________________
(८८२) उरन्न अनिधानराजेन्द्रः।
उरन्न एगो मूलं पि हारित्ता, आगो तत्थ वाणिओ।।
देवत्तं माणसत्तंच, जं जिए लोलया सढे ॥१७॥ बवहारे नवमा एमा, एवं धम्मे वियाणह ।। १५ ।। तओ जिएसई होइ, दुविहं दुग्गई गए। माणुस्सत्तं नये मूलं, मानो देवगई जवे ।।
दुबहा तस्स उम्मग्गा, अफारसु चिरादवि ॥१०॥ मूलएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥
एवं जीयं स पेहाए, तुलिया वानं च पंझियं । यति प्रागवत् । चः प्रतिपादितदृष्टान्तापेक्कया समुच्चये । त्रयो
मूनिय ते पवेसंति, माणुस्सं जोणिमंति जे ॥१॥ बणिजः प्रतीता सूझराशि नीविमिति यावत् गृहीत्वा निर्गताः
द्विधा द्विप्रकारा गम्यत इति गतिः सा चेह प्रक्रमानरकगस्वस्थानात स्थानान्तरं प्रति प्रस्थिताः प्राप्ताश्च समीहितस्था
तिस्तिर्यग्गतिश्च । कस्येत्याह बालस्य द्वाभ्यां रागद्वेषाभ्यामाकनम् । तत्र च गतानामेको वणिक्कलाकुशलोऽत्रैतेषु मध्ये अभते
लितस्य(आगइत्ति) आगच्छत्यापतति बिधः उपलक्षणत्वान्मप्राप्नोति सानं विशिष्टद्रव्योपचयझवणम् । एकस्तेष्वेवान्यतरो
हारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं करणं यस्याः वस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स (मूोणत्ति) मूत्र
सावधमूलिका। यदि वा द्विधा गतिलस्य भवतीति गम्यते। धनेन यावद्गृहान्नीतं तावतैवोपत्नक्वित आगतः स्वस्थानं
तत्र च तस्य (आवशत्ति ) आपत्सा च कीदृशीत्याह । बधो प्राप्त इति सूत्रार्थः । तथा ( एगो सूत्रम् ) एकोऽन्यतर;
विनाशस्तामनं वा मूत्रमादिर्यस्याः सा बधमूलिका । मूखनप्रमादपरो तमयादिष्वत्यन्तमासक्तचेता मूलमप्युक्तरूपं हार
हणाच्छेदनेदातिभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो यित्वा नाशयित्वा गतः प्राप्तः स्वस्थानमित्युपस्कारः एवं
नरकतिर्यकु विविधा बधाद्यापदः। किमित्येवमत प्राह देवत्वं देवसर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या । तत्र तेषु
भवं मानुषत्वं च मनुजनवं यद्यस्माजितो हारितो (लोन. मध्ये वणिगेय वाणिजः अत्र च संप्रदायः “जहा एगस्स
यासत्येत्ति ) बोलता पिशितादिनाम्पट्यं तद्योगाजन्तुरपि पाणियगस्स तिथि पुत्ता तेण तेसिं सहस्सं दिसं काहा
तन्मयत्वख्यापनार्थ लोलतेत्युक्तः। शाठ्ययोगाच्या विस्वस्तानां वमाणं भणिया य । एएण ववहरिऊण पत्तिएण कालेप एजह ते तं मूलं घेतूणं निग्गया सनयराउ विविधविधेसु
पञ्चकस्ततो लोलता चासौ शरश्च बोलताशनः । पञ्चेन्द्रिय परणेसु ठिया तत्थेगो भोयणछायणवजं जूयमज्जमंसवेसा
बधाद्युपसतणतया च नरकहेत्वनिधानमेतत् यदुक्तं " महारतबसणविरहितो विहीए ववहरमाणो विपुललाभसंपुमो जातो।
याए परिग्गड्याए कुणिमाहारणं पंचिदियवहेणं जीवा निवितितो पुण मूलमवि वितो लाभगं भोयणछायणमल्लालंका
रयाउयं नियच्छति “श इत्यनेन तु शाठयमुक्तं तच्च तिर्यरादिसु ववभुजति णय अच्चादरेण ववहरति । तो न
ग्गतिहेतुरुक्तं च "माया तैर्यग्योनस्येति" अतश्चायमाशयो यतोऽयं किंचि पवहरा केवलं जूयमंसवेसगंधमल्लतंबोलसरीरकिरि
