________________
(६८) भागम अभिधानराजेन्द्रः।
मागम यस्त्वाप्तप्रणीत आगमः स प्रमाणमेव कपच्छेदतापलक्षणो- तीर्थकरनामकर्मोदयात् ततो शायते एष पवाऽस्योपदेशपाधित्रयविशुद्धत्वात् । कषाऽऽदीनां च स्वरूपं पुरस्ताद्वदया- स्याऽर्थ इति । उक्तं चमः । न च वाच्यम्-अमाप्तः क्षीणसर्वदोषस्तथाविधं चा55- "नाए वि तदुपएसे, एसेवत्थो मो त्ति से एवं । सत्वं कस्याऽपि नास्तीति; यतो गगाऽऽदयः कस्यचि
नज्जइ पवत्तमासं, जं न निवारेह तह चेव ॥१॥ दत्यन्तं छिद्यन्ते अस्मदादिषु तदुच्छेदप्रकर्षा ऽपकोंपलम्भात्
अत्रह य पवत्तं तं, निवारइन य तथा पर्वचार। सूर्याऽऽद्यावारकजलदपटलवत् । तथा चाऽऽहुः-“देशतो ना.
जम्हा स वीयरागो, कहणे पुण कारण कम्मं ॥२॥" शिनो भाचा दृष्टा निखिलनश्वराः । मेघपङ्ग्यादयो यद्व
एवं च भगवविवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्यार्थनिदेवं रागाऽऽदयो मताः" ॥२॥ इति । यस्य च निरवयवतयते
श्चय जात । यदुक्तम्-' गौतमादिरपि छद्मस्थ' इत्यादि. विलीनाः स एवाऽऽप्तो भगवान् सर्वज्ञः ।
तदप्यसारमवसेयं, छद्मस्थम्याऽप्युक्लपकारण भगवदुपदेअथाऽऽनादित्वाद्रागाऽऽदीनां कथं प्रक्षय इति चेत्, न; उपा- शार्थनिश्चयापपत्तेः । तथा चित्रार्था आप शब्दाः भगवतैयतस्तद्भावात् , अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाका- व समर्थितास्ते च प्रकरणाचनुरोधेन तत्तदर्थप्रतिपादकाः दिना विलयापलम्भात् । तद्वदेवाऽनादीनामपि रागादिदो- प्रतिपादितास्ततो न कश्चिहोषः . तत्तत्प्रकरणाद्यनराधेत षाणां प्रतिपक्षभूतरत्नत्रयाऽभ्यासेन क्लियोपपत्तेः । क्षी- तत्तदनिश्चयोपपत्तेः। भगवताऽपि च तथा तथाऽर्थावगमे प्र. णदोषस्य च केवलज्ञानाऽव्यभिचारात् सर्वज्ञत्वम् । तत्सि- तिषधाऽकरणादिति.एवं च तदानी गौतमादीनां सम्यगुपंदद्विस्तु ज्ञानतारतम्यं वचिद्विश्रान्तं तारतम्यत्वात् आका- शार्थस्यावगतावाचार्यपरंपरात इदानीमपि तदर्थावगमो भशपरिमाणतारतम्यवत् । तथा-सूक्ष्मान्तरितदृरार्थाः कस्य- वति। नचाउचायपरम्परान प्रमाणम् अविपरीतार्थव्याख्या चित्प्रत्यक्षाऽनुमेयत्वात् क्षितिधरकन्धराधिकरणधूमध्वज- तृत्वेन तस्याः प्रामाण्यस्याऽपाकर्तुमशक्यत्वात्। अपि च-भवत् । एवं चन्द्रसूर्योपरागादिसूचकज्योतिानाविसंवादा- बद्दर्शनमपि किमागममूलम् , अनागममूलं वा?, यद्यागममूलं ऑनुपपत्तिप्रभृतयोऽपि हेतयो वाच्यास्तदेवमाप्तेन सर्वविदा ताई कथमाचार्यपरंपरामन्तरेण?. आगमार्थस्याऽयवाद्प्रणीत आगमः प्रमाणमेव; तदप्रामाण्यं हि प्रणायकदोषनि- मशक्यत्वात् , अथाऽनागममूलं तर्हिन प्रमाणम्, उन्मत्तबन्धनं " रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।
