________________
(९०२) उवकमकाल अन्निधानराजेन्धः।।
उवकमकाल नीतमस्मदादीनां समीपीकृतं स एष समस्तसाधुवर्गः प्रत्य- नहि दोहकालियस्स वि, नासो तस्माइलो खिप्पं । तः (ओहाइत्ति ) श्रोधनियुक्तिस्तथा " इच्छामिच्छातहक्का
बहुकामाहारस्स व, दुयमग्गिय रोगिणो नांगे ॥ रो इत्यादि" दशधा सामाचारीप्रतिपादको ग्रन्थश्छेदसूत्राणि चेति त्रिविधः समयचर्यया समयपरिभाषया उपक्रमः सामा
न कृतनाशादयो दोषा शति प्रकरणाम्यते कुत इत्याह न चार्युपक्रमकालो भएयत इत्यर्थः। इदमुक्तं भवति लोके नसमा.
यस्मात्तस्यायुष्कादेः कर्मणो दीर्घकालिकस्यापि दीर्घस्थिचार्युपक्रमकालतया कश्चित्कालो रूढः समस्ति । श्रागमे पुन
त्यादिरूपतया बरूस्याप्युपक्रमेण नाशः क्रियते । कुत इत्याह रसौभण्यते कथमिति चेदुच्यते येन प्रभूतेन कालेन नव
तिप्रं शीघ्रमेव सर्वस्यापि तस्याध्यवसायवशादनुततेदनाद् मपूर्वादिगतं सामाचारीश्रुतं शिष्योऽध्येतुमलप्स्यत स कालः
यदि हि तद्वहुकाले वेद्यं कर्म अवेदितमेव मश्येद्यश्चासामाचारीश्रुतोपक्रमणद्वारेण स्थविरैरुपक्रम्य किलार्वागण्या
ल्पस्थित्यादिविशिष्टं वेद्यते तत्ततोऽन्यदेव जयेत्तदा कृतनीतस्तत्काललभ्यस्य सामाचारीधुतस्य स्थविरैरिदानीमपि
नाशाकृताच्यागमी नवेताम् यदा तु तदेव दीर्घकालवधमपिनेयेभ्यः प्रदानात्ततश्च सामाचार्युपक्रमद्वारेणोपचारतः का
ध्यवसायविशेषादपक्रम्य स्वल्पेनैव कालेन वेद्यते तदा लस्यापि तस्योपक्रमान्तत्वात्सामाचार्यपक्रमकालोऽसी भ
कथं कृतनाशादिदोषः यथाहि बहुकालन्नोगयोग्यस्याऽऽदारएयत इति । आयुष्कोपक्रमस्यापि ययायुष्कोपक्रमकालता
स्य धान्यमूषकदस्युकादेरग्निरोगिणो जस्मकवातव्याधिमतो दर्शयन्नाह
हृतं स्वल्पकालेनैव भोगो भवति न च तत्र कृतनाशो नाजं जीवियसंवट्टण-मजावसाणाइ हेनसंजणियं । प्यकृताच्यागम इत्येवमिहापि भावनीयमिति । अत्राह ननु सोवकमानयाणं, स जीवओवक्कमणकालो ।।
यदकं तद्यदि स्वल्पकालेन सर्वमाप वेद्यते तर्हि प्रसन्न स जीवितोपक्रमणकावः यथाऽऽयुप्कोपक्रमकालोऽनिधीयत
चन्द्रादिनिः सप्तमनरकपृथिवीयोग्यमसातवेदनीयादि कि इत्यर्थः । तत्किमित्याह यजीवितस्य यद्वा बकस्य दीर्घकालवे
कर्मबद्धं श्रूयते तद्यदि सर्वमपि तैवेदितं तर्हि सप्तमनरकद्यस्यायुकस्य संवर्तनं स्वल्पस्थितिकत्वापादनम् । केपी
पृथ्वीसंभविदुःखोदयप्रसङ्गः । अथ न सर्वमपि वेदितं तर्हि संपक्रमायुषां जीवानां निरुपक्रमायुषां निकाचितावस्थस्यैकब
कथं न कृतनाशादिदोषः । सत्यमुक्तं किंतु प्रदेशापेक्षयैव तकत्यादपवर्तनायोगात् किं नितुकमेव जीवितसंवर्तनं नेत्याह
स्य सर्वस्यापि शीघ्रमनुभवनमुच्यते अनुभागवेदनं तुन भव
त्यपीत्येतदेवाहअध्यवसाननिमित्तादिहेतुसंजनितम् । अत्रायमभिप्रायो यश्विरेण
सव्वं च पएसतया, नुजइ कम्ममाजागो भइयं । मरणकालोऽभविष्यदसौ आयुष्कर्मस्थित्यपवर्तनद्वारणोपचारतः किलोपक्रम्या,गानीत श्त्यसौ यथायुष्कापक्रमका नुच्यत
तणावस्सानवे, के कयनासादो तस्स ।। इति । नन्वेवमुपक्रमः किमायुष एव जयत्याहोश्विदन्यासामपि सर्वमष्टप्रकारमपि कर्म सोत्तरभेदं प्रदेशतया प्रेदशानुभवद्वारे झानावरणादिप्रकृतीनामिति विनयप्रश्नमाशझ्याह॥
ण भुज्यते वेद्यत एवेत्येष तावन्नियमोऽनुभागस्तु सानुभवसव्वपगईणमेवं, परिणामवसादुवकम्मे होजा।
