________________
( ८९९ ) अभिधानराजेन्द्रः ।
उवक्कम
जावे सतीति अथवा उपक्रम्यतेऽतियवाद पक्रमः विनेयेनाराधितो हि गुरुरुपक्रम्य निक्केपयोभ्यं शास्त्रं करोतीत्यभिप्रायः । तदेवं करणाधिकरणापादानकारकैर्गुरुवाभ्योगाविज्ञानंदती भेदेना। यदि सर्वेतु कैफकरणादिकारण्याच्यानाच्यन्ते । तथापि शेषः । ( सत्थसमीकरणमिति ) शास्त्रस्य समीपीकरणं शास्त्रस्य न्यासदेशानयर्न निक्षेप योग्यता करमुपक्रम इति संचेच संबध्य त इति ॥ विशे० ६ द्वा० । अनु० । उपक्रमणमुपक्रम इति भायसाधनः । शास्त्रस्य न्यासदेशसमीपीकरणलकणः उपक्रम्यते वाम्योगेनेत्युपक्रम इति करणसाधनः । उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणनावे सतीत्युपक्रम इत्यधिकरण साधनः । उपक्रम्यते अस्मादिति वा विनेयविनयादित्युपक्रम इत्यपादानसाधन इति । स्था० १ वा० । व्य० आ० म० प्र० । सूत्र० 1 जं० । उपक्रमों द्विधा । शास्त्रीय इतरश्च । शास्त्रानुगतः शास्त्रीयः ( आचा० ) इतर लोकप्रसिद्धः । तत्रेतरजिज्ञासयाहसे किं तं लवक पहाते से जहा शामोवकमे कमेव्ववकमे वत्तावकमे कालोवकमे जावोवक्कमेनामा गयाओ ||
अत्र देते यादिव पाठः आधुनिको युथ आइ वा उबकमे बच्चि इत्या दि वक्ष्यमाणग्रन्योपन्यास स्वाघटमानताप्रसङ्गात् । यदि शास्त्रीयोपको प्रतिज्ञातः स्यानात यक्ष्यमाणस्यात् "से किं तं सत्थोकमे २ बन्धिदे पाते इत्यादि " नचैवं तस्मान्नेह
विप्रतितिरोपण वेतसि विकल्य यथा निर्दिष्टमेव सूत्रमित्य विस्तारेण । प्रकृतं प्रस्तुतं सूत्रम् । नामस्थापनेोपक्रमव्याख्या नामस्थापनावश्यक व्याख्यानुसारेण कतव्या । अनु० । विशे० ॥
षण्योपक्रमः ।
अ
से किं ते मे 2 दुविढे पछाचे तं जहा आगमतो नोआगमतो अ जाएयसरीरमविकास व रिले दबोचकमे २ तिचि पाने से जहा सचिते अभिपीसए से किं सविदोषकमे २ तिबिहे पछाने से जहा दुपए चप्पए अपए एकिके पुण दुविहे पाते तं जहा परिकम्मे विणा ।
पोपमव्ययापि इयावश्यकदेव वाचकस्या दि। त इभ्यस्य नादेरुपक्रममं कामान्तरभविनाऽपि पर्यायेण सदानीमेवोपायविशेषतः सयोजन इन्योपमः । अथवा
घृतादिना नुमादी प्रयतः घृतादेवोपमो इम्पोपमम इत्यादि । कारकयोजना विवृक्कया कर्त्तव्येति । स च त्रिविधः प्राप्तस्तथा सचित्तव्यविषयः सञ्चितः । अचितव्य विषयोऽ चित्तः । मिश्रव्यविषयस्तु मिश्रः । द्रव्योपक्रमस्त्रिविधः प्रकृतस्तद्यथा द्विपदानां नटनर्त्तकादीनां चतुष्पदानामश्वहस्त्यादीनामपदानामादीनाम का पुनरपि द्विधा परिकर्मणि वस्तु नाशे च । तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधा परिक र्म । तत्र परिकर्म्मणि परिकर्मविषयो द्रव्योपक्रमः । यदा तु वस्तुनो विनाश पषोपायविशेवैरपणम्यते तदा वस्तुनाश यो म्याक्रमः। द्विपादीनां घृताद्युपयोगम बलवर्णादिकरणं वर्णनादिक्रिया या परिकर्मणि सवि
पक्रमः ॥
Jain Education International
उवक्कम
धमदुपक्रमं विभणिषुराह