कविरचितदर्शनवत् । नं. ४६ सूत्रटी । यस्य तु नैते दोषा-स्तस्याऽनृतकारणं किं स्यात्" ॥१॥ (५) संभवदूपस्यैव वचनस्य प्रामाण्य, नत्वसभवदूपस्येतिइति । स्पा०१७लाक।
एयं पि ण जुत्तिखम, न च-आगमानां परस्परविरुद्धार्थतया सर्वेषामध्यप्रामा- __ण वयणमित्ताउ होइ एवमियं । एयमभ्युपयं, सर्वशमूलस्याऽवश्यं प्रमाणत्वेनाभ्युपगमाई
संसारमोअगाण वि, त्वाद्, अन्यथा सम्यक प्रमाणाऽप्रमाणविभागाऽपरिणते: प्रेक्षाबत्ताक्षतिप्रसङ्गात्, अथ कथमेतत्प्रत्येयं यथा-अय
धम्मो दोसप्पसंगाओ ॥१२३३।। पं०२० । मागमः सर्वज्ञमूल इति ?, उच्यते-यदुक्कोऽर्थः प्रत्यक्षणाऽ- एतदपि न युक्तिक्षम यदुक्तं परेण, कुत इत्याह- बचननुमानेन च न बाध्यते नाऽपि पूर्वाऽपरध्याहतः सोऽवसी- मात्रादनुपपत्तिकाद्भवत्येवमेतत्सर्वे , कुत इत्याह-संसारयते । सर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वाऽसंभवात् , ततस्त- मोचकानामपि वचनात् हिंसाकारिणां धर्मस्य, दुःखिनो हस्माद्यसिद्धम् तत्सर्वं सुसिद्धम् , उक्तं च-" दिट्टेणं इट्टेण य, | न्तव्या इत्यस्याऽदोषप्रसङ्गाददुष्टतापत्तरित्यर्थः ॥१२४॥प्रति। जम्मि विरोहा न जुज्जइ कहिचि । सो आगमो ततो ऊं, नाणं तं सम्मनाणं ति ॥१॥" (धर्म० ५१६) प्रा० म०१
सिय त ण सम्मवयणं, अ० ६०० गाथाटी।
_ इयरं सम्मवयणति किं माणं । जैनाऽऽगमस्य च सर्यशप्रणीतत्वम्
अह लोगो च्चिय यं, " सव्वराणु विहाणाम्म वि, दिट्रेट्राबाडिया उ क्यणाओ।।
तहा अपाढा विगाणा य ।।१२३४॥ पं०००। सब्बएणू होइ जिगो, सेसा सब्ब असम्वन्नू ॥१॥” एतेन | स्थात्-'तत्-' संसारमोचकवचनं, न सम्यग्यचनमित्यायदुक्तं-भवतु वा बर्द्धमानस्थामी सर्वशस्तथापि तस्य सत्को. शङ्कयाह- 'इतरद्' वैदिकं सम्यग् वचनमिति किं मानम्? ऽयमाचारादिक उपदेश इति कथं प्रतीयते इति, तदपि अथ लोक एव मानमित्याशङ्कयाह-नैतत्तथा, लोकस्य प्रदूराऽपास्तम् , अन्यस्येत्थंभूतद्दष्टाबाधितवचनप्रवृत्तेरसं- माणतया अपाठात्, अन्यथा प्रमाणस्य पटसंख्याविराभवात् , यदप्युक्तं. भवत्वेषोऽपि निश्चयो यथाऽयमाचारा- धात् । तथाषिगानाच, नहि वेदवचनं प्रमाणमित्येकदिक उपदेशो वर्डमानवामिन इति, तथाऽपि तस्योपद- वाक्यता लोकानामिति ॥ १२५ ।। प्रतिः । शस्याऽयमों नाऽन्य इति न शक्यं प्रत्येतुमित्यादि, तद- ग्रह पाढोऽभिमत्रो चिय, व्ययुक्त, भगवान् हि वीतरागस्ततो न विप्रतारयति विप्रत
विगाणमवि एत्थ थो(थे)वगाणं तु । "रणाहेतुरागाऽऽदिदोषगणाऽभवात् । तथा सर्वज्ञत्वेन विपरीतं सम्यग्वार्थमवबुध्यमानं शिष्यं जानाति ततो यदि
इत्थं पिणप्पमाणं, विपरीतमर्थमववुध्यते श्रोता तर्हि निवारयेत् , न च निवा
सम्बेसि विदंसणाओ उ ॥१२३५।। पं०व० । रयति. चविप्रतारयति, करोति च देशनां कृतकृत्योऽपि अथ पाठनिमत एय लोकस्य प्रमाणमध्ये, पराणामुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org