माश्रित्येत्यर्थः। भजनीयं विकल्पनीयम अनुभागः कोऽपि वेद्यपायमनिकाझ्याणं, यवसा उ निकाझ्याणं पि॥
ते कोऽपि पुनरध्यवसायविशेषेण हेतुत्वान्न वेद्यत इत्यर्थः । न केवलमायुषः किं तु सर्वासामपि झानावरणादिप्रकृतीनां
तदुक्तमागमे “ तत्त्थ णं जं तं अणुभागकम्मं तं अस्थगइए शुभाशुजपरिणामयशादपवर्तनाकरणेन यथायोगं स्थित्यादिख
यं चेयइ अत्थेगइयं नो वेयइ तत्थ णं जंतं पएसकम्मं तं निगमनकारेणापवर्त्यमानानामुपक्रमो भवति स च प्रायो नि
यम विपत्ति" अतः प्रसन्नचन्द्रादिभिस्तस्य नरकयोग्य काकाचनाकरणेनानिकाचितानां स्पृष्टवरूतावस्थानामेव भवति
र्मणः प्रदेशा एव नीरसा इह वेदितानत्वनुभागस्य शुभाध्य
वसायेन हतत्वादत एव न तेषां नरकसंविदुःखोदयःकप्रायो ग्रहणस्य फसमाह । तीवेण तपसा पुनर्निकाचिता
मणां विपाकानुभव एव सुखदुःखयोर्वेदनायेनैवं तेन बद्धन्यपि कर्माण्युपक्रम्यन्त पव यदि पुनर्यथा बद्ध तथैवानुपका
स्य कर्मणः सर्वेषामपि प्रदेशानामवश्यं वेदनात् के किल तस्य तं सर्वमपि कर्म वेद्यत तदा मुक्तिगमनं कस्यापि न स्या
कर्मोपक्रमं कर्नु कृतनाशादयो दोषा न केचिदित्यर्थः । श्राह तद्भवसिद्धिकानामपि नियमेन सत्तायामतः सागरोपमको
नन्वेवमप्यनुभागो यथा बद्धस्तथैव प्रसन्नचन्द्रादिभिर्न वेदिटीकाटीस्थितिकस्य कर्मणः सनावादेतच्च स्वत एव वक्ष्यति
त इति कथं न कृतनाशः अस्त्वेव कृतनाशः । ननु काचिद्विधा नां युपि एव किमित्यत्रोपक्रमकाल जुक्तो न शेषकर्मणामि
यदि ह्यध्यवसायविशेषेणोपहतत्वान्न श्यति रसस्वदा किमनितिचडुच्यते बोके आयुष्कोपक्रमस्यैव प्रसिझत्वात्तउपक्रम
एं सर्वस्यापि ह्यष्टप्रकारकर्मणो मूलोच्छेदाय यतन्त एककास पवेद प्रोक्तः उपत्रवणव्याख्यानाच्वेषकम्मोपक्रमकालो
साधव इत्यभीष्ट एवेत्थं तेषां कृतनाशः।यदा बहुरसं बहुस्थिऽपि प्रष्टव्य शति ॥ अथ प्रेरकः प्राह
तिकं च सत्कर्म अल्परसमल्पस्थितिकं च कृत्वा येदयति कम्मोवकामिज्जइ, अपत्तकालं पि जातओ पत्ता ।
तदा तस्याल्पस्थितिकस्य च कर्मणः पूर्वमकृतस्यागमतस्ततअकयागमकयनासा, मोकवाणासासया दोसा ।।
श्व मोक्षेप्यनाश्वासः सिद्धानामप्यकृतकानुगमेन पुनरावृ. ननु यद्यप्राप्तकालमपि बहकाक्षवेद्य कम्मैत्थमुपक्रम्यते श्दा. त्तिप्रसङ्गादिति चेत्तदयुक्तं यदि ह्यल्परसत्वमल्पस्थितिकत्वं नीमपि किप्रमेव वेद्यते ततस्ताकृतागमकृतनाशौ मोक्कोना- च कर्मणोऽत्र निर्हेतुकं स्यात् एवं च नास्ति अल्परसत्वम् श्वासादयश्चत्येते दोषाः प्राप्ताः । तथाहि यदीदानीमेवो- अध्यवसायविशेषकृतत्वेनाभ्यागमन्चायोगादल्पस्थितिकत्वपक्रमातालपस्थितादिरूपं कर्म वद्यते तत्पूर्वमकृतमेवोपगतमि- मप्यायुष्कादीनां निर्हेतुकमेव जायते अध्यवसाननिमित्सादिहेत्यतात्यागमः। यत्त पूर्व दीघंस्थितादिरूपतया कृतं बर्फत
तूनां दर्शितत्वादतस्तत्रापि कथमकृतागमत्वम् । अत एव न म्यापवर्तनाकरणोपक्रमेण नाशितवाकृतनाशः ततो मोक्कोऽप्येव
सिद्धानां कर्मसमागमस्तदागमहेतृनां तेष्वभावादित्यलं प्रमनाश्वासः सिकानामप्येवं कृतकम्मात्यागमेन प्रतिपातप्रस-| सङ्गेन । भाष्यकारेणाप्यस्यार्थस्य प्रपञ्चयिष्यमाणत्वादिति झादिति । अत्रोत्तरमाह
शुक्तियुक्तश्चोपक्रमः कर्मणां कुस इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org