________________
( ८९४ ) अभिधानराजेन्द्रः ।
उवयोग
म्यमाने तस्य युगपदुपयोगवृत्तेरावरणं तदावरणमिति कथ्यतां सूरिराह । जयतेऽत्रोत्तरम् । " तंति तदावरण" मिह स्वनावो द्रष्टव्यः ईदृश एव जीवखनावो येन क्रमेणैवोपयोगः प्रवर्त्तते न युगपत् न च स्वभावः पर्यनुपयोगमईति । अग्निर्दहति नाकाशनित्यादिष्वपि तत्प्रसङ्गादिति । एतदेव समर्थयति -
परिणामिय जावाओ, जीवत्तं पि य सजावए वायं । एगंतरोगो, जीवाणमणन्नहेउत्ति ||
यथा जीवस्य जीवत्वमनन्यहेतुकं पारिणामिकनावत्वादेवमेकान्तरोपयोगोऽपि परिणामिकत्वात्तस्य स्वनाव एव ततो नास्यान्या हेतुरन्वेषणीय इति ॥ विशे० । स्था० नं० 1 संप्रति चतुर्विंशतिदरुकक्रमेण नैरयिकादीन् चिन्तयन्नाह - रयाणं भंते! कवि उवओगे पाते ? गोयमा ! दुविहे उवोगे पत्ते । तंजहां सागारोवओगे य अणगारोवओगे य । ऐरइयाणं नंते ! सागारोवोगे कविढे पत्ते गोयमा ! पत्ते तंजहा - मतिनाए० सुयनाण० ओहि नागमतिअन्ना सुयान्नाण विजंगनाणसागारोवओगे। ऐरयाणं जंते! अणाग्रारोव योगे कई विहे पणते ? गोयमा ! तिविहे पण ते तं जहा चक्खुद सत्राचक्खुदंसण ० हिदस णागारोवोगे । एवं जाव यणियकुमाराणं ॥ नैरयिका द्विविधा नवन्ति सम्यग् दृष्टयो मिथ्यादृष्यश्च । अवधिरपि तेषां भवप्रत्ययोऽवश्यमुपजायते नवप्रत्ययो नारकदेवानामिति वचनात् । तत्र सम्यग्दृष्टीनां मतिज्ञानश्रुतज्ञानाव विज्ञानानि मिथ्यादृष्टीनां मत्यज्ञानश्रुताङ्गानविनङ्गज्ञानानीति सामान्यतो नैरयिकाणां पविधः साकारोपयोगः । अनाकारोपयोगस्त्रिविधस्तद्यथा चतुर्दर्शनाचकर्दर्शनमवधिदर्शनं च । एप त्रिविधोऽप्यनाकारोपयोगः सम्यग्दृशां मिथ्यादृशां वा विशेषेण प्रतिपत्तव्यः उभयेषामप्यवधिदर्शनस्य सत्र प्रतिपादितत्वात् । एवमसुरकुमारादीनां स्तनितकुमारपर्यवसानानां भवनपतीनामध्यवस्यम् ।
पुढविकाइयाणं पुच्छा गोयमा ! दुविहे उनओगे पत्ते, तंदर सागावोगे य अणागारांवओगे य । पुढ विकाश्या जंते ! अणागारोवओोंगे कतिविहे पणते ? गोमा ! 5वि माते, तंजहा मतिमन्ना सुयान्नापुढविकाइयाणं ते! अणगारोवओगे कविहे पत्ते ? गोयमा ! एंगे अचक्खुदंसण अणागावोगे पत्ते एवं जाव वणस्सइकाइयाएं । वेईदियाणं पुच्छा, गोयमा ! विहे पत्ते तंजहा सागारो गारो | वेडंदियाणं सागशेवयोगे कविहे पपत्ते ? गोयमा ! चविहे पत्ते तंजहा आनिनिवोहियना सुनाए० मतिअन्नाण • सुयान्नाण० । इंद्रियाणं जंते ! अणागारोवोगे कड़विहे पत्ते ? गोमा ! एगे खुदंसणगारोवओगे एवं तेई दियाणं चरिदियाणं वि एवं चैत्र नवरं अणगारोव योगे
विपत्ते चक्खुण० चक्खुदंसणप्रणागारोवआगे य । पंचिदियतिरिक्खजोणियाणं जहा रश्याएं
Jain Education International
For Private
उद्योग
