________________
उवगूहणा
वाच० । प्रच्छन्नरक्षणे, रचनायां च । "हरि चालयचगृहमेहिं च" सं० ॥ अवहिलमा-उपगृद्यमान
माने, उपि
जमाणे उपगाहअमारो उपलालिमा उवहिज्जमा झा० १ अ० ॥
1
गृहिय-उपगृहित ( उपगूढ ) न० गाढतरपरिष्वङ्गरूपे संप्राप्तकामभेदे, प्रव०१७० द्वा० । ६० । श्रालिङ्गिते, त्रि० "एस सो वह तुहिं उवहिश्रो " श्रा०म० द्वि० । उवग्ग - उपाग्र- न० अग्रस्य मुखस्य वर्षाकालसंबन्धिनः समीपमुपाग्रम् ॥ श्राषाढमासे, "एसो शिवकालो पुणरेव गणं उवग्गम्मि " व्य० १५० । लगढ़-उपग्रह ० उपगृहानीत्युपग्रह उपाधी, ओ० नि० ० उपग्रह शिष्याणां भच्तादिदानेनोपभने ० अवि श्रो० ०० भा० (तद्भेदाः परिहा रशब्दे पदयात्मनः समीपे संयमोपमायस्तु मह संयमोपष्टम्भार्थवस्तुनो प्रव०६० द्वा० । उपकारे, विशे० । काराबन्धने वन्दीकरणे, उपयोगे आनुकूल्ये, पाच परस्मैपदात्मने पदये यथा तिष्ठति प्रतिष्ठते रमते उपरमतीत्यादि । सूत्र० २ श्र० ७ ० | कर्मणि घञ् । कारारुद्धे, वन्द्याम्, वाच० ॥ जवग्गहकर - उपग्रहकर - त्रि० उपकारके, “जोगंपि वत्यमा माह करंति स " पं० ० २ द्वा० ॥ उग्गकुल-उपग्रहकुशल ५० उपग्रहविषयके कुशले सप सामीप्येन ग्रहः सोऽपि द्विधा अव्यतो जायतश्च । तत्र येषामावार्य उपाध्यायो वा न विद्यते तान् । श्रात्मसमीपे समानीय
उच
मित्रां दिशं बध्वा तावद्वारयति यावनिष्पाद्यन्ते एष द्रव्यत उपग्रहः । ग्रह उपादाने इति वचनात् । यः पुनरविशेषेण सर्वेषामुपकारे वर्त्तते सा उप उपग्रहकुशसमाह ॥ यात्रा सहबुदे तय किया। सेनिज्जहिया समणभेज्जवगहिए । दादाकारा बने व तहाकयमाए । उतिमी जाहाति उपमहं एवं ॥ बालाः सहवृकेषु तथाप्रभृतिमार्गगमनतः । पवनो वा श्रान्तेषु तपःक्लान्तेषु तथा वेदनायां सामान्यतः शरीरपीमायां जाता थामातच सो जाते सति रोगे समुत्पन्ने शब्दा वसतिर्निषद्या पीकादिरूपा उपधिः कल्पादिः पानं वम् अशनमोदनादि
जमधमपदिकं दएकं प्रोज्जनाद्युपकरणम् । एतेषां समाहारो इन्स्तस्मिन् समीप ततोऽयमर्थः तेषां स्वयं द ऽन्यैर्दापने तथा वैयावृत्यादेः कारापणे च तथा " कथमन्नाए" इति परेः कृतायां यतं तथा य उपादितविधिया पहितविधिर्नाम यत् श्राचाय्यैर्वित णं तदाचार्यमनुज्ञाप्यान्येषां साधूनां तदन्तरेण विस्तरतां ददाति अनुपसिविधिर्यदप मुत्यादातिव्यवस्य गुरुर्वतस्यो पनयन व उपनिधिः । यत्पुनस्तस्य गुरुनि तत्सोऽन्य स्य गुप्तोऽनुपनिविधिः । वयं सर्वमुपदे जानाति । एतदेव लेशतो व्याख्यानयति ॥
वादी सिमेजनमेोषप्पियाहिं | जननपाने सज्ज - मादी हिं नवग्गहिं कुणइ || द फरय कारावर जाणे । उपस्ति गुरूहिंदितं तस्स उत्रणेति ॥
Jain Education International
( ९०७)
अभिधानराजेन्द्रः ।
16
उबग्घाय णिज्जत्ति
।
-
