________________
भागम अभिधानराजेन्द्रः।
मागम पदेशिकार्थकृतो वा भवेत् । न तावदाधः, तथाविधापद- त्वनिर्णयो वेदस्य । तथाहि-संवाद-विसंवाददर्शनाऽदर्शशाऽश्रवणात् । द्वितीयस्तु स्यात्। न पुनस्तत्रोपंदशस्य प्रा- | नाभ्यां तावदेष निःशेषपुरुषैः प्रामाण्येन निरणाय । तत्रिमाण्यम्, अस्य स्वार्थप्रथामात्रचरितार्थत्वात् । प्रतिपा- र्णयश्चास्य पौरुषेयत्वे दुरापः । यतःदकत्वेनैव प्रमाणानां प्रामाण्याद् । अन्यथा प्रवृत्ताविव त- "शब्दे दोषोद्भवस्ताव-धीन इति स्थितिः । साध्यार्थे ऽपि प्रामाण्यप्रसन्नात् । प्रत्यक्षस्य च विवक्षितार्थ. तदभावः कचित्तावद्, गुणवद्वक्तृकत्वतः॥१॥ वत्तत्साध्याकियापि प्रमेया भवेत् , तस्मात्पुरुषच्छाप्र- तद्गुणैरपकृष्टानां, शब्दे संक्राम्त्यसंभवात् । तिबद्धवृत्तिप्रवृत्तिरस्तु। मा वा भूत् , प्रमाणेन पदार्थप- वेदे तु गुणवान वक्ता, निणेतुं नैव शक्यते ॥२॥ रिच्छेदश्चषकाखः , तावतैव प्रेक्षावतोऽपेक्षाबुद्धः पर्यवसा- ततश्च दोषाभावोऽपि, निर्णेतुं शक्यतां कथम् । मात् . पुण्य प्रामाण्यमस्वावसेबम् । यद्वा-अस्तु तस्मादत्र वत्रभावे तु सुझानो, दोषाभावो विभाव्यते ॥३॥ प्रवर्तितव्यमित्यवगमात्कुशलोदत्यादिवाक्यानां प्रामाण्यं , यस्माद्वारभावेन, न स्युदोषा निराश्रयाः"। किं तु-तवदव वेदे कर्तप्रतिपादकाउगमस्यापि प्रामाण्यं ततः प्रामाण्यनिर्णयाभ्यथाऽनुपपत्तेरपौरुषेयोऽयमिति । पासाहीदेवेति सिद्ध आगमबाधाऽपि।
अस्तु तावदा रुपणपशुपरंपरापाणथ्यपरोपणप्रगुणमधुरो
पदेशाऽपवित्रत्वादप्रमाणमेवैषः इत्यनुत्तरोत्तरप्रकारः। प्राया कत्रस्मरणं साधनम् , तद्विशेष सविशेषण वा ब
माण्यनिर्णयोऽप्यस्य न साध्यसिद्धिः, विरुद्धत्वाद् , गुणवद् स्येत । प्राक्तने, तावत्पुराणकपप्रासादारामविहारादिभि
वक्तृकतायामेव वाक्येषु प्रामाण्यनिर्णयोपपत्तः । पुरुषो य॑भिचारि, तेषां कर्वस्मरणेऽपि पौरुषेयत्वात् । द्वितीय
हि यथा रागादिमामृपावादी, तथा सत्यशौचादिमान् अतु संप्रदायाव्यवच्छेदे सति कर्वस्मरणादिति यधिकरणा
वितथवचनः समुपलब्धः । श्रुतौ तु तदुमयाभावेनरर्थक्यऽसिद्धम् , कर्वस्मरणस्य श्रुतेः भन्यत्राश्रये पुंसि वर्तनात् ।
मंब भवेत् । कथं वक्तुगुणित्यनिश्चयश्छन्दसीति चेत् , कथं अथाऽपौरुषेयी श्रुतिः; संप्रादायावच्छदे सत्यस्मऽर्यमाण
पिपितामहपितामहादरप्यसो ते स्यात् । येन तद्धस्तकर्तृकत्वाद् , आकाशवद् इत्यनुमानरचनायामनवकाशाव्यधिकरणासिद्धिः । मैवम् । एवमपि विशेषण संदिग्धाऽसिद्ध.
