________________
(800) अभिधानराजेन्थः ।
उवकम
aunादयः प्रतीता एव नवरं मच्छराडी खण्डशर्करा एतेषां डायचित्तद्रव्याणामुपायविशेषतो माधुर्यादिविशेषकरणं परिकर्म्मणि सर्वथाविनाशकरणं वस्तुनारो चित्त स्योपक्रम इत्यचापि वाक्यशेषः । शमित्यादिनिगमनम्। अथ मिश्रस्योपक्रम माह
से किं तं मीस दोकमे सा पेन यासगर्म दिए आसाइ से मीस दयोदकमे सेन्तं जाणपसरीरभविसरीर ततिर दव्वोकमे सेतं नो आगमतो दव्वावकमे । दोचकमे ||
(सतिमित्यादि) स्थास को ऽश्वा नारण विशेष: आदर्शस्तु वृपनादिग्रीवाभरणम् आदिशब्दात् कुङ्कुमादिपरिग्रहः ततश्च तेषा मयादीनां कुडुमादिनिम्नस्यासकादिनिस्तु वित् पितानां गुणविशेषकरणं बद्रादिनिशिया स मिश्रस्योपक्रम इति शेषः अश्वादीनां साहसईनाम मानवीय सं तरा अपि वाचनाविशेषा दृश्यन्ते तेऽप्युक्तानुसारेण भावनीयाः । सेतमित्यादिनिगमनचतुष्टयम् । उको व्योक्रमः । क्षेत्रोपक्रममभिधित्सुराढ़
से किं तं खेोकमे हलवुलिचाहिं । खत्ताई उनकमितिचं स्वतोपमे ।
क्षेत्रस्योपक्रमः परिकर्म विनाशकरणं क्षेत्रोपक्रमः स क इत्याह ( खेत्तावकमेति ) तत्र एवं प्रतीतम् अघोनित्र तिर्यक्तीणपट्टिकं कुलिकं लघुतरं काष्ठं तृणादिच्छेदार्थे यत् केत्रावस्थितं तन्मरुम एमल्लादि प्रसिद्धं कुलिकमुच्यते ततश्च यदत्र हलकुलिकादिनान्ते वजनादियोग्यतामानस परि कर्मणि] क्षेत्रोपक्रमः | आदिशन्दाजेन्द्रन्धनादिनि केशव पस्यन्ते विनाश्यन्ते स वस्तुना क्षेत्रोपक्रमः । गजेन्द्रसूत्रपुरीषादिवदेतेषु क्षेत्रेषु बीजानामप्ररोहणानिष्टानि केशाणि इति व्यपदिश्यन्ते बाद यद्येवं षगत वृधिन्यादिन्यासामेत परिकर्मविनाशौ इत्थं च अव्योपक्रम एवाथं कथं क्षेत्रोप क्रम इति सत्यं किंतु क्षेत्रमाकाशं तस्य चामूर्त्तत्वात् मुख्यतयामः संभवति किं तु तदाधेषाणां पृथिव्यादीनां यः उपक्रमः स शेषेऽपि उपदृश्यते प्रद्येयधोपचारात आधारः । उक्तंच । " खेत्तमरूवं निश्यं, तस्स परिकम्माणं नयविणासो | आदेयगयवसेणउ, करणविणासो वयारोत्थ" इत्यादि सेत्तमित्यादिनिगमनम् ॥
सम्पति क्षेत्रोपक्रममाद
"
नोवा कम, हनकुलियाहिं वा विखित्तस्स । सम्पजविकम्मं पज्जवलगा तु परिकम् ॥ यन्नावा आदिशब्दाडुरुपादिनिश्च नदीं तरति । अथवा हलकुलिकादिनिर्यस्येापक्रमणम् यदि वा यत् क्रियते गृहन] मार्जनं मिकर्म या देवकुलानां यथा यथो मार्गशोधनं तरुागः व्याख्यात इन आदिग्रहणे वा तटादिषु यत्परिकर्म खननादिलक्षणमेवं समस्तोऽपि क्षेत्रोपक्रमः ॥
प
से किं तं का जनाइटिकासोकमार्ण कोरड से का
काली चित्रकार्मणतरूपान्चित इति द्रव्योपक्रमानिधाने कालोपक्रम उक एव जय
Jain Education International
उवक्कम
