________________
(९०५) उवक्कमण अन्निधानराजेन्द्रः।
उवगरणनप्पादपाया नवकमण-उपक्रमा-न० उप-क्रम-ब्युट । विक्केपणे, विशे०७ | उवग-नुपग-त्रि० उप-गम--उपगन्तरि, वाच॥ ठा। प्रारम्भे, करणे घ्युट तत्साधने, सुश्रुतोक्ते दीर्घायुष्यादिझानपूर्वकचिकित्सायाम, नूमिकायाम, स्त्री० । वाच॥
नवक-पुतिरश्चि, “तदणुचए वावि उवगो" उपको नाम अन्यः नवकमिया-औपक्रमिकी-स्त्री. उपक्रम्यतेऽनेनेत्युपक्रमो ज्व
कोऽपितियंगापतितो मिलितः।वृ०६३० गतायां च । नि०चू०३३० रातिसारादिस्तत्र नवा या सा औपऋभिकी। स्था० । उप
उवगंतुकाम-नुपगन्तुकाम-त्रि अन्युत्थातुकामे, " जो संविक्रम्यतेऽनेनेत्युपक्रमः कर्मवेदनोपायस्तत्र जया औपक्रमिकी (न०
ग्गविहारं वगंतुकामो अशुटिउकाम इत्यर्थः"। नि० चू०१एउग १ श०४०)कर्मोदीरणकारणेन निवृत्तायां तत्र भवायां ज्व- नवगथ-उपगत-त्रि० उप-गम्-क्त. स्वीकृते, उपस्थिते, झाते. गतिसारादिजन्यायां वा वेदनायाम, स्था०२०।" अहं जब वाच । दौकिते, सूत्र० १ श्रु.३ अ० । अधिगते, “णिजणकमियं वेयणं णो सम्मं सहामि"॥ स्था० ४ ग० ॥
सिप्पोवगएटिं" औ० । प्रश्न युक्त, “सिरिए हिरिए उबगए उवक्कमियुवसग्ग-औपक्रमिकोपसर्ग-पुं० इएमकशस्त्रादिनाऽ उत्तप्पसरीरे" रा“सम्माणणाणोवगए महेसी" उत्त०१२ सातवेदनीयोदयापादके, सूत्र. १ धु० ३ अ०। ( स्वसग्गशब्दे
अ०।ौ० । उप सामीप्येन गतः। प्राप्ते, सूत्र०२ श्रु०१०। विवृतिः)।
१०। पंचा। अनुरा०। “णिहवढ्यसरसजोवणककसतनवकेस-नुपवेश-पुं० उपक्किइनाति अनेन उप लिकय करणे घञ्
रुणवयभावमुबग्गयाओ" औ० । उत्त। "काणकोडोवगए, मदादिषु, बाचा भावे घञ् । शोकादिवाधायाम, स्था०७ ग.
संजमेणं तवसा अप्पाणं भावेमाणे विहर" ध्यानं धयं शक्लं उपक्ख (क्खा) इत्ता-उपख्यापयित-त्रिशोके ण्यापयात, "पाहि
वा तदेव कोष्ठः कसूमो ध्यानकोष्ठस्तमुपगतस्तत्र प्रविष्ठो ध्यान
कोष्ठोपगतः ना१श०१०। "सोयग्गमुवगयाणं" सोकाग्रमकम्मेहि अत्ताणं वक्खाश्त्ता भवति" । पापैः कर्मनिरास्मानमुपण्यापयिता जवति । अयं महापापकारीत्यवं लोके ख्यापय
पगतेच्या लोकाग्रमीपत्प्रास्ताराख्यं तप सामीप्येन निरधि
शेषकर्मविद्युत्पातपराजिन्नप्रदेशतया गताः उपगताः । । तीति । सूत्र०२ श्रु०२ अ०॥
जपति काअसामीप्यन गतानां प्राप्तानाम् । यद्वा नपेत्युपसर्गः नवक्खम-उपस्कृत-त्रि० उप-कृ-क्त-भूषणादा सुट् । नूषि
प्रकर्षेऽप्युपनत्यते यथा पोढारागेण तेन स्थानमनुपमसुखं प्रकते, संहते, विकृते, अध्याहृते, वाच । घूतहिङ्गाधान्यकमिरच- | पण गतानामिति सम्म०॥ लवणजारकादिनिः कृतोपस्कारे शोकादिके, । "यक्ख जोय
नवगयाहत्त-नपगतश्लाघत्व- न० उक्तगुणयोगात् प्राप्तश्लाणमाहणाणं अत्तट्रियं सिझमिहेगपक्वं" पा०1"उवक्खडाख। -
घतारूप चतुर्विशे सत्यवचनातिशये, स० । रा०॥ रदहिमादी" नि.चू. ८ उ । नपस्करणमुपस्कृतम् । पाक,। स्था०४०।
उवगरण-उपकरण-न० उपक्रियतेऽनेन उप-कृ-ल्युट-प्रधाननानवखडसंपशु-उपस्कृतसंपन्न-पुं०उपस्कृतेन पाकेन संपन्नः। श्रो
धके अङ्गे, हस्त्यश्वरथासनमञ्चकादी, आचा० ११०५अण
