________________
( ९१०) उवचय अनिधानराजेन्द्रः ।
नवउभाय सपज्जवसिए अत्यंगइए अणादीए अपज्जवासए नो चेव णं अख्यघटा गृहान्तश्चतुष्केषु यत्र तत्तथा । कल्प० । १० । रा। जीवाणं कम्मोवनए सादीए अपज्जवसिए । से केणवणं ? नते, “बहुउप्पलकुमुयफुडकेसरोवचिया"। जं०१ वकाउन्नते गोयमा ! रियावहिया बंधयस्स कम्मोवचए सादीए
औ०॥हा॥ बहुशः प्रदेशसामीप्येन शरीरे चिते, ॥ भ०१
श०१०। जीवप्रदेशाप्त, अनु० ॥ प्रायके वा कर्मणि, सपज्जवसिए जवसिफियस्स कम्मोवचए अणादीए सपज्ज
उत्त०१ अ०। दिग्धे,मोदि । अपनाादना वर्हिष्णौ, । निदिग्धे, वसिए अभवसिघियस्स कम्मोवचए अणादीए अपज्जव- अमरः वाच॥ "उपचियखोमियदुगुल्लपट्टपमिध्वने" पारकसिए से तेण्डेणं ॥
मितं (खोमित्ति) कौमं यद् दुकूलं वस्त्रंतस्य यः पट्टो युगमापेक्कया वनेत्यादिद्वारे ॥ ( पयोगसाधीससायत्ति ) गन्दसत्वात् । एकपट्टः तेन आच्छादिते, । स०॥ परिकर्मिते, औ०। कल्प। प्रयोगेण पुरुषव्यापारेण विनसया. स्वजावेनेति । (जीवाणं | समाहिते, हेम० । सुसञ्चिते च । वाच० । कम्मोवचए पओगसा णो वीससत्ति) प्रयोगेणैव अन्यथा योग-नवचितकाय-नपचितकाय-त्रि० मांसशरीरे, “परिवढकायं
धप्रसङ्गः । सादिद्वार । ( रियावहियबंधस्सैत्यादि) | पेड़ाए एवं वदेजा परिवूढकापत्ति वा उवचितकाएत्ति वा" ॥ र्या पथो गमनमार्गस्तत्र भवमैर्यापथिकं केवलयोगप्रत्ययं क- आचा०२ श्रु०॥ म्त्यर्थः । तद्वन्धकस्योपशान्तमोहस्य कीणमोहस्य सयोगिके
| जबचियमंससोणिय-नपचितमांसशोणित-पुं० परिवृरुमांसशोवबिनश्चेत्यर्थः । प्याथिककर्मणो हि अबन्धपूर्वस्य बन्धनात्सा
णिते, आचा०२ श्रु.॥ दित्वमयोग्यवस्थायां श्रेणिप्रतिपाते वा अबन्धनात्सपर्यवसितत्वम्
नवजोइ-उपज्योति-पुं० अव्य सामीप्ये अन्ययी०स०अनेस(गए गई परुश्चत्ति)नरकादिगती गमनमाश्रित्य सादयः श्रागमनमाश्रित्य च सपर्यवसिता इत्यर्थः। (सिद्धगई पमुश्च सा
मीपे, सूत्र०१ श्रु०५ अ०२०। उपज्योतेरग्नेः समीपेव्यवश्या अपज्जवसियत्ति) श्हाकेपपरिहाराव "सार अपज्जव
स्थित उपज्योतिः । वर्तिनि, “जतुकुम्भे जहा नवजाई संवासे सिया, सिकानयनामश्य काबम्मि । आसिकयाइविसुन्ना, सि
विदुविसीएज्जा" सूत्र० १ श्रु०४०।। द्वा सिके वहि सिकंते । सव्वं साइसरीरं, नयनामादिमयदेह
नवजोइय-नपज्योतिष्क-पुं० ज्योतिषसमीपे, उपज्योतिषस्त सजावो । कालाणाश्त्तणयो,जहा वए इंदिया
पवोपज्योतिष्कार अग्निसमीपवर्तिषु माहानसिकेषु, ऋत्विक्षु, सिद्धो, नयादिमो विज्जई तहा ते च । सिको सिकाय सया,
च। उत्त०॥ कश्त्थगता उवजोश्या वा प्रज्कावया वा सहनिहिडा रोहपुच्चा पत्ति। (तं चात) तच्च सिमानादित्वमि
| खमिरहिं" उत्त० १२ अ०॥ प्यते यतः सिषा सिकायेत्यादि [भवसिहियाकिमित्या- नवकाय-नपाध्याय-पुं० उप समीपमागत्य अधीयते श्ङ् दि ] भवसिकिकानां जव्यत्वसब्धिः सिम्त्वेऽपैतीति कृत्वाऽना. ध्ययने तिवचनात् पठ्यते, पण गताविति वचनाद् वा अधि दिसपर्यवसिता चेति । न०६०३० । नन्नती, षष्ठत्रिदश- आधिक्येन गम्यते, श्क स्मरेण इतिवचनाद्वा स्मय॑ते सूत्रतो बाभाच,लग्नापचयाः स्मृताः इति ज्योतिषोक्त सनातषष्टादि- जिनप्रवचनं येन्यस्त नपाध्यायाः । यदाह "वारसंगो जिणस्थानषु च । वाच०।
