________________
उग्रोगकरावाणिया अन्निधानराजेन्द्रः।
उवकप्प यस्य योगमित्येवमकृत्वाऽभणित्वा निर्गतेः सन्न लभते नाभा- गमः ॥ ३ ॥ समवायाङ्गस्य प्रझापना ॥ ४ ॥ भगवत्याः व्यतया प्राप्नोति सचित्तं प्रवज्यार्थमुपस्थितं गृहस्थं नाप्यधि- सूर्यप्राप्तिः ॥५॥ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्तिः ॥ ६॥ तं वस्त्रपात्रादि । अथ यदि गृह्णाति ततःस्तैन्यं भवति । तस्मा- उपासकदशाङ्गस्य चन्नप्राप्तिः ॥ ७॥ अन्तकृद्दशाङ्गादोनां कुरु अस्य योगमिति । एवं चोपयोगकरणे चत्वारि स्थाना. दृष्टिवादपर्यन्तानां पञ्चानामध्यङ्गानां निरयायनिका । श्रुतस्कनि तदुक्कम “आपुच्छणात्ति पढमा, विइया पडिपुच्छणा य न्धगतकल्पिकादि पञ्चवर्गाः पञ्चोपाङ्गानि तथाहि अकायब्बा । श्रावस्सिश्रा य तइश्रा, जस्सय जोगो चउत्थो उ" न्तकृद्दशाङ्गस्य कल्पिका ॥ ६ ॥ अनुत्तरोपपातिकदशाङ्गस्य ध० ३ अधिक।
कल्पावतंसिका ६ प्रइनव्याकरणस्य पुष्पिता ॥१०॥ विपानव-भोगगुण-नुपयोगगुण-पुं० उपयोगः साकारानाकारभेदं कश्रुतस्य पुष्पचूलिका ॥ ११ ॥ दृष्टिवादस्य वृष्णिदशा ॥१॥ चैतन्यं गुणो धर्मो यस्य स तथा। चैतन्यधर्मके जीवे, “जी. इति । जं० १ वक० ॥ नपाङ्गानि केन कृतानीत्यत्र प्रदनाचे सासर गुणश्रो उवओगगुणे" स्था०५ ठा० । भ० । तरे तत्रोपाङ्गानि किं गणधररचितानि अन्यथा वा तथाउपओगजुय-उपयोगयुत-त्रि अवहितमनसि, "तं पुण संविगणं गप्रणयनकालेऽन्यदा वा तन्निर्माणमिति । सूत्रोपाङ्गानि स्थअवोगजुएण तिब्वसहाय" पंचा० ४ विवः।
विरराः कुर्वन्ति तीर्थकरे विद्यमानेऽविद्यमाने यान्यकुणयन
काने पवं तेषां निर्माणमिति नैकान्त इति नन्दीमत्रवृत्ती नयओगट्टया-उपयोगार्थता-स्त्री. विविधविषयानुपयोगाश्रयणे,
व्यक्तोक्तमस्ति तेन विशेषतस्ततोऽवसेयमिति ही० । (अ" नवयोगट्टयाए अणेगयन्नावनविए विप्रह" विविधविषया
झाप्पविटुशब्दे तथा दार्शतम् ) उपाङ्गेषु केन किं वि. गुपयोगानाश्रित्यानेकतनावनविकोऽप्यहमप्यतीतानागतयोहि
वृतम् उपाङ्गानां च मध्ये प्रथममुपाङ्गं श्रीअजयदेवसूरिजिर्विकालयोरनेकविषयबोधनात्मनः कथंचिदनिन्नानां भूतत्वाचे
वृतम् । राजप्रश्नीयादीनि पद श्रीमजयगिरि पादर्विवृतानि त्यनित्यपक्कोऽपि न दोषायेति । भ० १८ श० १००। पञ्चोपाङ्गमयी निर्यावनिका च श्रीचन्दसूरिभिर्विवृता तत्र प्रजबोगदिह्रसारा-नुपयोगदृष्टसारा-स्त्री० उपयोजनमुपयो- स्तुतोपाङ्गस्य वृत्तिः श्रीमजयगिरिकृताऽपि संप्रति कासदागो विवक्रितकमणि मनसोऽजिनिवेशः सारस्तस्येव विव- षेण व्यवच्छिन्ना इदं च गम्भीरार्थतया अतिगहनं तेनातुवितकर्मणः परमार्थः उपयोगेन दृष्टः सारो यया सा उप- योगरहितं मुद्रितराजकीयकमनीयकोशगृह मिव न तदर्थायोगद्दष्टसारा । अभिनिवेशोपमन्धकर्मपरमार्थायां बुछो, “उ | र्थिनां हस्तानुयोगार्पितसिफिक संजायत इति कल्पितार्थकवोगदिट्टसारा, कम्मपसगपरिघोलणविसाला " नं०॥ ल्पनकल्पद्रुमाणां युगप्रधानसमानम् । संप्रति विजयमानगउबमोगपरिणाम-उपयोगपरिणाम-पुं० उपयोग एवं परि
च्छनायकपरमगुरुश्रीहरिविजयसूरीश्वर निर्देशन कोशाध्यताणाम उपयोगपरिणामः जीवपरिणामन्नेदे, प्रशा० १५ पद ।। झ्या प्रत्येणेवोन्मुष्णमिव मया तदनुयोगः प्रारम्यते ॥ जं. स च साकारानाकारभेदाद् द्विधा, स्था० १० म०। १ वक० रा० । तिनक, पुं० वाच । नवप्रोगवक-उपयोगवाक्य-न० आनन्दस्य भगवन्तं प्रतिवाक्य । उगतिग-जपाङ्गत्रिक-न० औदारिकवैक्रियाहारकाङ्गोपाङभेदे, । दर्श।
रूपे त्रये, कर्म॥ उपभोगवीरिय-उपयोगवीर्य-आध्यात्मिकवीर्योदे, उपयोग- नवजए-उपाजन-न० उप अञ्ज ल्युट, अपने, गोमयादिनान- .
