________________
(८८३) अभिधानराजेन्डः।
उरब्भ
उरब्भ
त्याह (माणुस्सत्ति) मनुष्याणामियं मानुषीतां योनिमुत्पत्तिस्था- | मिति सूत्रार्थः ॥ प्रस्तुतमेवार्थ निगमयन्नुपदेशमाह । ( एवंनमायान्त्यागच्छन्ति बासरथपरिहारेण पएिमतत्वमासेवमानाये ते सूत्रम् ) एवममुना न्यायन लाभान्वितम् ( अदाणवत्ति) दीडः इति सूत्रार्थः ॥
क्तवता दीनवन्तं न तथा दीनवन्तमदीनं दैन्यरहितमित्यर्थों यथा च मानुषीं योनिमायान्ति तथाह ।।
निकं यतिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिवेमायाहिं सिक्वाहिं, जे नरा गिहिसुव्वया ।।
कावशाद्देवमनुजगति गामित्वबवणेन ज्ञात्वाऽवगम्य यतमान जति माणसं जोणिं, कम्मसच्चा हु पाणिणो ॥ २० ॥ इति शेषः । कथं कन प्रकारेण न कथंचिदत्यर्थो नु वितर्के जेसिं तु विउला सिक्खा, मूबियं ते अस्थिया ।।
(जिञ्चति । सूत्रत्वाज्जीयेत हार्येत विवेकी तत्प्रतिकूलैः कषायो
दयादिभिरिति गम्यते । ईवमनन्तरोक्तं देवगत्यात्मकं लाभ सीलवंता स विसेसा, अदीणा जंति देवयं ॥ २१ ॥
(जिश्चमाणोत्ति) वा शब्दस्य गम्यमानत्वाज्जीयमानो धा हार्यमाएवं अदीणयं जिक, अगारिं च वियाणिया ! माणस्तैरेव कषायादिनिर्म संवित्ते सुत्रत्वान संवेत्ति न जानीकहाण जिच्च मेलिक्वं, जिच्चमाणा न संविदे ॥२२॥
ते यथाहमेभिजीय इति । कथं न्वितीहापि योज्यते ततोऽयमर्थः विविधा मात्रा परिमाणमासां विमात्रा विचित्रपरिमाणास्तानिः
कथं नु संवित्त एव जानीते एव झपरिझया प्रत्याख्यानपरिक्रया परिमाणविशेषमाश्रित्य विसरशीनिः शिक्काभिः प्रकृतिनक
च तन्निरोधं प्रति प्रवर्तते एवेत्येवं च बदन् काकोपदिशति यत स्वाद्यन्यासरूपाभिरुक्तंदि “चर्हि गहि जीवा मायालय
एवं ततो यूयमप्येवं जानाना यथा न देवगांतकणं लाभं जोयबंधति तंजहा पगतिनदयाए पगतिविणिययाए साणुकोसयाप
व काषायादिनिस्तथा यतध्वं कथंचिज्जीयमानाश्च सम्यश्विअमचरियापत्ति" ये श्त्यविवक्तिविशेषा नराः पुरुषा गृहिणश्च
काय तत्प्रतीकारायव प्रवर्तध्वमिति । यद्वा एवमदीनवन्तं निक्षुगृहस्था सुव्रताश्च धृतसत्पुरुषवतास्ते हि प्रकृतिभद्रकत्वाधज्या
मगारिणं च लब्धानं विज्ञाय यतमानो कथं नु जीयन्ति आर्षसानुलावत एव न विपद्यपि विषीदन्ति सदाचारं वा अवधीर- स्वात् जीयते हार्यते अतिरौद्धैरिन्छियादिनिरात्मातदिति जेयं यन्तीत्यादिगुणान्विता श्दमेव च सतां व्रतं लौकिका अप्याहुः।
तह प्रक्रमान्मानुष्यदेवगतिकणं (पविक्खांत) सुब्ब्यत्ययाविपद्युच्चैः स्थेयं पदमनुविधेयं हि महता,प्रिया न्याय्यावृत्तिर्म- दोरक्कोऽनिहितार्थानिज्ञः कथं नु जीयमानो न संवित्तेऽपि तुसंझिनमसुभङ्गेऽप्यसुकरम्। असन्तोनाज्याःसुहृदपिन वाच्यस्त
वित्त एव संविदानश्च यथा न जीयते तथा यतेतेत्यन्निप्रायोऽथ नुधना, सतां कने हिष्ट विषममसिधाराव्रतमिदम्॥इति आगमवि
चैवमदीनवन्तं निमगारिणं च लब्धमानं विज्ञाय यतमान हितव्रतधारणं त्वमीषामसंजविदेवगतिहेतुतयैव तदभिधानात्त
कथं नु (जिचंति) पार्षत्वाज्जीयते हार्यते विषयादिनिरिति ईदृशाः किमित्याह (वितित्ति) उपयन्ति (माणुसंति ) मा
गम्यते । रक्कं देवगतिवणं बाभमिति शेषः। अयमाशयो यदि नुषीं मानुषसंबन्धिनी योनिमुक्तरूपां कर्मणा मनोवाक्कायक्रिया
सनमाना न विज्ञाताः स्युर्मानो वा न तथाविधस्तदा जयनमपि सवणेन सत्या अविसंवादिनः कर्मसत्या। हुरवधारणे ततः क
स्याद्यदा तु सनमानौ जिक्वगारिणी दृश्येते माजश्च देवत्वाकण मसत्या पव सन्तस्तदसत्यतया तिर्यग्योनिहेतुत्वेनोक्तत्वात् ।
