________________
(८९५) लायोग अभिधानराजन्नः ।
उवभोग वे दिया सागारोवउत्ता जेणं वेइंदिया अचक्खुदंसाणोवउत्ता
तज्ञानमित्यादिरूपमनिधानमुद्वहति । ततो यथा सकलधन
पटलकटकुड्याद्यावरणापगमे स तथाविधप्रकाशसहस्रधातेणं वेइंदिया अणागारोवनत्ता से तेणटेणं गोयमा! एवं वुच्च!
कारास्पष्टरूपो न भवति किं तु सर्वात्मना स्फुटरूपोऽन्य एवं जाव चनरिंदिया एवरं चक्खुदंसणं अब्भहियं चउ
पव तथेहापि सकलकेवलज्ञानावरणमातिशानाद्यावरणविलरिदियाणंति पंचेंदियतिरिक्खजोणिया जहा परश्या मणूसा येन तथाविधोऽस्पष्टरूपो मतिज्ञानादिसंझिनः केवलज्ञानस्य जहा जीवा वाणमंतरजोसियवेमाणिया जहाणेरड्या इति । प्रकाशो भवति सर्वात्मना यथावस्थितं वस्तु परिच्छिन्दन जीवाणंभन्ते इत्यादि सुगमम् । प्रशा०२९ पद० भ० जी० परिस्फुटरूपोऽन्य एवेत्यदोषः । उक्तं च । कडविवरागव्यकि(जीवेषूपयोगाः जीवट्ठाणशब्द)
रणा, मेहंतरियस्स जह दिणेसस्स । उक्कडमेहावरणे, न हो गतीन्द्रियादिषु मार्गणास्थानेषु उपयोगाः
ति जह तह इमाइंपि"। अन्ये पुनराहा। सत्येव सयोगिकेमणुयगए वारस, मणकेवलवज्जियाउ नव मीसे ।
वल्यादावपि मतिज्ञानादीनि केवलमफलत्वात्सन्त्यपि तदा
मींतनानि न विकसन्ति सूर्योदये नक्षत्रानीनि । उक्तं च। शगिथावरेसुतिविप्रो, चउविगले वारसे सगले।।
"अत्ते आभिणियोहिय-जाणाईणि विजिणस्स विज्जंति । श्र'मनुजगतौ द्वादशाप्युपयोगाः अन्यासुच नारकामरतिर्यग्गतिषु प्रत्येकं मनःपर्यायकेवाद्विकवर्यचक्षुरचकरवधिदर्शना
फलाणि य सूरुदए, जहेव नक्खत्तमाईणि " तथा (संतेवश्र
चक्खुचक्बुस्सुत्ति) सन्त्येव भवन्त्येव प्रचक्षुर्दर्शनचक्षुर्दर्शख्यालय उपयोगाः भवन्ति । तुशब्दस्याधिकार्थसंसूचनान्मति
नाभ्यां बहुवचनात् अवधिदर्शनेन च सह सम्यक्त्वनिमित्ता श्रुतावधिज्ञानचक्कुरचक्षुरवाधिदर्शनरूपाः षट् उपयोगा दृश्यन्ते मिथ्यात्वनिमित्ताश्चोपयोगास्तेन मतिश्रुतापधिशानमनः पर्याअज्ञानत्रिकदर्शनत्रिकरूपाः षट् । मिश्रे श्राद्यज्ञानत्रिकाशानत्रि
यज्ञानसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपराकदर्शनत्रिकरूपा नव प्ररूप्यन्ते । तथा चत्वारो विकलेवन्ये- यक्षायोपशमिकौपशामिकसम्यक्त्वेषु केवलद्विकाज्ञानत्रिकहीपामसंभवाश्चतुरिन्द्रियेषूपयोगास्तत्र त्रयः पूर्वोक्ता एव । चतु
नाः शेषाः सप्तोपयोगाः । अज्ञानत्रिकावरणसास्वादनमिथ्यार्थस्तु चचुर्दर्शनम् । उपलक्षणं चैतत्तेनैत एव चत्वारोऽसंशिनि
त्वेषु केवलधिकमतिज्ञानादिचतुष्टयरहिताः शेषाः षट् केववेदितव्याः । तथा त्रसेषु (सगलित्ति) पञ्चेन्द्रियेषु द्वादश । लद्विके केवलज्ञानकेवलदर्शने चक्षुरचक्षुरवधिदर्शनेषु केवजोए वेए सप्ली, आहारगजव्वसुकलेसासु ।
लद्विकहीनाः शेषा दश । मनःपर्यायज्ञानचक्षुर्दर्शनरहितावारस संजमसम्मे, नव दस लेसा कसाए।
श्व शेषा दशानाहारके सूत्रे च ( अचक्खुचखुस्सुत्ति ) योगे मनोवाक्कायरूपे वेदे स्त्रीनपुंसकबक्कणे,संझिनि आहा
सप्तमी तृतीयार्थे वेदितव्या भवति ॥ यदाह पाणिनिः रकनव्येषु बाक्लोइयायां च द्वादशाप्युपयोगाः । वेदश्चेह
प्राकृतलक्षणे तृतीयाथै सप्तमी यथा तिसु तेसु अलंकियापुहग्यरूपः आकारभावो गृह्यते तेन तत्र केवलज्ञानाविरोधः। तथा
ई इति" तदेवं कृता मार्गणास्थानेषु योगोपयोगमार्गणा ॥ पं० संयमे यथाख्यातरूपे सम्यक्त्वे । कायिकसवणे नवोपयोगास्त