आपने, संमार्जनोपार्जनेन सेकेनोबेखने, च । वाच ॥ अन्यङ्गे, वीर्य साकारानाकारदात द्विविधम् । तत्र साकारोपयोगो
"अक्खोवंजण बमाणसेवाणनयं" सूत्र०२०१०। आराधा अनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य व्य
धारे ल्युट् । अज्जनाधारे, हस्तादौ च । वाच ॥ क्षेत्रकासन्नावरूपस्य परिच्छेदं विधत्ते इति । सूत्र. १ श्रु०६ अ०।
नवंसुजव-उपांशजप-पुं० परैरथूयमाणे ऽन्तःसंजल्पनरूपे जपउपभोगाता-स्त्री० उपयोगात्मन्-पुं० उपयोगः साकारानाका
भेद, ध०४अधि०॥ रभेदस्तत्प्रधानः श्रारमा उपयोगात्मा । सर्वजीवानां सिक
उपकप्प-उपकल्प-पुं० उपगतः कल्पम् । अत्या० स० कल्पोपगसंसारिस्वरूपे विवक्तिवस्तूपयोगविशिष्टे वा आत्मभेदे, ज०॥ १३ श०१०१०॥
ते, जक्ते पान, न० । उप सामीप्ये उपन्य कल्पते प्रति उपकल्पः । जवंग-नपाङ्ग-न० उपमितमङ्गेन । अङ्गावयवते ऽङ्गल्यादी, आहारादिषु उपत्योपकारे वर्तते इत्युपकल्पः । आहागदिना
साधोरुपग्रह करणे, पुं०० । प्रज्ञा०५३ पद ॥ कर्म० । प्रा०म०वि०विशे० । कर्णादि प, च । उपाङ्गानि कर्णी नासे अक्विणी जो हस्ती पादौ |
एत्तो पुच्छा महंतु, उपकप्पं उवगहे। नवकप्पती करति,
उवणाइव होति एकट्ठा ।। जत्तेण व पाणेण व, उवग्गई च । उत्त० ३ अ० । प्राचा० ॥ " होति नचंगा कम्माजासच्ची जंघा इत्था पाया य कामा पासिगा अच्चि जंघ
तो कुणति। उवकप्पति गुणधारी, उवकंपंतं वियाणाहि ।। पादा य एवमाद। सम्बे उचंगा जवति ॥ नि० चू० १ उ० ॥
खुहिओ पिवामियो वा, सीतनिनूतो व ण तरति । पार्टकर्म । अङ्गाविस्ताररूपे, ॥ कल्प० ॥ शिक्काद्यङ्गोक्तप्रपञ्च- तं तस्स करेति, उवग्गहपमंतं कुमुस्म वाथणे ।। जो उपाए नपरे प्रबन्धे, झा० ५ अ० । नि० । संगोवंगाणं सरह- समाहि, चउब्धि पाणदंसागचरित्ते । तत्तो य तवममाहि, साणं चनए वेयाणं" औ० ॥ लोकोत्तरिकाचागङ्ग--
तस्स खमाणिज्जए होइ।। जत्ता व पापण व. नवगरमाग व कदैशनपञ्चरुपे श्रुते, तानि च द्वादश तथाहि तत्राङ्गानि द्वा. देश नपाङ्गान्यपि अङ्गैकदेशरूपाणि प्रायः प्रत्यङ्गमेकैकभावा
नवगहिनदेहो । जं कुणति सो समाहि, नरसावरणं हवति जवस्येव । तत्राङ्गानि अाचारागादीनि प्रतीतानि । तेषा
दाता ॥ जत्तस्स व पाएस्स व, नागास्म व नबग्गाकमुपाङ्गानि क्रमेणामूनि आचारस्यापपातिकम् ॥१॥ रस्त । जा कुणति अंतवायं, तस्सावमा पट्टो त्ति। एसवसूत्रं तदङ्गस्य राजप्रश्नीयम् ॥ २॥ स्थानाङ्गस्य जीवाभि- कप्पा जणितो ।। पं० जा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org