जिंतस्थ व दितं देश सो उ मस्स | खमासमणेहिं द्विनं, तुज्ऊं ति उवग्गहो एसो || एतेषामनन्तरगाथाभिटियानां बलादीनां यावासमर्थ मार्गगमनादिश्रान्ततपः क्लान्तवेदनात जातातङ्कानां शय्यानिषद्योपधि प्रदनिस्तथा भक्तं मोदकाशोककार्थादि अनमोदनादि पानमेषज्ये प्रागुरुस्वरूपे आदिशब्दादीपग्रहिकोपकरणादिपरिग्रहः मुम्भं करोति कथमित्याह । स्वयं शय्यादिकं ददाति । अन्यैर्वा दापयति तथा स्वयं वैयावृत्यादि करोति । श्रन्यैः कारयति । कुर्वन्तं वा श्रन्यमनुजानीते । ( उवहियक्ति) पदैकदेशे पदसमुदायोपचारादुपहितविधिरिति द्रष्टव्यम्। ययस्य गुरुनिर्दशं तत्तस्यापनयतीत्येष उपहितविधिर्यत्पुनस्तस्व दत्तं सोऽन्यस्मै गुरु अनुज्ञाप्य ददाति । क्षमाश्रमस्तुयमिदं दमित्येषोऽनुपहितविधिः । एष सर्वोऽप्युमहः । उक्त उपग्रहकुशलः ॥ व्य० ३ उ० ॥ उवगडवा-उपग्रहार्थताखी० भरूपानवस्त्राद्युत्पादनसम र्थतयोपष्टम्भयिता भवत्विति प्रयोजने, स्था० ५ ठा० ३७० ॥ उपदिय उपग्रहीत १० भावे क० पुरुषस्यालिङ्गनैकान्तनयनलिङ्गग्रहणकरग्रहणादौ, " उवहसिहि उवगहिएहिं उबसदेह "सं० कर्मणि - ज्ञानादिभिर्यादिनोप भिते ॥ प० ॥ उपाय-उपोद्वा० समीपवर्तिनः प्रकृतस्य उदृघात उद्धननम् ज्ञानं चिन्तनं यत्र । उप- हन्- गतौ- गत्यर्थत्वात् ज्ञानार्थता आधारे घन प्रकृतसिद्ध्यर्थमालोचनात्मके स तिप्रभेदे "चिन्तां प्रकृतसमुपद्धात विदुर्बुधाः" तदर्थ वर्णने आरम्भो शास्त्रोत्पत्तौ विशे० ॥ उपक्रमादस्य भेदः । श्रपरस्त्वाह । ननूपक्रमः प्रायः शास्त्रसमुत्थापनार्थ उक्त उपोद्वातोऽप्येष शास्त्रसमुद्धातप्रयोजन एवेति कोऽनयोर्भेदः । उच्य ते उपक्रमो ह्युद्देशमात्रनियतव्यापार उपोद्घातस्तु प्रायेण तदुदिष्ट वस्तुयोधनोऽथानुगमत्यादित्यलं विस्तरेण ग्रा०म० प्र० ॥ उपोद्धननमुपोद्घातः । व्याख्येयस्य सूत्रस्य व्याख्यानविधिसमीकरणे ॥ विशे०॥ उपोद्घातफलम् ॥ अनेन चापोद्धा नामिहितेन सुषादयोग्य व्यक्ताः भवन्ति यथा दीपेनापचरकेत मसि उक्तं च "वत्तो भवन्ति अत्था, दीवेगं अप्पगास उव्वरम् । वत्ती भवति श्रत्था, उबघापणं तहा सत्थे” उपोद्घाताभिधानम न्तरेण पुनः शास्त्रं स्वतोऽतिविशिष्टमपि न तथाविधमुपादेयतया विराजते यथा नभसि मेघच्छन्नश्चन्द्रमाः । उक्तं च " मेघच्छन्नो यथा चन्द्रो, न राजति नभस्तले । उपोद्घातं विना शास्त्रं । न राजति तथा विधं " तत्र सूत्रभणितं नो कप्पति निवानी वा आमेनालपसंदेहत्यादि सूपस्पर्शिक नितिभवितमिदम्। ० १४० ॥ उवण्यायणिचे उपोद्घातनियुक्ति पानाख्येयस्य सूत्रस्य व्याख्या विधिसमीपीकरणमुपोद्घातनिर्युतिस्त रूपस्तस्या वा अनुगम उपोद्घातनियुक्त्यनुगमः । निर्युतय"से उपाय निगमे २ इमाद हि मुलगाहाजा उसे १ निसे २ मि. गमे ३ खिसे ४ काले । पुरिसे य ६ । कारण ७ पश्च्चय८ - क्खण, एनए १० सगोरणांमए ११ ॥ किं १२ क विहं १३ कस्स, १४ का १५ केसु १६ क १७ किश्चिरं हवर का १८ । कर १०] संतर २० मविरहियं, २१ भवा २२ गरिस २३ फा
66
-
For Private & Personal Use Only
www.jainelibrary.org