सं० १ द्वा०। त्राझामत्रिकालापात् । तथा लेझ्यासु कृष्णनीयकापोततेजःप
गुणस्थानेषूपयोगाः । पाण्यासु कषायेषु च चतुषु केवाज्ञानकेवप्रदर्शनहीनाः शेषाद
अधुनतेप्येवोपयोगाननिधातुकाम आह ॥ शोपयोगा कृष्णादिश्याभावे केवलद्विकानुत्पादात् । ह ये
तिअनाणदंसाश्म-दुगे अतियदेसिनाणदंसतिगं । सपयोगा यैरुपयोगैः सह न जवान्त यैश्च सह नवन्ति तान् त' ते मीसेमीससमणा, जयाइकेवबिध्यंतगे ॥४॥ थोपदर्शयन्नाह ।
आदिमधिक मिथ्याष्टिसास्वादनलकणे प्रथमद्वितीयगुणस्थासम्मत्तकारणेहिं, मिच्छत्तनिमित्ता न होति उवओगा। नकद्वये इत्यर्थः (तियनाणदुदंसत्ति) त्रयाणामझानानां समाहाकेवलद्गेण सेसा, संतेव अचक्खुचक्खुस्सु ।।
रख्यझानं मत्यज्ञानधुताझानविनङ्गझानरूपं दर्शनं दर्शः। योर्दसम्यक्त्वं कारणं येषान्तसम्यक्त्वकारणास्तैर्मतिज्ञानादिभि
योः समाहारो विदर्शम् । चक्षुर्दर्शनाचकर्दर्शनरूपमित्येते पश्चारुपयोगैः सह मिथ्यात्वनिमित्ता मिथ्यात्वनिबन्धना मत्यशा
पयोगा मिथ्याष्टिसास्वादनयोनवन्ति न शेषाः सम्यऋत्यविरनादयः उपयोगा न भवन्ति । तथा केवलद्विकेन केवलज्ञान
त्यनावात् । तथा अयतेऽविरतसम्यग् दृष्टौ देशे देशविरते पापकेवलदर्शनरूपेण सह शेषाञ्छानस्थिका मतिज्ञानादय उप
योगा भवन्ति तथा हि (नाणदंसतिगंति) त्रिकशब्दस्य प्रत्येक. योगा न भवन्ति देशशानदर्शनव्यवच्छेदेनैव केवलज्ञानदर्शन
मन्निसंबन्धात् ज्ञानत्रिकं मतिकानश्रुतझानावधिज्ञानरूपं दर्शत्रिक प्राप्तुर्भावात् । “उप्पत्तसि अणते नमियच्छाउमथिए नाणे"
चक्करचकर्दर्शनावधिदर्शनलकणमिति न शेषाः सर्वविरत्यनावाइति वचनप्रामाण्यात् । आह ननु यदि मतिज्ञानादीनि स्वस्वा- त् । ते पूर्वोक्ता कानत्रिकदर्शनविकरूपाः पशुपयोगा मिश्रे सम्यवरणक्षयोपशमेऽपि प्रादुष्यन्ति तर्हि सकलस्वखावरणक्षये मिथ्यादृष्टि गुणस्थानके मिश्रा अझानसहिता दृष्टव्याः तस्यो. सुतरां भवेयुश्चारित्रपरिणामवत् तत्कथं केवलशानदर्शनभावे नयष्टिपातित्वात् केवलं कदाचित्सम्यक्त्वबाहुव्यं कदाचिश्चमिमतिमानाद्यभाव आदरः " आवरणदेसविगमे, जाईविज्जति थ्यात्वबाहुल्यम् । ततोऽझानबाहुल्यसमककतायां तूजयांशसममई सुयाईणि । श्रावरणसव्वविगमे, कह ताइ न होति जीव- तेति। आस्मिंश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैकान्तिकमतास्स" उच्यते इह यथा सहस्रभानोरुपचितघनपटलान्तरि- पेक्वया दृष्टव्यमित्युक्तं प्राक। ( समणाजयाइत्ति ) यमस्तपरमे तस्यापान्तरालावखितकटकुड्याद्यावरणविवरप्रविष्टः प्रका- | यमनं यतम् । यतं विद्यते यस्य स यतः अनायज्य इत्यप्रत्यशो ऽस्पष्टरूपो घटपटादीन् प्रकाशयति तथा केवलशानावर- यः प्रमत्तगुणस्थानकवी साधुर्यत आदिर्येषां गुणस्थानकानां णावृतस्य केवलज्ञानस्यापान्तरालमतिज्ञानाचावरणक्षयोप- तानि यतादीनि प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिवादरसूदमसंपशमरूपविवरविनिर्गतःप्रकाशो जीवादीन् पदार्थान् प्रकाशय- रायोपशान्तमोहकीणमोहबक्षणानि सप्तगुणस्थानकानि तेषु ति । स च तथा प्रकाशयंस्तक्तत्दयोपशमानुस मतिशानं श्रु- पूर्वोक्तज्ञानत्रिकदर्शनत्रिकाख्याः यदुपयोगाः (समणत्ति) मनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org