न्यस्ताक्षरश्रेणेः पारंपर्योपदेशस्य वाऽनुसारेण प्रायदेय
निधानादौ निःशङ्कः प्रवर्तथाः । कचिरसंवादाचेद्, प्रत ताऽऽपत्तेः । तथाहि-श्रादिमतामपि प्रासादादीनां संप्रदायो
एवान्यत्रापि प्रतीहि । कार्यादौ संवाददर्शनात् । कदाग्यवञ्चिद्यमानो विलोक्यते, अनादेस्तु श्रुतेरव्यवच्छदी संप्रदायोऽद्यापि विद्यत इति मृतकमुष्टिबन्धमन्वकार्षीत् ।
चित्-कचित्संवादस्तु सामग्रीवैगुण्यात्त्वयाऽपि प्रतीयत तथा च-कथं न संदिग्धाऽसिद्धं विशेषणम् ? । विशेष्यमप्यु
एव, प्रतीताप्तमन्त्रापदिष्टमन्त्रवत् । प्रतिपादितश्च प्राकराभयाऽसिद्धं , वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात् । ननु
गद्वेषाज्ञानशून्यपुरुषविशेषनिर्णयः । किं च-अस्य व्याख्यानं श्रोत्रियाः श्रुती कर्तारं स्मरन्तीति मृषाचं श्रोत्रियापस
तावत्पौरुषेयमेव, अपौरुषेयत्वे भावनानियोगादिविरुद्धब्बादाः खल्वमी इति चेत् ननु यूयमाम्नायमाम्नासिष्ट तावत्त
ख्याभेदाभावप्रसङ्गात् , तथा च को नामाऽत्र विशम्भो तः-"यो वै वेदाँश्च प्रहियोति" इति , "प्रजापतिः सोम
भवत् ? । कथं चैतद् ध्वनीनामर्थनिर्णीतिः ? लौकिकध्वराजानमन्बसूज ततस्त्रयो वेदा अम्बसृजन्त" इति च स्वयमे
न्यनुसारणति चेत् , किं न पौरुषेयत्वनिर्णातिरपि?, तत्रोव स्वस्य कर्तारं स्मारयन्ती श्रुतिं विश्रुतामश्रुतामिव गणय
भयस्याऽपि विभावनाद् । अन्यथा त्वर्द्धजरतीयम्। न च लौतो यूयमेव श्रोत्रियाऽपसदाः किन्न स्यात् । किं च-क
किकाऽर्थनुसारेण मदीयोऽर्थः स्थापनीय इति श्रुतिरेव स्वयं राव-माध्यन्दिनि-तित्तिरिप्रभृतिमुनिनामाकिताः काश्चन शा.
वक्ति, न च जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौखास्तस्कृतत्वादेव मन्वादिस्मृत्य दिवत् । उत्सनानां तासां
रुषयवचसामर्थोऽप्यन्य एव कोऽपि संभाव्यत । पौरुषेयीकहपादौ तैदृष्टत्वात् , प्रकाशितत्वाद्वा तमामचिह्न अनादौ
णामपि म्लेच्छार्यवाचामैकार्थ्यं नाऽस्ति, किं पुनरपौरुषेयकालऽनन्तमुनिनामाऽङ्कितत्वं तासां स्यात् । जैनाच-काला
वाचाम् । ततः परमकृपापीयूषप्लावितान्तःकरणः कोऽपि
पुमान् निर्दोषः प्रसिद्धार्थः ध्वनिभिः स्वाध्यायं विधाय सुरमेतत्कारम् स्मरन्ति । कर्तृविशेष विप्रतिपत्तरप्रमाणमे
व्याख्याति, इदानींतनग्रन्थकारवत् , इति युक्तं पश्यामः । वैतत्स्मरणमिति चेत् । नैवम् । यतो यत्रैव विप्रतिपत्तिः,
अवोचाम च-"छन्दः स्वीकुरुषे प्रमाणमथ चत्तद्वाच्यनितदेवाऽप्रमाणमस्तु, न पुनः कर्तृमात्रस्मरणमपि ।
श्चायकं, कंचिद्विश्वविदं न जल्पसि ततो ज्ञातोऽस्य मू"वेदस्याऽध्ययनं सर्वे , गुर्वध्ययनपूर्वकम्।
ल्यक्रया" इति । वेदाध्ययनवाच्यत्वा-दधुनाऽध्ययनं यथा ॥१॥
प्रागमोऽपि नापौरुषेयत्वमाख्याति । पौरुषेयत्वाविष्काअतीताऽनागतौ कालौ , बेदकारविवर्जिनौ।
रिण एवास्योक्तवत्सद्भावात् । अपि च-इयमानुपूर्वी पिपीकालत्वात्तद्यथा कालो , वर्तमानः समीषयते ॥२॥"
लिकादीनामिव देशकृतारपत्रकन्दलकाण्डादीनामिव काइति कारिकोनः वेदाध्ययनवाच्यत्वकालत्वेऽपि हेतुः 'कु- लकृता वा वर्णानां वेदे न संभवति तेषां नित्यव्यापकत्वात् । राजभर कुरनाक्षीणां चतः' इति वाक्याध्ययन | क्रमेणाऽभिव्यक्नेः सा संभवतीति चेत् , ताई कथमियम-. गुर्वध्ययनपूर्वकम् एतद्वाक्पध्ययनवाच्यत्वाद् , अधुनातना. पौरुषेयी भवेद् , अभिव्यक्तः पौरुषयत्वात् इति सिद्धा पौध्ययनवद् अतीतानागतौ कालौ प्रकान्तवाक्यकतव- रुषेयी श्रुतिः । रक्षा०४ परि० । र्जितौ कालत्वात् , वर्तमानकालवत् , इतिवदप्रयोजकत्वाद्, (४) आगमस्य चाप्तप्रणीतस्यैव प्रामाण्यं; नतु विरुद्धार्थस्यअनाकर्णनीयौ सकर्णानाम् । अथाऽर्थाऽऽपत्तेरपौरुषय- भागमानां च येषां पूर्वापरविरुद्धार्थत्वं तेषामप्रामाययमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org