________________
(९०८) अभिधानराजेन्रूः ।
उपाय शिज्जति
सण २४ निरुत्ता २५ ॥ संत्तं उवग्धाय निज्जुति अनुगमो" । अनु० आ० म० प्र० । विशे० ॥ श्र० म० द्वि० ( समाश्य शब्दे स्पष्ट भविष्यति )
उवघाय - उपघात - पुं० उपहननमुपघातः । पिएमशय्यादेरकल्पनायाम् । स्था० ३ ठा० । श्रशबलीकरणे, श्रो० । परम्पराघाते, प्रश्न० २ द्वा० । उपघातभेदः " उवघाओ” उपेत्य घातो उपघातः स च द्विविधः द्रव्योपघातो नावोपघातश्च तत्र इव्योपधातो विनोदम्यते नातोद्विस्त श्व । तत्र प्रशस्तोपघातः मिथ्यादर्शनाविरतिप्रमादकषायोपघातः सम्पदादिषु प्रशस्त अप्रशस्तीपघातस्तुम पघातः मिथ्यात्वादिषु प्रशस्तः विशेोधी नानार्थातिशयेषु सुप्रशास्ताः शोधनं विविधमनेकप्रकारा या ि
1
मिरियं द्विविधा इव्यविशुर्विस्त्वादि जावविशुः सम्यग्दर्शनज्ञानचारित्रविगृषिः । स च विशुद्ध्युपघातो वा जीवव्याणां न जवतीत्येष सिद्धान्तः कस्माद्यस्मादजी वरुव्याणां क्रोधादयः परिणामविशेषा न भवन्ति तेनोपघातो विशुता वा अजीवा नो न भवन्तीत्येष भावनानिश्चय इत्यर्थः । श्रह कस्योपघात इति संज्ञा । यद्यजीवानां न भवति शुद्धिरुपघातो वा उच्यते नृपघातो विकिवी परिणामप्रत्यया जीवानां भवति न वजीवानामिति सिद्धान्तः । परिणतिः परिणामः अध्यवसायो नाव इत्येकार्थाः । पं० चू० ॥
त्रिविध उपघातः तिविढे नवधाए पष्पत्ते तंजहा उग्गमोवधाएं उप्पायोबार एसोपाए। एवं विसी ॥ उपहननमुपघातः पिण्डशय्यादेर कल्पतेत्यर्थः । तत्र उम नमुनमः पिण्डादेः प्रभव इत्यर्थः तस्य चाधाकर्म्मादयः षोडश दोषाः । उक्तंच " तत्थुग्गमोपसूई पभश्रो एमादि होति पगा । सो पिण्डसिह पगश्रो, तस्स य दोसा इमे होति " |१| श्राहाकम् मुद्देसिय २ पूर्वकम्मे य ३ मीसजाए य । ४ । उवणा ५ पाडिया, ६ पाओयर की पामिचे २॥ परिय १० अ ११ भिमालोहई य १३ १४ श्रणिसिट्ठे, १५ श्रजोयरए य १६ सोलसमेति ॥२॥ इह चाभेडा उमदोष एव मोनोमेोपचाः पिण्डा देवकल्पनीयता करणं खरस्य या शबलीकरणमुपपात उमस्य वा पिडादिप्रसूतेरुपघात आधाकर्मत्वादिभिर्दुष्टतोमोपघातः ।
७
पञ्चविध उपघातो यथा-पंचविवपापा जहा उगमापाए उपायणीaure are परकम्पोवपाए परिहरणोत्राए । उपघातोऽशुरूता उद्गमोपघात उमदोरैराधाकर्मादिनिः पो शकरकनांपकरणले पानामा सयंत्र म उत्पादनया उत्पादनादोषैः पोमहानिर्घाध्यादिभिरेषणया निरिति परिक वनादि तेन तस्योपघातोऽकल्पता तत्र वस्त्रस्य परिकम्मोपघात यथा “तिहपरिफाबियाणं, बन्थं जो फालियं तु संसी। पंचहं पगतरं, सो पात्र श्रणमाईणि ॥ १ ॥ तथा पात्रस्य 'अवलकवणेगबंधे, पुग्गतिग रेगवंधणं वावि । जो पायं परियट्ट ( परिजुते ) परं दिवा उ मासा उ ॥ २ ॥ ( स आज्ञादीनामाभातीति तथा वसतेः ) " दृमिय धृमिय वासिय, उज्जोश्य वह्निकमा अवत्ताय । सित्ता संमडा विय. विसोहि कोहिं गया
