________________
उत्रकप्प
23
श्याणि जवको तत्थ गाड़ा " भन्तेण व पाणेण व उब सामीप्ये उपत्यकल्पतेत्युपकारादि उप कारे वर्तते इत्युपकल्पः । साहुस्स जवग्ग करे आहाराहणापढंतस्स उदुस्सेव मूला मूत्रगुण उत्तरगुणधारी उवकप्पतं वि-. याणाहि गाहा "जतेण य सो पुछ जन्ताश साहुस्स उबग्गहं कुलम्माणो समाहि समुप्पायर चढव्विहं पि नारादरिणतवत्ररित्तसमाहि सो पुरा समाहिमुप्पायतो तासि चैव नादरिण वरिततवसमाही आवरणं हणश्कर्म गाहा "भक्तस्त य पामस्सय” जो पुण अंतरायं करे आहाराइणं साहुस्स दिज्जताएं से तासि चैव पादरिणतवसमाहीणं अंतराए पव सो माणाश्अंतराश्यं बंध उवकप्पो | पं० ० ॥ उवकप्पंत-उपकरूपयत्त्रि० निष्पादयति, "जेसिं तेहि उवकप्यंति अन्नं पाणं तह वि” उपकल्पयन्ति निष्यादयन्ति सूत्र ० १ श्रु० १२ अ० ॥ त्रिe उप-कृ-क० । कृतोपकारे, यस्योपकारः उनकय-उपकृतकृतस्तस्मिन् बाच परवर्तिते "अपपरापरायणा भाव० ४ ० ॥
( ८९८ ) निधानराजेन्द्रः |
जनकसंत - उपकषत् - त्रि० ब्रजति, “पमासमपितावेगे । नारीणं समुवकसंति " सूत्र० १ ० ४ ० ॥
पूर्व
नत्र कुल-उपकुल- नकुलानां समीपमुपकुलम् । तत्र वर्त्तयात्राणि तान्युपचारादुपानीति व्युत्पतेः कु atri नत्राणामस्तनेषु नक्कत्रेषु तानि झदश । श्रवणः झापा रेवती मरण] रोहिणी पुनस् भनेषा पूर्व हस्तः स्वाती ज्येष्ठापूर्वाषाढाचेति । जं० ७ वक्ऋ० | चं० ॥ सू० प्र० (एक्स शब्दे सूत्रतः स्पष्टीप्रविष्यति ) उरफेसपुर-उपकेशपुर
यत्र वीर
भगवत्प्रतिमा ॥ ती० ॥ छनकोसा उपकोशा स्त्री० पारसन्या कोशागणि कायाः कनिष्ठनगिन्याय, "पानिपु नपरे दो गणियातो कोखा सवको सातो । आ० म० द्वि० । कोसाए महरिकामगिणी नवकोसातीय समं वररुची वसति । आ० ० ४ श्र० । ( यूजदशमे कथानकम् ) लवकम-उपक्रम - पुं० उपक्रमणमुपक्रमः उप-कम् घञ् वृद्ध्यनावः । उपाये, ग्रावा० १५० ७ ० ८ ० । “सोच्या मंगवासास सच्चे तत्थ करेज्जवक्रमं " तडुपक्रमं तत्प्राद्युपायं कुर्यात् सूत्र १ ० ३ ० | उपाय पूर्वके श्रारम्भे तद्भश्च यथातिविहे नवकमे पत्ते तं जहा धम्मिए उनक्कमे अहम्मिए कमे धम्मियाधम्मिए नवकमे ||
उपक्रमणमुपक्रम उपायपूर्वक आरम्नो धर्म्मश्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येतिपातिवारियार्थ प्रारम्नत्यर्थ स्तथा न धामिकार्मिक माथा धार्मिकासी देगः संयमरूपत्वादधामिकश्च तथैवासंयमरूपत्वाद्वा धार्मिकाधामि कौ देशविरत्यारम्भ इत्यर्थः । अथवा नामस्थापनाद्रव्य क्षेत्र कालभावनेदात् षविध उपक्रमस्तत्र नामस्थापने सुझाते व्योपक्रमस्तु हशरीरजपशरीरस्तसािविसमय
-
Jain Education International
सवित्तको द्विपचनुष्यदाद मेरे को विविधः परिकर्म्मणि वस्तुविनाशे च । तत्र परिकर्म्मsव्यस्य गुणविशेषकरणं तस्मिन्सति तथा योगेन
वर्णादिकरणं एवं शुकसारिकादीनां शिक्षागुणविशेषकरणम तथा चतुष्पदानां स्यादीनाम् अपदानान
उवकम