से किं से छुपए वकमे नमाणं नद्वाणं जाणं महासं मुठियाणं वेलंवगाणं कहगाणं पवगाणं वासगाणं प्राक्खगाणं संखाणं मंखाणं तूणइलाणं तुंववीणियाणं कायाएवं मागहाणं तं दुपए उवकमे ॥
अत्र निर्वचनं (दुपयां नडाणमित्यादि ) तत्र नाटकानां नादयितारो नटास्तेषां ( नट्टारांति ) नृत्यविधायिनो नर्तकास्तेषां (जल्लारांति) जल्ला वरत्राः खेल्लकास्तेषां राजस्तोत्रपाठ - कानामित्यन्ये ( मल्लारांति ) मल्लाः प्रतीतास्तेषां (मुट्ठियारांति) मोटिका ये मुष्टिभिः प्रहरन्ति मज्ञविशेषा एव तेषां ( वेडंवगाति) चिम्पका विदूषका नानावेपादिकारिण इत्यर्थः । तेषां (कहाति ) कथकानां प्रतीतानाम (पथगाति ) प्लवका उत्प्लवन्ति गतादिकं रूपाभिलक्ष्यन्ति नयादिकं वा तरान्त तेषां ( लासगारांति) लासका ये रासकान गायन्ति तेषां जय शब्दप्रयोतॄणां वा भरडानामित्यर्थः (
गाति) वे शुभाशुनमायावन्ति ते आल्यायकास्तेषां ( संखारांति ) ये महावंशाप्रमारोहन्ति ते लखास्तेषाम (मे. खाति ) ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मंखास्तेपाम् (सरासंति ) तूणाभिधानवाद्यविशेषवनाथ (मुंब वीणाांति) बलावादकानां (कायाति) कावडियाहकानाम् (मागहाणंति ) मङ्गलपाठकानामेषां सर्वेषामपि यदूताद्युपयोगेन बलवर्णादिकरणं वर्णस्पर्द्धनादिक्रिया या स परिकम्मैणि सचितद्रव्योपक्रमः । यस्तु खङ्गादिमिरेयां नाश एवोपक्रम्यते सम्पाद्यते स वस्तुना सचितरूपो पक्रम इति वाक्यशेषः । श्रन्ये तु शास्त्रं गन्धर्वनृत्यादिकलासम्पादनमपि परिकर्म्मणि व्योपक्रम इति व्याचक्षते एतचा. युक्तं विज्ञानविशेषात्मकत्वाच्छास्त्रादिपरिज्ञानस्य च नावत्वादिति । अथवा यद्यात्मकद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवादित्थमुच्यते ततदप्यदुष्टमेवेति । सेत्तमित्यादि - निगमनम् ।
अथ चतुष्पादानां द्विविधमप्युपक्रमं विभणिपुराहूसे किं तं चप्पए उवकमे, चटप्पयाणं आसाणं हत्थी । इच्चादि से उपपउनमे से किं तं अप्पर उनमे ॥ अप्पया अंबाणं अंबानगाणं इवाइ से अप्पयवकमे । तं सचिने दमे ।।
से किं तमित्यादि । अत्र निर्वचनं बडच्या साथीसमित्यादि अस्वादयः प्रतीता एव एतेषां शिक्षा गुणविशेष करणं परकम्मणि खङ्गादित्वेषां नाशोपक्रमणं वस्तुनाशे सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः तमित्यादिनिगमनम्। अथापदानां द्विविधमप्युपक्रमं विमारीपुराह अत्र निर्व नम्। "अपवणं अंधाएं नाराणमित्यादि" हाम्रो देश प्रतीता एव नवरं (चाराणंति) येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः श्रनादिशब्दाच वृक्षास्तत्फलानि यान्तवृ या वृक्षायुर्वेदोपदेशाद्वाक्यादिगुणानां तु गतप्र पकोद्रवपलाल स्थगनादिनाश्राश्वेव पाकादिकरणं परिकर्म्मणि शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे सचित्तव्यो पक्रम इत्यत्रापि वाक्यशेषः तमित्यादि निगमनम् ॥ अथाचितद्रव्योपक्रमं विषराह
से किं तं प्रथिने दयोजकमे खंडाई गुदाई छे सेतं अचित्ते दव्वोकमे ॥
For Private & Personal Use Only
"www.jainelibrary.org