________________
( ९०१ ) अभिधानराजेन्द्रः ।
उवक्कम
तदीयगृहे कुरु त्वं न तवावचनकरो नर्ता भविष्यतीति । द्वितीयापि तथैव शिक्षित तथापि च तथैव स्पनसी शिरसि प्रदतः केवलमसौ नैतत्कुलप्रसृतानां सृज्यत इत्यादि चिचित्या न्युपरतस्तस्थि व्यतिकरे तथा मा तुर्निवेदिते प्रोक्तं मात्रा वत्से ! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व केवलं त्वद्भर्ता पित्यापास्यति। एवं तृ शिकितया पुtित्रा तथैव प्रढ़तः स्वनर्ता केवलमेतेनोच्छलकोपेन नकुलीना त्वं देवं शिष्टये से इत्याद्यभिधाय गाढं कुट्टयित्वा निष्काशिता गृहात् । तया च गत्वा सर्व मात्रे निवेदितम् । ततस्तया विज्ञातजामातृप्रावतया तत्समीपं गत्वा वत्स ! स्वकुलस्थितिरियमस्माकं य दुत प्रथमसमागमे वभ्वा वरस्येत्थं विधातव्यमित्यादि किंविनिधाय कथमप्यऽनुनीतोऽसौ दुहिता च प्रोक्ता वत्से ! दुराराधस्ते भर्ता भविष्यति परमदेवतावदप्रमत्ततया समाराधनीय इति माह्मणीष्टान्तः ।
अव गधिकारष्टान्त उच्यते ॥ एकस्मिन्नगरे तुष्टवि नसरिता देवदत्ताभिधानारूपादिगुणतया परिव वि तथा च जङ्गजनाभिप्रायरानाचे पारं कुर्या सर्वा अपि राजपुत्रादिजातयो रतिनयनभित्तिषु चित्रकर्मथि लेखितास्तत्र च यः कचिकाजपुत्रादिरागच्छति स पत्र २ कृतान्यासस्तत्तदेव नित्य प्रशंसति । ततोउसी विज्ञासिनी राजपुत्रादीनामन्यतरत्वेन निपचित्येगोपचरति । धनुकृत्येनोपरिताश्च राजपुत्रादयस्तस्यै मथुर मर्थजातं प्रयच्छन्तीति गणिकादृष्टान्तः ।
अथाऽमात्यदृष्टान्तोऽभिधीयते ॥ एकस्मिन्नगरे कश्विद्राजा श्रमात्येन सहाश्ववाद निकायां निर्गतस्तत्र च पथि गच्छता राजतुरङ्गमेण कणिकारि देशपृथिव्याः स्थिरत्वेन स्थिरत्वं विरेणाप्यमुष्कं व्यावर्त मानो राजा तथैव व्यवस्थितमप्राकीश्चिरावस्थायिजलः शोभनोऽय प्रदेशे तमागो जविष्यतीति चिन्तितं विरमवलोकितवांस्तदिति । ततश्चेङ्गिताकारकुशलतया विहितं तदभिप्रायेणामात्येन राजादेशमन्तरेणापि खानितं तत्प्रदेशे महासरः तपाल्यां चरोषिताः सर्वकष्फल समुरूयो नानाजातीयतरुनिवाः । अन्यदा च तेनैव प्रदेशेन गच्छता नूपालेन दृष्टं पृष्टं यादो मानससरोवरमणीयं केनेदं खामितं सरः । श्रमात्यो जगाद देव ! नवद्भिरेव । राजा सविस्मयं प्राह कथं कध कदा मयैतत्कारणाय निरुपित इत्यतः सचिवो यथावृत्तं सर्वमपि कथितवानदो परवित्तोपत्र कायमस्येति विचि न्त्य परितुष्टो राजा तस्य वृत्तिवर्द्धनादिना प्रसादं चकार तदेवमादिकः संसारफलीपरोप्यमस्तनापोपक्रम मा इति ॥ विशे० ॥ अथ प्रशस्तन्नावोपक्रममाह । " पसत्थे गुरु माईणं " तत्र श्रुतादिनिमित्तं गुर्वादीनां यद् भावोपक्रमणं स प्रशस्त भावोपक्रमः ॥ अनु० ॥
सीसो गुरुणो जाये, जमुवकमा सुई पमस्थपणो । सहियत्यं ससत्थो, इह प्रायोजकमो हि गओ ॥
ve forयः स्वहितार्थ श्रुतार्थे श्रुताध्ययनादिहेतोः प्रशस्मादेवानामङ्गताकारादिना जानाति महास्नायोपक्रमस्तेनैव बेहाधिकारी मोकार्थत्वादेव सर्वस्यास्य प्रारम्भस्येति । विशे० । वृ० ( गुविक्रम गुरु शब्द) साम्यतं तमेव शास्त्रकणेन प्रकारान्तरणाभिधित्सुराद्व