वृायुर्वेदोपदेशात्रवानमिति तथा वस्तु विनाशे च पुरुषादीनां खगादिनिविनाश एवोपक्रम इति मचित्तद्रव्योपक्रमः पद्मरागादिमणेाराकादिनायैमव्यापादनं विनाशश्चेति । मिश्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिव्यस्यैवेति । तथा क्षेत्रस्य शाकेादेः परिकर्म्मविनाशो वा क्षेत्रापुक्रमस्तथा कालस्य चन्द्रोपरागादिलक्षणस्योपक्रम उपायेन परिज्ञानं का लोपक्रमः। तथा भावस्य प्रशस्ता प्रशस्त रूपस्योपायतः परिज्ञानमेव जावोपक्रमः । स चाप्रशस्तो डोमिनीमणिकामात्यन्तादसेवा प्रशस्तस्तु श्रुतादिनिमित्तमाचार्यादिनावोपक्रम एवं धार्मिकस्य संयतस्य यश्चारित्राद्यर्थं 5व्यक्षेत्र कालजावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोपक्रमः । तथा अधार्मिकस्यासंयतस्यासंयमार्थं यः सोऽधामिक एव । तथा धामिकाधार्मिकस्य देशविरतस्य यः स धामिकाधाम्मिक इति ॥ अथ स्वाम्यन्तरगोपक्रममेव विधा
हातिविहे उपक्रमे जहां आयोचकमे परोकमे तदुयोवक एवं वेयावचे अणुग्गहे असिडी उपासने एवमिकिके तिभिरावा जब उचकमे ॥ 'तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो वैहानसादिना विनाशः परिकर्म वा श्रात्मार्थे वा उपक्रमोऽम्यस्य वस्तु न आत्मोपक्रम इति । तथा परस्य परार्थ चोपक्रमः परोपक्रम इति तदुभयस्य आत्मपरलकणस्य तदुभयार्थ चोपक्रमस्तदुप्रयोपक्रम इति । एवमिति । उपक्रमसूत्रवत् आत्मपरोजयनेदेन वैयावृत्त्यादयो वाच्याः । स्था० ३ ठार | प्रथमतः सर्वकृत्यविधौ, आतु० । उपक्रम्यतेऽनेनेत्युपक्रमः कम्मैवेदनोपाये ० १ ० ४ ० उपक्रमणमुपक्रमः । कर्मणामनुदयप्राप्तानामुदयप्रापणे, सूत्र० १० ३ अ० । उपक्रम्यते क्रियतेऽनेनेति उपक्रमः । कर्मणो बरुत्वादीरित्यादिना परिणमनदेवी जीवस्य शक्तिविशेष योग्य कर णमिति रूढः । तद्भेदा यथा
वकमे पाते तंजहा बंधणोवकमे उदरिणो मे सो विष्परिणामनोकमे || उपक्रम चोपक्रमो बन्धनादीनामारम्भः स्यादारम्भः उपक्रम इति वचनादिति तत्र धर्मपुलानां जीवप्रदेशानाच परस्पर संबन्धनमिद जमाद लोहशलाकासंव न्धोपममवगन्तव्यं तस्योपक्रम उक्तार्थो बन्धनोपक्रमः । श्रासकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं संबन्धनं तदेवोपक्रमो वस्तुपरिकर्मरूपो बन्धनोपक्रमो वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति । एवमन्यत्रापि । स्था० ४ ठा० २० । (बन्धनोपक्रमादीनां व्याख्या स्वस्वस्थाने) मरणे, वृ० ४ उ० | व्यापादे, दूरस्यस्य स तो वस्तुजस्तैः समानयने "उपक्रमणमुपकान्तिर्दृरस्यनि कट किया " उत्त० अ० । व्याचिख्यासितशास्त्रस्य समीपानयनलक्षणे चतृणां मनुयेोगद्वाराचा प्रथम द्वार आचा० १०१ ४० थोपक्रमस्य निरुक्तिमाह
सत्यस्सोवक्रमण, उक्कमो तेरा तम्मिय तम्रो वा । सस्यसमीकरणं, आशय नासदेसम्मि ||
उप सामीप्ये पादविशेषे उपक्रम दूरस्थस्य शास्त्रादिवस्तु नस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयनं निषयोग्यताकरण मरणमः उपान्तविचारित निचिप्यते नान्यथेति नायः । उपक्रम्यते वा निक्केपयोग्यं क्रियतेऽ नेन गुरुक्रमः अथवा उपक्रम्यतेऽस्मिन् शिष्यम
For Private & Personal Use Only
www.jainelibrary.org