Jain Education International
66
उवघायणाम
वलिता कुरादिना
वसहित्ति " ॥ ३ ॥ दमिता श्रवलिता अव्यक्ता । गणादिना लिप्ता संमृष्टा समार्जितेत्यर्थः तथा परि हरणा सेवा तयोपध्यादेर कल्पता तत्रोपधेर्यथा एकाकिना हिएका सेवितमुपकरणं तदुपहतं प्रयतत समयव्यवस्था " जग्गड़णअपरिवजण, ज विचिरेण न बहम्मेति " वचनात् । अस्य चायमर्थ एकाकी गच्छभ्रष्ट यदि जागर्ति दुग्धादिषु च न प्रतिबध्यते तदा यद्यप्यसौ गच्छे चिरेणागनति तथाऽप्युपधिन हन्यते अन्यथा तूपहन्यत इति । वसतेरपि मानुसोर कातात तया मासद्वयं
माया पुनस्य वसतामुपस्थानेऽपि च तद्दोषाभिधानात् । उक्तञ्च चउ वासा समतीता, कालातीता
साजवे सेजा। से चेव उवहाण- डुगुणा डुगणं च वजित्त त्ति " ॥ १ ॥ तथा भक्तस्यापरिष्ठापनिकाकारं प्रत्यकल्पता तडु क्तं " हिवरे तपासयं विि गहिए विडित्ते, इत्थ य चरो नवे नंगा ॥ १ ॥ अहवा वि अ विडिगहिये, विहित्तं तं गुरुहि णायं । सेाणासाया, गहने पति स्था०श्या० (व्यायसादे दशविध उपघातः ॥ दशव उपपत्ते तंजहां उग्गमोवधाएं उप्पायोघाए जहा पंचद्वाणे जाव परिहरणोवधाए पालोक्याए दंसणोच्याए चरितोवघाए अवियत्तावधाए सारक्खणविधाए यदु मेनाधाकर्मादिना षोमशविधेनोपहननं विराधनं चारित्रस्याल्यता वा भक्तादेः स प्रोपघातः एवमुत्पादनायाधाव्यादिदोषप्रकणाया यः स उत्पादनोपघातः । "जडा पंचट्टाणेति' भणामिद कियादित पोवा पण दिवस पर कम्मा) परिकर्मसमारोपः स्था ध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः । ( परिहरणो वघार ) परिहरणा अन्त्राणिकस्याकल्प्यस्य वोपकरणस्य सेवा तया यः स परिहरणोपघातस्तथा ज्ञानोपधातः प्रमादारिषष घातः समितिनादिनि थियो अन्तिमतिकं तेनोपघाते विनयादेः ( सारक्खणांवघापत्ति ) संरक्षणेन परिवर
मू त इति । स्था० १० वा० । “ उवघायं च दशविहं, असंवरं तह य संकिलेसं च । परिवज्र्ज्जतो गुत्तो, रक्खामि महत्व पंच प० । घ० । मूलतो बिनाड़ो, कर्म० नि० चू० । उपवे, तं । कर्मा योग्यता सम्पादने, उपकारे, वाच० ॥
1
कम्प-उपपातकर्मन् १० पपधानक्रियायाम, "आसू निमक्खिरागं च विघाय कम्मगं । उच्छोलणं च कक्कं च तं विजं परिजाणिया " सूत्र० १० ८ ० । उवघायजणय-उपघानजनक न० उपघातः सत्वघातादिस्तजनकम, अनु० ॥ सत्वोपघातादिप्रवर्तके सूत्रदोषे, यथा वेदवि हिता हिंसा धम्मयेत्यादि ॥ विशे० ॥ यथा वा "न मांसभक णे दोष इत्यादि " वृ० १६० ।
उवत्रायण - उपहनन - न० हन्यतेऽनेनेति इननन् उप सामीप्येन हननमुपननम् । करे, “भूयोवघायणमणजं " आव० ४ अ० । उवघायणाम - उपघातनामन्न० उपघातनिबन्धनं नाम नामकर्मदेवरायः स्वपरिव मांना प्रतिवाद निरुपहन्यते । य
For Private & Personal Use Only
www.jainelibrary.org