________________
(९०४) उवक्कमकाल अभिधानराजेन्द्रः।
उवक्कमकाल यथा ज्यरादिरोगः यच साध्यं तापक्रम्यते (पत्तोचियत्ति)। निमो जहेह कालो, तुने वि पहम्मि गइविसेसा न । साध्यत्वादेव साध्यरोगवदिति । अथवा प्रकारान्तरेण प्रमा
सत्येव गहणकालो, गश्मेहो यो जिनो ॥ गयाह॥ सकामयहेको, सानियाणामोहवा सऊं । तह तुझम्मि वि कम्मे य, परिणामाइकिरिया विससाउ । सोवकमणमयं पि व, देहो देहानाबान ॥
जिम्मणुजवणकालो, जेट्ठो मको जहन्नो य । अथवासह उपक्रमेण वर्त्तते सोपक्रमणं वेदनीयादिकम् । सा. जह वा दीहा रज्जू, मज्द कालेण पुंजिए खिप्पं । ध्यमुपक्रमाक्रयाविषयभूतं कर्मेति प्रतिज्ञा । उपक्रमश्च सा- वियओ पडो व्व सुस्मइ, पिंकीतूओ य कालेण । ध्यवासी प्रामयश्च साध्यामयस्तद्धेतुत्वादिति हेतुः । यथा जागा य निरोबट्टो, हीरइ कमसो जहा णदी खिप्पं । अयमेव प्रत्यक्षो देहः मण्डच्छेदादिद्वारेण देहोऽपि साध्यः
किरिया बिसेसो वा, समे विरोगे चिगिच्छाए । उपक्रमाक्रियाविषयः सोपक्रमश्चेति साध्यधिकलत्वाभावो ।
यथा किंचिदानराजादनादिफनं यावता काझेन वृक्तस्थ क्रमेण शान्तस्तस्य साध्यामयस्य च गण्डादिकारणत्वाइहस्य साध.
पच्यते तदपेक्वया अर्वाकूकासेऽपि गर्तप्रक्षेपपनसस्थगनाद्युपायेनविकलत्वस्याप्यभावः। अथवा हेतुत्वन्तरभाबादन्यथा प्र.
नपाच्यते अन्यत्र वृक्तस्थमेवोपायाभावतः क्रमशः स्वपाककालेमाणं सोपक्रमणं साध्य कर्मेति सैव प्रतिज्ञा साध्यनिदाना
न पध्यते तथा कम्माप्यायुष्कादिकं किमप्यध्यवसानादिहेतुश्रयत्वादिति । अत्र निदानं कारणं साध्वकर्मजनकं च नि
निर्बन्धकालनिर्वतिंतवर्षशतादिरूपस्थितिकासापेक्कया कानादानमपि साध्यमुच्यते साध्यं च तनिदानं च साध्यनिदान तस्याश्रयः साध्यनिदानाश्रयस्तद्भावः साध्यनिदानाश्रयत्वंत
प्यन्तमहत्तादिना पाच्यते वेद्यतेऽनुनूय पर्यन्तं नीयत इति सात्साध्यनिदानाश्रयत्वात्साध्यनिदानजन्यत्वादिति भावः।नि
तात्पर्यम् अन्यान्मकालनिर्वर्तितवर्षशतादिसक्वणस्थितिकाझेदानस्य साध्यत्वं कथं शायत इति चेदुच्यते साध्यक
नैव संपूर्णेन विपाच्यते अनुनूयत इति । अथवा यथेह तुल्येऽपि मर्मजनकत्वात्कर्मणोऽपि साध्यत्वं कथमवसीयत इति ॥
त्रियोजनादिके पथि त्रयाणां पुरुषाणां गतां प्रहरो हिउयादिनचेदुच्यते उपक्रमान्यथानुपपत्तेरिति । आह ननूपक्रम एव
कणो गतिविशेषाद्भिनो गतिकाझो विशिष्यते दृश्यते एवं कर्मछत्र साध्यस्ततस्तदसिही कर्मणः साध्यत्वं न सिध्यति तदसि
णः तुल्यस्थितिकस्यापि तीवमन्दमध्यमाभ्यवसायविशेषाजयकौतु कर्मजनकस्यापि साध्यत्वासिकिरिति साध्यनिदानजन्य- न्यमध्यमोत्कृष्टलक्कणस्त्रिविधोऽनुन्नवनकालो नयति । यदिवा यथा स्वादिति साध्यत्वविशेषणासिघ्याऽसिको हेतुरिति । सत्यं
तुल्येऽपि शास्त्रेऽध्येतृणां मतिर्ग्रहणयुभिर्मेधा पुनरिहावधारणकित्येवं मन्यते "जश्नाणु नृश्चियखविजयकम्मेत्यादि" प्रन्यो- स्वरूपा गृह्यते तद्भदात्रिविधी ग्रहणस्य पठनस्य कालो निन्नो क्तयुक्तिन्यः सिद्धमेव कर्मणः सोपक्रमत्वं ततस्तत्सिकौ क- ऽनेकरूपो विलोक्यते एवमायुषोऽपि परिणामविशेषातुल्यस्थिर्माणः साध्यत्वं सिध्यति तत्सिकौ च साभ्यकर्मजनकतया तिकस्याप्यनेकरूपोऽनुभवनकाल इति । पथि शास्त्राधान्तयोः प्रक तजनकनिदानस्यापि साध्यसिकिरिति । यद्येवं पूर्वक्तियुक्तिन्य
तयोजनामाह । ( तहतुबम्मिवीत्यादि ) गताधैव नवरं (परिएव सिकं कर्मणः सोपक्रमत्व मिह पुनरपि तत्साधनमपार्थ