मस्साएं जहा ओहिए जवओगे जाणियं तदेव जालियi | वाण मंतर जोइ सियवेमाणियाणं जहा ऐरइयाणं । पृथिवी कायिकानां साकारोपयागो द्विविधस्तद्यथा मत्यज्ञानं ताज्ञानं चाsनाकारोपयोग एकोऽचक्षुर्दर्शनरूपः शेषोपयोगानां तेषामसंजवात् सम्यग्दर्शनादिधिचिकत्वात् । ए
तेजोवा वनस्पतीनामपि वेदितव्यम् । द्वीन्द्रियाणां साकारोपयोगश्चतुर्विधस्तद्यथा मतिज्ञानं श्रुतज्ञानं मत्यज्ञानं श्रुताज्ञानम् । तत्रापर्याप्तावस्थायां केषांचित्सास्वादननावमासादयितां मतिज्ञानश्रुतज्ञाने शेषाणां तु मत्यज्ञानश्रुताज्ञाने । अनाकारोपयोगस्त्वेकोऽचतुर्दर्शनरूपः शेषोपयोगानाम् । एवं श्रीन्द्रियाणामपि चतुरिन्द्रियाणामध्येवम् । नवरमनाकारोपयोगो द्विविधः चकुर्दर्शनमच कुर्दर्शन च । पञ्चेन्द्रियतिरिश्वां साकारोपयोगः पवििधस्तद्यथा मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानम् । अनाकारोपयोगस्त्रिविधस्तद्यथा चतुर्दर्शनमचतुर्दर्शनमवधिद्विकस्यापि के चित्तेषु सम्भवात् । मनुष्याणां ययासम्नवमष्टावपि साकारोपयोगाश्चत्वारोऽयनाकारोपयोगा मनुष्येषु सर्वज्ञानदर्शनब्धिसम्नवात् व्यन्तरज्योतिष्कवैमानिका यथा नैरायकास्तदेवं सामान्यतश्चतुर्विंशतिद एक कक्रमेण जीवानामुपयोगचिन्तितः ॥
संप्रति मन्दमतिस्पष्टावबोधाय जीवा एव तत्तदुपयोगोपयुक्ताः सामान्यतश्चतुर्विंशतिदण्डकक्रमेण चिन्त्यन्तेजीवा णं जंते ! किं सागारोवनत्ता अणगारोवउत्ता ? गोमा ! सागरोत्ता वि अणागारोवउत्ता वि । सेकेण
जंते ! एवं बुच्च जीवा सागारोवउत्ता वि अणागारो वत्ता ? गोयमा ! जेणं जीवो आजिनिवोहियना सुयनाणओहिनामा पज्जवकेवलनाथ, मतिप्रणााण सुमा
विनंगनागोबा तेलं जीवा सागारोवनत्ता जेणं जीवा चखुर्दचक्खुदंसण हिदंसण केवल दंसणोवउत्ता तेणं जीवा अणगारोवत्ता से तेलट्टेणं गोयमा ! एवं बच्च जीवा सागारोवउत्ता वि अणगारोवत्ता वि । नेरइया ए
ते ! किं सागाव उत्ता अणागारोवजत्ता ? गोयमा ! नेरश्या सागरोत्तावि अणागारोवउत्तावि । सेकेण्डेणं नंते ! एवं बच्चइ ? गोयमा ! जेणं नेरइयाणं आभिनिवोहियनाए सुनाए श्रहिना मान्नाण सुयान्नाण विनंगनाणो वत्ता तेणं नेरइया सागारोवउत्ता जेणं नेरझ्या चक्खुदंसण खुद हिदंसणोवउत्ता तेणं नेरइया अणागारोवउना | से तेण्ट्टेणं गोयमा ! एवं बुच्चइ जात्र अणागारो वत्ता एवं जाव यणियकुमारा । पुढविकाइयाणं पुच्छा. गोमा ! तव जाव जेणं पुढ विकाश्या मतित्र्यन्नाण सुयअनाणोवंडता ते पुढविकाइयाएं सागारोवनत्ता जेणं पुढवि अचक्खुणावत्ता ते पुढवि० अणगारोवत्ता । से ते द्वेणं गोयमा ! एवं वृच्चइ जाव वणस्सइकाइया वेइंदिया सहिया तव पुच्छा जाव जेणं वेइंडिया आि निवोहियना सुनाए मतिअन्नाण सुयअन्नाणीवत्ता तेणं
Personal Use Only
www.jainelibrary.org