स्तदा कथमयं जानानोऽपि जन्तुर्जीयते यत आह जीयमानो न तथा च वाचकः “धर्ता नैकृत्तिकाः स्तब्धा, लुब्धाः कार्परिकाः
संवित्ते । किमुक्तं नवति । यदासौ जीयमानो जानीयात्तदा तपुशगः । विविधां ते प्रपद्यन्ते, तिर्यग्योनि पुरुत्तरा" मित्यादि पा
पायपरतया न जीयेत यदा स्वसी विषयव्यामोहतो न जानीते गन्तरतश्च कर्मस्वर्थान्मनुष्यगतियोग्यक्रियारूपेषु शक्ता अनि
तदा जोयत एवेति किमत्र चित्रमिति सूत्रार्थः । ध्वङ्गवन्तः कर्मशक्ताः प्राणिना जीवा इह च नरग्रहणे सति
समुशान्तमाह । प्राणिग्रहणं देवादिपरिग्रहार्थमिति न पुनरुक्तम् यदि वा विमा
जहा कुसग्गे नदयं, समुद्देण समं मिणे । बानिः शिवाभिये नरा गृहिणः सुव्रता यत्तदोर्निस्याभिसंबन्धात्ते एवं मणुस्सया कामा, देवकामाण अंतिए ॥ २३ ॥ मानुषी योनिमुपयान्ति किमित्येवमत आह ( कम्मसचाहुपाणि- कुसग्गमत्ता श्मे कामा, संनिरुकम्मि आनए । गोत्ति) हु शब्दो यस्मादर्थे यस्मात्सत्यान्यवन्ध्यफलानि कआणि ज्ञानावरणादीनि येषां ते सत्यकर्माणः प्राणिनो निरु
कस्स हे पुरा काउं, जोगक्खेमं न संविदे ॥ २४ पक्रमकर्मापेकं चतदिति सूत्रार्थः । संप्रति लब्धाझानोपनयमाह
यह कामा नियट्टस्स, अत्तट्टे अवरज्म । (जेसिसूत्रं ) येषां तु पुनर्विपुलानि शङ्कितत्वादिसम्यक्त्वाचा
सोचा नेयानयं मग्गं, जं जुजो परिजस्सई ॥२६॥ राणुव्रतमहावतादि विषयत्वेन विस्तर्णाि शिक्षा ग्रहणासेवनात्मि यथेति दृष्टान्तोपन्यास कशो दर्भविशेषस्तस्यानं कोटिः। कुशाकास्तीति गम्यते। मूले नवं मौलिकंमूअधनमिव मानुषत्वं ते य एवं ग्रं तस्मिन्नुदकं जसं तत् किमित्याहसमुखणेति तात्स्थ्यात्तद्यपविधाः(तिमडियात्त अतिट्टियात्ति-अतिच्चियत्ति)पात्रयेऽपि प्रति देश इति न्यायात्समुज्जलेन सम तुल्यं मिनुयात्परिच्छिन्द्यात् । क्रान्ता उल्लखितवन्त इत्यर्थः । यद्वा अतिक्रम्याद्वय कीदृशाःसन्तः तथा किमित्याह-एवमुक्तनीत्या मानुष्यका मनुष्यसंबन्धिनः काशीलं सदाचारोऽविरतसम्यग्दृशांविरतिमतां तु देशसर्वाविरम- मा विषया मनुष्यविशेषणं तु तेषामेवोपदशाईत्वाद्विशिष्टनोगसंणात्मकं चारित्रं तध्द्यिते येषां ते शीबवन्तः। तथा सह विशेषेण उ
जवाच । देवकामानां दिव्यभोगानामन्तिके समीपे कृता शति शेतरोसरगुणप्रतिपत्तिवकणेन वर्तन्त शति सविशेषाः अत एवादी- षः। दरस्थितानां हितं सम्यगवधारणमित्येवमाह । किमुक्तं नवति। नाः कथं वयममुत्र नविष्याम इति वैक्यब्यहिताः परीषहोप
यथाऽझः कश्चित्कुशाग्रस्थितं जलविन्दमासोक्य समुष्वन्मन्यते सर्गादिसंभवे वा न दैन्यजाज इति अदीना यान्ति प्राप्नुवन्ति
एवं मूढाश्चक्रवादिमनुष्यकामान् दिव्य जोगापमानध्यवस्यन्ति ते। देवजाबो देवता सैव दैवतं न तु तत्वतो मुक्तिगतिरेव लाज
तत्वतस्तु कुशाग्रज नविन्दोरिव समुजान्मनुष्यकामानां दिव्यभो. स्तत्किमिह तत्परिहारतो देवगतिरुक्त्युच्यते । सूत्रस्य त्रिकाल
गेज्यो महदेवान्तरमिति सूत्रार्थः।उक्तमेवार्थनिगमयन्नुपदेशमाह । विषयत्वान्मुक्तेश्चेदानीं विशिएसंहननानावतोऽ जावाहेवगतेश्च (कुसमेत्तत्ति) कुशाग्रशब्दन कुशाग्रस्थितो जलविन्दुरुपत्रदयते"वडेण न गम्मत्ति चत्तारिउ जाव आदिमा कप्पा"इति व- तन्मात्रस्तत्परिमाण श्मे इति प्रत्यक्काः कामाःप्रकृतत्वात् मनुष्यवनाच्छेदपरिवर्तिसंहननिमामिदानींतनानामाप संनवादेव मुक्त- । विषयाः कदा ये श्त्याह । सन्निरुकेऽत्यन्तसंक्षिप्त या सममेकीना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org