अवा उपक्रमे उप पकते जहा अणुपुबी १
Jain Education International
उवक्कमकाल नाम २ पमाण ३ बचन्यया ४ प्रत्यादिगारे ५ समोआरे ६ ।।
अथवा अनन्तरं यः प्रशस्त नावोपक्रमः उक्तः लोके पूर्वादिविभागः स हि द्विविधो रुष्टव्यो गुरुमावोपक्रमः शास्त्रaratusमश्च । शास्त्रलक्षणो भावस्तस्योपक्रमः शास्त्रभावोपक्रमस्तकेन गुरुभावोपक्रमणेन प्रकारेणोकोऽय द्विती येन शास्त्रावोपक्रमलक्षणेन प्रकारान्तरेण तमनिधित्सुराह ( अहवा वकमे इत्यादि ) अथवेति पचान्तरसूचकः उपक्रमः प्रथमपातनापके शास्त्रीयोपक्रमो द्वितीयपातनापक्के तु शास्त्र नावोपक्रमः षविधः पद्मकारः प्रज्ञप्तस्तद्यथा धनुपूर्वी १ नाम २ प्रमाण ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतारः ६ अनु तेषा शब्दस्युत्पत्यादिस्वरूप यथासरं स्वस्वस्थाने ) ( उपोद्घातादस्य नेदः स्वस्थाने ) उपम्यते युपक्रमः । ज्वरातिसारादी स्था० ४ ० शास्त्रे "महारथेष उपक्रमेणं च परिक्षा " तब विधा स्वकायपरकायतदुभयरूपम् । तत्र स्वकायशस्त्रं यथा लयणोदकं मधुरोदकस्य कृष्णभूमं वा पाराकुभूमस्य । परकाय
यथाऽग्निकस्य उदर्क यानेरिति तजयशखं यथा उदकाः शुकोदकस्येत्यादि । ध० २ अधि० । उपक्रमोपसंहायेदेतुतात्पर्यनिर्णये, वेदान्तिमते तात्पर्यनिर्णायके हेतु मैदे, तत्रोपक्रमोपसंहाराज्यां काज्यामेव तात्पर्य निश्चीयते मत्येकेनति बोध्यम् । करणे घछ । सामादुपाये, कर्मणि घञ् आरभ्यमाणे, पुं० वाच० । जनकमकाल- उपक्रमकाल - पुं० क० स० । अभिप्रेतार्थ सामीध्यानयनत्रणे सामाचारीयायुष्कभेदभिन्ने वा कालदे आ० म० ६ि० ॥
अयोषकालं विजणिपुर्वाष्यकारस्तास्वरुपमादजेणोवकामिज्जर, समवमाणिज्जए जो जंतु । स किलो कमाओ, किरियापरिणामनूडो || कमु पादविशेषविवहितस्य दूरस्थितस्य वस्तुनस्तैस्तैरुपाय भूतैः क्रियाविशेवैरुपक्रमणं सामीप्यानयनमुपक्रमः । अथ येन क्रियाविशेषेणोपक्रम्यते दूरस्थं समीपमानीयते स उपक्रमः । यतो वा क्रियाविशेषाडुपक्रम्यते । यद्वा सामाचारीप्रभृतं वस्तु उपक्रम्यते स उपक्रमस्तस्य कालोऽप्युपचारादुपक्रम एव कालः उपक्रमकालः | फिलशब्द आप्तवचनोपदर्शनार्थः । श्रयं व बहुभिः क्रियापरिणामैर्भूयिष्ठः प्रचुरो नवति प्रभूताः क्रियापरिणामा भवन्ति । वायुष्कायुपक्रमाः क्रियाभयन्तीति यावत् । तयाच वक्ष्यति "अज्जवसानिमित्ते, आहारे वेयणापराधार | फासे आणापाणू, सत्तविहं भिजप श्रक" इत्यादीति गाथार्थः । २३ ॥
श्रच द्विविधो भवति कथमित्याह निर्युक्तिकारःपोषककालो, सामापारी अहा नेत्र सामायारी तिविहा, ओहे दसहा य पविचागे ॥ यथोपक्रमको द्विविधस्तदेव विभ्यं दर्शयति सामा चाकमका यथायुकोपक्रमका अय सामाचार्या उपमालत्वं समर्थयन्नाह जाष्यकारः ॥ जेणोरियसुयान, सामायारिमुयमाणियं देवा । ओडाइविवि एसो उनको समया ॥ पूर्वनिर्दिष्टान्नवमपूर्वादेरुपरिश्रमश्रुतादुकृत्य येन साधुसा माचारीप्रतिपादकं श्रुतमधस्तादिदानीतनकालेऽपि समा
For Private & Personal Use Only
www.jainelibrary.org