णामा किरियाविसेसाओत्ति) परिणामोऽध्यवसानमादिशब्दा. क्यमिति चेत्सत्यं किंतु प्रपञ्चप्रियविनेयानुग्रहार्थत्वाददोषः ।
दबाह्यदएमकशस्त्रादयो गृह्यन्ते क्रियाच परिणामादिमकणापरियदि वा कर्मणो निदानमध्यवसायस्थानान्येव तानि च विचि- णामादयश्च क्रिया च परिणामादिक्रियास्तद्विशेषास्तद्भेदा बहुप्रत्वेनासंख्येयलोकाकाशप्रदेशराशिप्रमाणान्यतस्तेषु मध्ये यथा
निस्तुल्यस्थितिके बकेऽपि कर्मणि भिन्न एषानुन्नयनकाल इति निरुपक्रमजनकानि तथास्योपकमजनकाम्यध्यवसायस्थाना- यथा दीर्घा प्रसारिता रज्जुरेकस्मात्पकात्क्रमेण ज्वसन्ती प्रनूतेनि विद्यन्ते पवेति तद्वैचित्र्यान्यथानुपपत्तेरित्यादि युक्तितः सा- नैव काझेन दह्यते पुजीकृता तु पिहिमता तु ज्वमन्ती कि शीघ्रभ्यकर्म जनकनिदानस्य साध्यत्वं साधनीय तत्सिकौ च तत्का- मेव जस्मीभवति । एवं कर्माप्यायुष्कादिकं दीर्घकासस्थितिक र्यस्य कर्मणोऽपि साध्यत्वं सोपक्रमणत्वं सिभ्यतीत्यनं प्रपञ्चे- प्रतिसमय क्रमेण वेद्यमानं चिरकालेन वेद्यते अपवर्त्य पुनर्वेधन । यथा अयं देह शति स एव दृष्टान्तः अस्य च गएमच्छेदा- मानमल्पनैव कालेन वेद्यत इति । यथा वा जलाधः पिएमीतूतः। दिद्वारेण ग्द्यिमानत्वात्सोपक्रमत्वमत एव साध्यनिदानजन्यता पटश्चिरका सेन शुष्यति विततः प्रसारितः पुनरल्पेनैव काोन अतः साध्यसाधनधर्माज्यासस्याविकंबतेति । अथवा इत्वम्यथा- शुप्यत्येवं कापीत्युपनयस्व (यथैवेति ) यथा वा नकादिकस्चनान्यथाप्रमाणं (देहादिनावानात्त) सोपक्रमणं साध्यमुप- स्य महतो राशेर्निरपवर्तनोऽपवर्तनोपवर्तनारहितो नागःक्रमश. क्रम क्रियाविषयनूतं कर्मेति प्रतिझा सैव देहादी जावादादि. श्चिरेण व्हियते अन्यथा पुनरपवर्तनायां विहितायां तिनं शीघ्रमेशब्दाजीवे च भावादिति हेतुः देहे जीवे च किन्न वर्तते कर्म पापव्हियते । तयाहि किन्न सकप्रमाणस्य राशेर्दशनिर्भागो दर. कवलं जीवे बययःपिएमन्यायेन तस्य वृत्तिः देहे स्वाधाराधे
णीयः स च यद्यपवर्तनामन्तरेण व्हियते तदा महती वेशा अगति यजावेन जीवो वर्तते तद्वारेण च कर्मापीति यथायमेव प्रत्य- यदि तु गुणस्य सदस्य गुणकारकस्य च दशलकस्य पञ्चनिको देह इति स एव दृष्टान्तः । नन्वाधाराधेयभावेन देहस्यापि रपवर्तना विधीयते पञ्चनिर्भागो हियत इत्यर्थः तदा शीघ्रमेव जीवे वृत्तियुक्ता देहस्य च देहे वृत्तिरिति पतत्कथम् । सत्यं सर्वे हियते भागो अकस्य हि पञ्चनिनांगे हते लब्धानि विशतिजाबाः स्वात्मनि वर्तन्ते वस्त्वन्तरे चाधारे इति न्यायादेहस्यापि सहस्राणि दशानां तु पञ्चभिर्नागे हते अब्धौ द्वौ एतान्यां विंशदेहे वृत्तियुज्यत एव । अथवास्यौदारिकादिदेहस्य जीववत्का- तिसाहनिकस्य अघुराशेजागे हुते ऊटित्येव दशसहस्राएयागच्चमणलक्षणेऽपि देहे वृत्तिः प्रतीतैवोत न देहादौ नावादिति न्ति अनपवर्तितेस्तु दशभिरनपवर्तितस्यैव सक्स्यपदीघों नागासाधनधर्मविकताहणान्तस्येति । अथ कर्मणः सोपक्रमत्वसि- पहारकालो जवति एवमायुषोऽप्यनपवर्तितस्य तु अघुरसाविति द्वावुपपत्त्यन्तराण्यप्याह ।
यथा वा समेऽपि कुष्ठादिके रोगे क्रियाविशेषाश्चिकित्साया रोगकिंचिदकाने वि फलो, पाइज्ज पच्चएण कालेण ।
निप्रहाकणायाः कासनेदो भवत्येवमायुषोऽपीति । तदेयं सप्रतह कम्म पाइज्जद, पारण विपच्चए वमं ॥
सङ्गो द्विविधोऽप्युक्त उपक्रमकाः ॥ विशे०॥
Jain Education Interational
www.jainelibrary.org |
For Private & Personal Use Only