________________
( ९०६) यानिधानराजेन्द्रः ।
लवगरणा उप्पादया
से किं तं उपगरणउपायणया २ चलविरा परणता तं जहा अप्पमा उनगरलाई उप्पाइत्ता जवति पोरालाई उवगरणाई संरक्खिता भवति । संगवित्ता जवति परित्तं जाणिला पकरिया जयति जयविधि संविता जयति सेत्तं नवगरण उपायणया ।
प्रश्नस कल्यम् । गुरुराह । चतुर्विधाः प्रज्ञप्तास्तद्यथा (अणुअनुयानि पूर्वमा अपेक्षाणानि उपकरणानि सम्येगपणादिशुद्ध्या उत्पादयिता संपादनशीलो नवाते यतः स्वयमाचार्यस्योपकर धर्मायन्तरायो भवति अतः शिष्येणैवांचकरी पोरामा पुराना न्युपकरणानि संरक्षयिता उपायेन चोरादिज्यः अथवा जीर्णनि सम्पति का प्रावृणोति मग पयिता च अल्पसागारिककरणेन मलिनतारकणेन वेति २ " परित्तं " नाम अल्पोपधिकं देशान्तरादागतं साधर्मिकं समीपस्यं वा अन्यगणसत्कं वा सीदन्तं दृष्ट्वा उपकरणैरुरुर्ता भवति ३ यथाविधि संविनक्ता नवति यथाविधि नाम ययाशास्त्रिकतया दाता जवति लानादिकारणे वा तथाविधवस्त्रसंग्राहको भवति सेत्तमित्यादि निगमनवचनं व्यक्तम् । दशा० ४ ० ॥ नवगरणदाण- उपकरणदान- न० उपकरणं दण्डकादि तस्य दानम् वितरणम् । ममैकान्तनिर्जरा भवत्विति बुद्ध्या दण्डकादिवितरणे, "यहमादायनिवेदसा पाला जातवरमेय "दशे० ॥ उजगरणच्तित-उपकरण पृतिक न० राज्यमानस्य दीयमानस्य या उपकारकारके पूतिभेदे "स्पा दितस्स वा उवकारं करोति तं उवकरणपूतितं तं च इमं चुलक्खलिये मासवं पूर्ति डोलोगे कामफोडसंधूमे " नि०यू० २ उ० । उनगरणलाघव-उपकरण झाघवन० अल्पोपधित्वरूपे द्रव्यतो लाघवे, आचा० १ ०६ श्र० ३ उ० । उबगरणव किया- उपकरणप्रतिज्ञा स्त्री० उपकरण लाभप्रतिशायाम, "आमोगा उपरवार संपिडिया" श्रमाचौरा उपकरणप्रतिज्ञया उपकरणार्थिनः समागच्छेयुः । श्राचा० २ श्रु० । हवगरण संजम उपकरणसंयम- पुं० महामृत्ययस्यादिपरिहाररूपे पुस्तकयमत्यर्मपचपरिहारलशले वा संयममेदे
स्था० ४ ठा० ।
टागरणसंजोयणा-उपकरण संयोजनाखी० उपकरणविषये संयोजनादोवे, साच बागऽभ्यन्तरा च । तत्र बहिरुपकरणसंयोजना उपकरणं देण्यत एव साधोश्धोल पट्टकप्राप्तौ विभूषाप्रत्ययमन्तरा कल्प्यं याचयित्वा परिभृञ्जनस्य भवति । अन्तरूपकरणसंयोजना बसवावागत्य तथैव परिभुञ्जानस्य । पञ्चा० १३ विव० | पं० ० ॥ उवगरणसंवर-उपकरणसंवर-० अप्रतिनियताकल्पनीयव खाद्यग्रहणरूपे विकस्यापकरणस्य संवरण या संवरभेदे, स्था० १० ठा० । उबगसित्ता- उपसंष्यसमीपमागत्यर्थे “बंध
मादिवितीयमुवगखित्ताग
गालमा उपगीयमान- वि० कियमोपागं हिंसा पतिविमाने उबगाइजमा उपला लिज्झमाणे "रा०|
Jain Education International
