंग सुयमाणं वितत अस रंति एगग्गमणसा झायंतित्ति वा नवज्जाए" महा० । ( उपा ध्यायस्य अतिशयादयः स्वस्थाने ( नमस्कारार्हत्वं नमो जब
Jain Education International
लवडवणा
6
कायाणंती सुत्रार्थी नमुकार 'शब्दे ) ( उपाध्यायदेश 'उद्देस' शब्दे उक्तः) ( उपाध्यायस्थापना ' दिसा' शब्द ) नवज्जिय-उपाहूत - त्रि आकारिते, व्य० १ उ० । उप (ब) हण-उर्तनन० उमेन उद्-त्-शि-करसे ल्युट् शरीर निर्मलीकरव्यादी नावे युद्यभेदः स्नेहाचपहारार्थे व्यापारे, विलेपने, घर्षणे च वाच० पङ्कापनयने, “ गायस्तुपट्टणाणि य" दश० ३ ० सर्जने । सकृद्वर्त्तने, नि० चू० ३ उ० । प० ।
व (ब) दृणविहि- उद्वर्तनविधि- पुं० उद्वर्त्तनप्रकारे, “तयांतरं च णं वट्टणविहिपरिमाणं करेइ रामत्थ एगेणं सुरभि. या गंधरुणं । अब उपपचक्लामि" उचा० १ श्र० । त्रि० समीपस्थिते, वाच० । उब- उपस्थ - एकस्यां वसती सततमवस्थिते, व्य० ४ उ० । नवडुंज - उपष्ट(स्त) म्न- पुं० उप-स्तम्भ - घञ्। पतनप्रतिरोधने, अ वलम्बने, आलम्बने स्थिती, सहकारे, बाच० । अनुकम्पायाम्, स्था० २ ठा० । मोहनीयेन कर्मणाऽवस्थाने, भ० १ ० ४ उ० । उपकाल उपस्थकाल पुण्अभ्यागमवेलायाम्, व्य०४४०। जवड (ट्ठा) वणा-उपस्थापना- -स्त्री० उपस्थापनमुपस्थापना । अनुकूलशक्त्यभावे प्रति० उपस्थाप्यन्ते तान्धारोप्यन्ते यस्यां सा उपस्थापना । चारित्रविशेषे, ध० २ अधि० । व्रतेषु स्थापनायाम, पं०० । 'वयट्ठवण मुवटुवरणा' पं०भा० | पंचा० । नवदीक्षितस्य साधेोः श्रीपाददीताभवनानन्तर 'मनितरजोहडावणिश्र' कायोत्सर्गे विस्मृते पुनर्दीकां दत्वाऽऽ वयकादियोगानुष्ठानमुपस्थापना च शुद्ध्यति नवेति ७४ प्रश्नः गच्छनायकदीक्षाभवनानन्तर 'मसिरजहारीका योत्सम विस्मृते पुनर्गच्छनायक सामन्तरेणाश्य कादियो गानुष्ठानमुपस्थापना च न शुद्ध्यतीति । शेन० २ उल्ला० ॥ उपस्थापनाविधिधैवम् पडियार यास २ चित्र ३षयति, अ तिवेला समग्ररासस४ दिसि बंधो दुहि तिहा देस मंडली सत्त६ ॥ पढिए अकहिश्रश्रहि गहि" इत्यादि गाथाद्वयं एवं "सुपरिक्खियगुणसीसो तिहिनक्खतमुहुत्तरतिजोगापसत्यदिवसे विपासपाइपहाराविले गुरुं बंदित्ता भणइ, इच्छुकारि भगवन् ! तुझे श्रह्मं पञ्चमहावतरात्रिभोजनविरम पर आरोपावर मंदिरावणिश्रं दालनिक्लेवं करेहति ताओ देवे बंदिषचंद दार्ड महत्वयाई श्रावणत्थं सत्तावीसुस्सासं काउस्सग्गं दोवि करेति । तो सूरश्रो वदंति तुम्न्नएहिं पिट्टोवरिकुप्परसंठिएहिं करेहिं रयहरणं ढाक्षित्ता मकरानामि आए मुहपुष्टि संबंति धरिसम्मं वोगपरोसीसं श्रद्धावण्यकार्य इक्किक्कवयं नमुक्कारपुव्वं तिठि वारे उच्चरावेइ । तत्थ पढमे भंते महवर पाणा इवाया वेरमणं सव्वं भंते पाणाइवायं पचखामि से सुमं वा वायरं वा तसं वा थावरं वा नेव सयं पाणे श्रवाइज्जा नेवनेहिं पाणे श्रश्वायाविजा पाणे श्रश्वायंते वि अनं न समगुजाराम जावातिविहं तिथिमये पायाए कारणं न करेमि न कारवेम करतं पि श्रन्नं न समजाखामि तस्स भंते पंडिकमाथि निद्रामि गरिहामि अप्पा बो सिरामि । पढमे भंते महम्यप उवडियोमि सव्याध पासाह प्रायाओ विरमणं । अहावरे दुवे भंते महम्य मसायायाश्री वेरमणं इत्याद्यालापकपदकं वाच्यम् । तत्रोपत्ताए लग्गवेलाए “इच्चेइयाई पंचमहन्वयाई रामोरावेरमणलाई अन्तहिय
For Private & Personal Use Only
-
www.jainelibrary.org