अहे,"केवत्रिस्सणं वीरियस्स संयोगसहव्वयाए चत्तारि वग दनमण्डकादी आहारभेदे । स्था०४०।।
रणाई भवंति । भ०५ श०४०। कामभोगाङ्गे, धनधान्यनवखमाम-उपस्कृताम-न० ककगादि उवक्ख इत्युक्तेराम
हिरण्यादिके, सूत्र०२ २०१अनुपक्रियतेऽनेनेत्युपकरणम् । नेदे, "उवक्खमामं णाम जहा वणयादीणं उबक्खमियाणं जेण
चुल्यादिके दादिके च। तन्निरुक्तिश्चैवम् । सिकंति ते कंककुयाम वक्खमियाम भम्मति' निच०१५१०।
उपकरणशब्दं व्याख्यानयति ॥ उवक्खडिब्जमा-उपस्क्रियमाण-त्रिनपसंस्क्रियमाणे, "जय- मित्तस्मुवयारं, दिज्जंतस्स व कारइ य जं दव्वं । क्वमिज्जमाणे पेहाए पुरा अप्पजहिए" आचा.२श्रु०२०नि०यू० तं नवकरणचट्टी, उवरकादबीए डोयाइ ।। वक्रवडिय-उपस्कृत-त्रि०संस्कृते,"विरूवरूवे नोयणजाए उब. यत् चुायादिकं सिद्ध्यतेऽन्नस्य यद्वा यहादिकं दीयमानस्य कवमिए सिया" "उधक्खभियपेढाए" उवक्वमिय पहाए तहा भक्तस्योपकारं करोति तच्चुल्यादिकं दादिकं च उपकरणबिते णो एवं यदेज्जा" आचा०२श्रु०४०।" सवस्थपरमण मित्युच्यते । वपक्रियते अनेनेत्युपकरणमिति व्युत्पत्तेः ॥ पिं०॥ उवक्वमियं । आमद्वि०॥
प्राचा० । स्था० । उपकरणं त्वनेकविधम् कटपिटकशूपीउवखमेत्ता-नपस्कृत्य-अव्य०संस्कृत्येत्यर्थ, "असणं या ४ उव. दिके, अनु० ज०।" लौह कटाहकाचुकादी, भ०५शकरेता वक्खमेत्ता। प्राचा०१ श्रु०३१०२ उ०।
७ उ० । उपक्रियते व्रती अनेनेत्युपकरणम् धर्मशरीरोपष्टम्भनववर-उपस्कर- पुं० उप-कृ-भावे अप् । हिंसने सुद् । हेती नदधी, मुत्स० १२ अ० । दएमकरजोहरणवखपात्रादी,
प्रश्न०१द्वा० । प्रव०। स्था० । यज्ज्ञानादीनामुपकारकं तदुपहिंसने, उपस्करोति उप-क्र-अन् । भूषणे, समवाये,प्रतियत्ने, वि.
करणमुच्यते । तथा चाह । “चं जुज्ज वयारे नवगरणं तंसि कारे, मूषके,कटकमामलादी,समुदिते,संहते, व्यञ्जनसंस्कारक
होइ उवगरणं । अहिगरणं अजओ श्र, जयं परिहरंतो परिहारपिप्रधान्यकादिव्ये, गृहसंस्कारके संमार्जन्यादौ, वाच ।
तो" ध.३ अधिः । यत्किय साधूनामुपकारेन व्याप्रियते तनोसूर्यादिके, निवृ० १० १० ॥ उपस्क्रियतेऽनेनेत्युपस्करः ।
पकरणं किन्तु अधिकरणम् । ०१ उ० । उपकारिवस्तुनि, प्रहिड्नबादौ । स्था०४०॥
०१ द्वा० । खड्गस्थानीयाया बाक्रनिर्वृत्तेर्या खडधारास्थानीया नववरणमाना-उपस्करणशाझा-स्त्री० महानसे,निचू०एच०।
स्वच्छतरपुशनसमूहात्मिका अत्यन्तरानिवृत्तिः सा । शक्तिविजवखरसंपरा-उपस्करसंपन्न-पुं० उपस्क्रियतेऽनेनेत्युपस्करो शेषे, जी०१ प्रति० । प्राचा०। डिग्वादिस्तेन संपन्नः । हिग्वादिनिः संस्कृते ओदनमएकादौ, उवगरण उप्पादण्या-उपकरणोत्पादनता-स्त्री० उपकुर्वन्तीति आहारजेदे, स्था०४०।
शीतातपादिषु सीदन्तं स्थिरीकुर्वन्तीति नपकरणानि तेषाम. जवक्रवाइया-नपारख्यायिका-स्त्री० कथानेदे, झाताधर्मकथासु- त्पादनता अपकरणोत्पादनता वक्ष्यमाणप्रकारेण उत्पादनरूपे पश्चपाख्यायिकोपाख्यायिकाशतानि । नं॥
विनयनेदे, अर्थीपकरणोत्पादनतां पृच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org