ति । अथवा समयावलियमुदृतेत्यादि रूपस्य कालस्य स्वतन्त्रमेवोपममनिधि सूत्रकारः ( सेकितमित्यादि) का स्योपक्रमः कालोपक्रमः स क इत्याह ( जां नासिआईडि ) इत्यादि णमिति वाक्यालंकारे यदि नाक्षिकादिनिरादिशब्दात तृणच्ायानक चारादिपरिग्रहस्तैः काल उपक्रम इति शेषः । तत्र नाशिक ताम्रादिम घटिका तृण संकुच्छायादिना वा एतावत्योप्यादिकालोऽतिकान्त इति पपरा भवति परिकर्मणि araraमः यथा तत्परिज्ञानमेव हि तस्येह परिकर्म यत्तु ना प्रादिचार: कास्य विनाशनं स वस्तुनाशे का ओपक्रमस्तपा हान दिवारेण विनाशितः कामो न भविष्यत्य धान्यादिसंपत्तय इति वक्तारो भवति अनु०॥ किञ्च
छायाए नालियाएव परिकम् से महत्यविभ्राणं । रिक्वाइय चारेहि यतासो ॥ (से) तस्य समयका घटिका मुहतणिस्य कामस्ये दमेव परिका परिकारान कयेत्याह शङ्कादिप्रतिच्छाया रूपच्छाया या घटिकारूपया च नामिकया विनाशस्तर्हि तस्य क इत्याह विपर्यासो वैपरीत्यभवनमनिष्टफलदायिकतया परिणमनमित्यर्थः । कैरित्याह ऋटकगुहादिचरितथाच पण
या
इत्थमित्थं गच्छता विनाशितः काल इति । उक्तः कालोपक्रमः । वि० [पहा "साविषयमाणं "डुमाणां शर्म चिि निकाप्रभृतीनां स्वापे विद्यधेच हायते पचागतोऽस्तमादित्य उदितो वेति । एष कालोपक्रमः । वृ० १ ० ॥ अथ भावोपक्रममादर
से किं तं जावोश्वये 2 पिने से आगतो अनागमतो | जाणए उबवत्ते नो आगमतो दुवि पाते तं जहा पसल्ये पसरवे || भावोपक्रमो द्विविधः प्रज्ञप्तस्तथा श्रागमतो तो आगमतश्च । तत्रोपक्रमन्दार्थस्तत्रोपयुक्तचागमतो भावोपक्रम (सेकि तं नो आगमओ इत्यादि ) अत्रोत्तरम् ( नो आगमत्रो जावोचक्रमे विहेत्यादि) रहा निधायाथ्यो जीवव्यपर्यायां भा वशब्देनाभिप्रेतः । उक्तं च "नावाजिख्या पञ्चस्वभावसत्तात्मयोन्यायस्ततश्च भावस्य परकीयानिप्रायस्योपक्रमणं यथा तत्परिज्ञानं जावोपक्रमः । स च द्विविधः प्रशस्तोऽप्रशस्तश्चेति । तत्राप्रशस्तानिधित्सया आह
तत्थ अपत्ये मोमिली गणि
मचाई।
( तस्य अप्पसत्पत्ति ) इह तात्पर्य ब्राह्मण्या वैश्यया श्रमात्येन च यत्परकीयभावस्य यथा तत्परिज्ञान कणमुपक्रमणं कृतं सोऽप्रशस्त नावोपक्रमः संसारत्यात् । अनु० | अनुभस्य तस्य भावोपक्रमस्य ब्राह्मणीवेश्याऽमात्यादया दृष्टान्ताः प्रतिपादितास्तद्यथा
एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः तासां च परिणयनानन्तरं तथा करोमि यथैताः सुखिता भवन्स्यिति विचिन्त्य माता
तर प्रत्ययो वा वासजनमा न किचिदमुपाददारेण तपोध यदनुतिष्ठति तन्ममाख्येयं कृतं च तया तथैव सोऽयतिस्नेहतर लितमना अपि प्रियतमे पीडितस्ते सुकुमारचरणो भविष्यतीत्य निधानपूर्वकं तस्याश्चरणोपमर्द्दनं चकार । व्यतिकरं सा मात्रे निवेदितवती साप्युपक्रान्तज:मातृका दृष्टा दुहितरं प्रत्यवादीत् । पुत्रिके यद्रोचते
For Private & Personal Use Only
www.jainelibrary.org