गृहण उनगार- उपकार-पुं० उप-कृ-भाषेप प्रधानस्यानुगुरुय सम्पादने, उपकृती वाच० ॥ उपकारचक्रव्यादाय | चैत्यमुनियन्दनप्रभृति भाग्यविधानं किंचित्। संघस्याचारविधि, वदये स्वपरोपकाराय |२| इहहि दुरन्तानन्तचतुरन्तासारविचारसंसारापारावारे निमजता भव्यजन्तुना जिनप्रवचनप्रतीतोलकादिदेश निदर्शन दुष्यार्थकथमपि स्वमनुजजन्मादिसामग्रीमाचभव जलधिसमुत्तरयहस धम्मंविधाने प्रयत्न विधेयः यदद्यादि "कोटी दु पापामवाप्य नृभवादिसकल सामग्रीम् । भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः । १। तत्रापि विशेषतः परोपकारकरणे प्रवर्तितव्यम् । तस्यैवान्वयव्यतिरेकाभ्यामपि पुण्यबन्धनिबन्धनत्वात् उक्तं च "संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेणवः । परोपकारः पुण्याय पापाय परपीडनम् । १ । स चोपकारो द्वेचा द्रव्यतो भावतब्ध तब द्रस्योपकारो भोजनश यनाच्छादनप्रदानादिः स वापीयाननात्यन्तिक अहिकार्थस्यापि साधनेनैकान्तेन साधीयानिति । भावोपकारस्वध्यापनश्रावणादिस्वरूपो गरीयानित्यात्यन्तिक उभयलो
सुखावहत्यतो भायोपकार एव यतितव्यम् । स च परमार्थतः पारमेश्वरप्रवचनोपदेश एव । तस्यैव भवशतोपचितदुःखलक्षक्षय क्षमत्वात् ॥ श्रहच ॥ नोपकारो जगत्यस्मि स्तादशविद्यते कचित् पारशी दुःखविच्छेदादेहिनां धर्म देशना || ३ || संघा० | नं० । सुखानुभवे, पो० ॥ विव० । उवगा (या) - उपकारण- न० श्रात्मनोऽन्यस्य वा ग्लानाद्यवस्थायामन्येनोपकार करणे, “उवयार पारणासु विश्र पडजियव्वो " प्रश्न० ३ द्वा० ।
उपगाराजाव-उपकारानाव-पुं० कृतकृत्यत्वेनानन्दकार स्यासंग, "दगारानायमपि चागं पूजगस्स उबगारो " पंचा० ४ विवः ।
उपगार (ए) - उपकारिन् प्रि० उपकारके, आ० म० प्र० । विशे० । उपकारवति, प्रो० १० विव० । लवगारिया- उपकारिकाखा० विमानाधिपतिसत्कप्रसादायसंसकादीन् उपकरोत्यपनातीत्युपकारिका विमानाधिपतिसत्कप्रसादावतंसकादीनां पीठिकायाम, अन्यमुपका योपकारिकेति प्रसिद्धा । उक्तं च " गृहस्थानां स्मृतं राज्ञामुपकायोंपकारिका" इति रा० उगारि (व) याला उपकारिकायन-न० उपकारिका लयनमिव उपकारिकायनम् । उपकायोंपकारिका लय "पत्थर महेंगे उवयारियलयणे पत्ते एगं जोयणस्यसहस्सं श्रयामविक्खंभेणं " रा० । जी० ॥ नवगिज्जमाण - उपगीयमान-त्रि “तगुणगानात् क्रियमाणोपगाने, मुगमाचा पतीसदेहिं उचनचित्रमा उप गिजमाणे भ० ६ ० ३३ उ० । तथाविधवालोचितगीत विशेषैर्गीयमाने गाय्यमाने च । श्र० ॥ सवर्ग-उप निखी० द्वितीया यद् गदितं लतत् स्यात् भयोरपि दलयोरुपति सामुन वृ० र० । उक्ते मात्रावृत्तभेदे, ग० । नवगढ़ - उपगृढ़- न० उप-गुह. भावे. त.। आलिङ्गने, कर्मणि क्र श्रालिङ्गिते, त्रिसूत्र० १ श्रु०४ श्र० । वेष्टिते, ज्ञा०८०। युक्ते, "गुंजावक्ककुहरोबगूढं ""गुजंतं वंसकुहरोबगूढं" रा० । वगृह उपगूहन उप लिने
(6
For Private & Personal Use Only
,
www.jainelibrary.org