क्खाओ, सिकाओ कहिनो बुड़े। तं उवश्स्संति जम्हा, जवझाया उवचयण-उपचयन-नचितस्याबाधाकासं मुक्या ज्ञानावरणी
तेण चंति" अथवा उपाध्यानमुपाधिः सन्निधिस्तेनोपाधिना - यादितया निषेके, सचैव प्रथमस्थितौ बहतरकर्मदसिक निषि
पाधी वा आयो लाजः धुतस्य येषामुपाधीनां वा विशेषणानां प्रवति ततो द्वितीयायां विशेषहीनमेवं यावत्कृष्टायां विशेषहीनं
क्रमागेभमानानामायो लाभो येज्योऽथवा उपाधिरेव संन्निनिषिञ्चति । उक्तं च "मोत्तण सगमवाहं, पढमाए विश्ए बहु- धिरेव प्राय श्ष्टफलदैवजनितत्वेन आयानामिष्टफलानां समृहतरं दबं । सेसं विसेसहीणं, जानुक्कोसंति सम्वेसिंति" "चाहिं
स्तदेको हेतुत्वाद्येषामथवा आधीनां मनःपीमानामायो सान्नः गणेहिं अटु कम्मपगमीओ नवचिणिसु नवचिएंति जवाचिणि- आध्यायः अधियां वा नयः कुत्सार्थत्वात् कबुद्धीनामायो ध्यायः स्संति" स्था०४ ग० । परिपोषणे च । स्था० ठा० । ध्यैचिन्तायामित्यस्य धातोःप्रयोगान्नः कुत्सार्थत्वादेव पुर्ध्याउवचर-उपचर-उप-चर-धा- भ्वा० पर० । सामीप्ये, नाशने, नं वा अध्याय उपहतोऽध्यायः आध्यायो वा यैस्ते उपाध्यायाः॥ उपसर्गणे, " अउवा पक्खिणो उवचरंति” अजुवा कुचरा उब- ज०१श०१०।दशा० । ध० प्रा० म०वि० । आ००। चरंति" । उपचरांत उप सामीप्येन मांसादिकमश्नन्ति । अथ- प्रव०। साध्वसध्यह्यां का।।२।२६ । इति ध्येति संयुक्तवा श्मशानादौ पतिणो गृध्रादयः उपचरन्ति । अथवा कुत्सितं एय कः । प्रा० । ययाशक्तिद्वादशाङ्गस्वयमध्ययनपराध्यापननिचरन्तीति कुचराश्चोरपारदारिकादयस्ते च क्वचिच्न्यगृहा- षममा नसेषु, । चं०१पाहु । सूत्राध्यापकेषु, कल्प० । आचा। दात्रुपचरन्ति उपसर्गयन्ति । आचा० १ श्रु० ए ०२०॥
स्था० । श्रावनस्वाध्यायपाउकेषु, द्वारा विशे० वृ०। नवचरय-नपचरक-पुं० स्तेनभेदे, "अयंतणे अयं उवचरते अयं
अस्य निक्केपो यथा । तो आगो एतिकट्ट" आचा०३श्रु० । सूत्र०॥
नाम उवणा दविए, नावे चनदिहो उवकाओ। उपचरिय-नपचरित-त्रि० उप-वर-क्त-। उपासिते, बोधिते, दव्वलोइवसिप्पा, धम्मा तह अन्नतित्थीया ॥
च । वाच । उप-चर-भावे-उपचारे, पंचा० ६ विव० । नामस्थापनोपाध्यायौ सुबोधौ ऽन्योपाध्यायस्तु नव्यशरीरनवचिण-उपचयन-नगृहीतानां कर्मपुझलानां ज्ञानावरणादि- व्यतिरिक्तानाह ( दवेत्यादि)ऽव्ये विचायें तद्यतिरिक्त सपाभावेन निषेचने, स्या० १० वा०। ( व्याख्या पायकम्मशब्दे)
ध्यायः शिल्पाद्युपदेशा । तथा (धम्मत्ति) निज २ धर्मोपदेशउचित (य)-उपचित-त्रि० पुष्टे, कल्प० । समृके, झा० अ०।
रोज्यतीर्थिकाश्च संसारनिवन्धनत्वेनाप्रधाननूतत्वात्तद्वयतिरिमांसले, “कणयसिनायझुज्जलपसत्यसमतोवचियविच्छिन्नपि
क्ता न्योपाध्याया मन्तव्या इति । भावोपाध्यायानाहाहजबच्" । जी०३ प्रतिशनिवेशिते, प्रशा०२ पद । उपनिहिते,
वारसंगो जिणक्खाओ, सब्जाओ कहिउँ बुहे। "नवचियचंदणकत्रसं" नपचिता उपनिहिताः चन्द नकाशामा
तं उवासंति जम्हाओ-बज्माया तेण युञ्चति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org