________________
(६६) मागम अभिधामराजेन्द्रः।
मागम लक्षणत्वात् , विगानमप्यत्र-वेदववचनाप्रामाण्ये स्तोका- शात् धर्माददोषौ प्राप्नुत, म्लेच्छादीनामपि-भिल्लादीनानामव लोकानामित्येतदाशङ्कयाह-अत्राऽपि-कल्पनायां न माप घातयतां द्विजवरम्-ब्राह्मणमुख्य पुरता ननु चण्डिप्रमाणं, सर्वेषां लाकानामदर्शनाद् , अल्पबहुत्वनिश्चयाऽभा- काऽऽदीनां देवताविशेषाणाम् ॥ १३१॥ प्रति० । वादित्यर्थः ॥ १२६ ॥ प्रति०।
ण य तेसि पि ण वयणं, किं तेसि दंसणेणं,
एत्थ णिमित्तं ति जं न सव्वे उ । अप्पबहुत जहित्थ तह चेव ।
तं तह घायंति सया, सच्चत्थ समबसेयं,
अस्सुअतच्चोअणावक्का ।। १२४१ ॥ पं०व० । णेवं वभिचारभावाप्रो ॥१२३६॥ पं० २01 न च तेषामपि म्लच्छानां न वचनमत्र निमित्तमिह द्विजकिं तेषां सर्वेष लोकाचां दर्शनेन?,अल्पबहुत्वं यथा इह-म
घात किंतु वचनमव, कुत इत्याह-यन्न सर्व एव म्लच्छास्तं ध्यदेशाऽऽदी वेदवचनप्रामाण्यं प्रति तथैव सर्वत्र क्षत्रान्तरे
द्विजवरं घातयन्ति अश्रुतं तच्चादनावाक्यं द्विजवरघातबपि समवसेयं, लोकत्वादिहतुभ्यः, इत्यत्राऽऽह-नैवं, व्य
विधिवचनं यैस्ते तथा ॥ १३२॥ प्रति। भिचारभावात्कारणात् ॥ १२७ ॥
अह तं ण एत्थ रूढं, एतदेवाह (प्रति०।)
एयं पि ण तत्थ तुल्लमेवयं । अग्गाऽऽहारे बहुगा,
अह तं थो (थे) वमणुचियं, दीसंति दिया तहा ण सुद्ध त्ति।
इमम्मि एयारिसं तेर्सि ।।१२४२॥ पं०व०। ण य तइंसणओ च्चिय,
अथ तन्म्लच्छपवर्तकवचनं नाऽत्र रूढं लाके इत्याशङ्कया
हइयमेतदपि वैदिकं न तत्र भिल्जमत रूढमिति तुल्यमयसव्वत्थ इमं हवइ एवं ॥१२३७॥६० व०।।
तरारूढत्वम् , अथ तन्मलेच्छप्रवर्तकं वचनं स्तोकमनुचिअग्राऽऽहार बहवो दृश्यन्ते द्विजा-ब्राह्मणास्तथा न शूद्रा | तमसंस्कृतमित्याशङ्कयाह-इन्दमयतादशं तपां म्लच्छपवर्त्तइति, ब्राह्मणवद् बहवो दृश्यन्ते । न च तद्दर्शनादवाऽग्रा55- कमेव वचनं वदेऽस्ति न द्विजप्रवर्तकं श्रवणमात्रस्याउतन्त्रहार बहुद्विजदर्शनादेव सर्वत्र भिल्लपल्ल्यादावयतद्भवत्येव | स्यात् अश्श्रवणस्यो च्छन्नशाखत्वेनापपत्तरिति तैरपि वक्तुं द्विजबहुत्वमिति गाथार्थः ॥ १२८ ॥ प्रति ।
शक्यत्वादिति ॥ १३३॥ उपपस्यन्तरमाह
अन्याऽपि कल्पना ब्राह्मणपरिगृहीतत्वादिरूपा भिल्लपरिण य बहुगाण वि(ए)इत्थं,
गृहीतत्वादितुल्यत्वेन दुष्टत्याह (प्रति.)अविगाणं सोहणं ति णियमोऽयं ।
अह तं वेअंगं खलु, न य णो थेवाणं पि हु,
न तं पि एमेव इत्थ विण माणं । मूढेयरभावजोएणं ॥१२३८॥ पं०व०।
अह तथाऽसवणमिणं, न च बहूनामप्यत्र-लोक अविगानम्-एकवाक्यतारूपं शो
सि एअमुन्छिम्प साहं तु ।। १२४३ ॥ भनमिति नियमः नच स्तोकावामपि न शोभनं मूढतरभा- ण य तव्ययणाओ चिय, चयोगेन मूढानां बहूनामपि न शोभनममूढस्य त्वकस्यैवति
तदुभयभावो त्ति तुल्लभणिईओ। भावः ॥ १२६ ॥ प्रति०॥
अम्मा वि कप्पणेवं, ण य रागाऽऽइविरहिओ, को विपमाया विसेसकारि ति]
साहम्मविहम्मत्रो दुट्ठा ॥ १२४४ ।
अथ तद्वदाङ्गं खलु द्विजप्रवर्तकमित्याशङ्कयाह-न तदपि जं सब्बे वि य पुरिसा,
म्लच्छप्रवर्तकमवमेव बेद इत्यत्रापि न मानम् , अथ तत्र रागाऽऽइजुश्रा उ परपक्खे ॥१२३६।। पं०व० वदे अश्रवमिदम्-मानम् , न हि तद् वेदे श्रूयत इत्याशङ्कनच सगादिविरहितः कोऽपि माता-प्रमाता विशषकारी
पाह-स्थादेतत्-उत्स(च्छि)नशाखमेवैतदपि सम्भाव्यतइति विशेषकृत् यत् सर्वेऽपि पुरुषा रागादियुताः परपक्ष-पर
गाथार्थः ॥ १२४३ ।। न च तद्वचनाद-वेदवचनादव तदुभनये मीमांसकस्य सर्वज्ञाऽनभ्युपगन्तृत्वात् ॥१३०॥
यभाया-धर्मादोपभाव इति, कुत इत्याह-भणितेः, म्लेच्छवदोषान्तरमाह (प्रति०।)
चनादवैतदुभयमित्यपि वक्तुं शक्यत्यादित्यर्थः, अन्याऽपि
कल्पना ब्राह्मणपग्गृिहीतत्वादिरूपा एवम्-उक्नवत् भिल्लएवं च वयणमित्ता,
परिगृहीतवादिना प्रकारण साधम्यवैधय॑तः कारणात् दुधम्मादोसा ति मिच्छगाणं पि ।
ऐति गाथार्थः ॥ १२५४ ॥ पं०व०। घाएंताण दियवरं,
यस्मादेवम् (प्रति०)पुरो नणु चंडिगाऽऽईणं ।। १२४०॥ पं०व०। तम्हा ण वयणमित्तं, । एवं च प्रमाणविशेषाऽपरिज्ञान सति बचनमात्रात् सका
सवन्थ विसेसनो बुद्द जगणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org