बाझो बोलताशवस्ततो नरकतिर्यम्मतिनियन्धनान्यां बोलताशयासु अप्पेणेव कालेण तं दव्वं निवियं ते य जहावहिका- गच्या देवत्वमनुजत्वे हारितस्यास्योक्तरूपाविधैव गतिः संजलस्स सपुरमागया तत्थ जो छिम्ममूलो सो सधस्स असामी
वत्येवं मूलच्छेदेनजीवानां नरकतिर्यक्त्वमुच्यते । मूलं हि मनुष्यजातो पेसए व उवचरिजति । वितिो घरवावारे निउत्तो त्वं लाजश्च देवत्वमुत्रयोरपि तयारिणादिति सूत्रार्थः । पूनर्मूलभत्तपत्तिसंतुट्टो ण दातव्वभोत्तव्बे सुच सायति । ततिश्रो च्छेदमेव समर्थयितुमाह । (ततोजिपत्ति) ततो देवत्वमानुषत्वघरवित्थरस्स सामी जातो के वि पुण कहिंति तिमि वि वा- जयात् को वा बालः (जिपत्ति )व्यवच्छेदफलत्वाद्वाक्यस्य जित णियगा पत्तेयं २ ववहरंति । तत्थेगो छिममूलो पसत्तणमुव- एव सततं सदा नवति द्विविधा नरकातर्यग्नेदासां द्विभेदां दुनिगतो केण वा संववहारं करेउ अच्छिम्ममूलो पुणरवि वाणि- न्दायां दुष्टा निन्दिता गतिईगतिस्तां गतः प्राप्तः सदाजितत्वमेवा ज्जाए भवति । इयरो बंधुसहितो मोदते एस दिटुंतो" निव्यनक्ति दुर्वना दुष्प्रापा तस्येति देवमनुजत्वे हारितवतो बालसंप्रति सूत्रमनुश्रियते व्यवहारे व्यवहारविषया उपमा दृष्टा- स्य (उम्मुमात्ति)सूत्रत्वात् उन्मजनमुन्मजा नरकगतितिर्यम्पति न्तः । एषाऽनन्तरोक्ता वक्ष्यमाणन्यायेन धर्मे धर्मविषयामे- निर्गमनात्मिकास्यादेतश्चिरतरकासेनोन्मज्जास्य नविष्यत्यताह नामेघोपमा विजानीत अवबुध्यत यूयमिति सूत्रार्थः। कथमि- अकायां काले अर्थादागामिन्यां किंस्वल्पायावत्याह । सुचिरात्याह ॥ (माशुसत्तं सूत्रम् ) मानुषत्वं मनुजत्वं भवेत्स्यात्
दपीत्यका शब्देनैव कालाभिधानात् सुचिराच्छब्दःप्रभूतत्वमाह । मूलमिव मूलं स्वर्गापवर्गास्मकतदुत्तरोत्तरलाभहेतुतया त
ततोऽयमर्थोऽनागतासायां प्रनूतायामपि बाहुल्याच्चेत्थमुक्तमलाभ इव लाभो मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्ट
न्यथा हि केचिदेकभवनैव तत उकृत्य मुक्तिमप्याप्नुवन्त्येवेति वाहेवगतिर्देवत्वावाप्तिर्भवेत् एवं च स्थिते किमित्याह । मूलच्छेदेन मानुषत्वगतिहान्यात्मकेन जीवानां प्राणिनां नरकति
सूत्रार्थः॥ इत्यं पश्चानुपूर्व्यपि व्याख्याङ्गमिति पश्चादुक्तेऽपि मूत्रर्यक्त्वं नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं धुवं निश्चितम् इहापि
हारिण्युपनयमुपदर्य मूत्रप्रवेशिन्यभिधातुमाह । यद्वा विपक्का संप्रदायः । “तिमि संसारिणो सत्तमाणुसे आयाता तत्थेगे
पायात्तज्ञानत एवोपादेयप्रवृत्तिरिति पश्चादुक्तमपि मूलहारिणमद्दवजवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं का
मादावुपदईयदमाह (पवंसूत्रम् ) एवमुक्तनीत्या ( जियेत्ति) ऊण काहावणस्स मूलत्थाणीयं तमेव माणुसत्तं पडिलभति । सुब्ब्यत्ययाज्जितं झोलतया शाठ्येन च देवमनुजत्वे हारित थावितिश्रो पुण सम्मईसणचरिसगुणेसु ठितो सरागसंजमेण समिति प्रथमतः (सपहाणात ) संप्रेक्ष्य सम्यगास्रोच्य तथा लखलाभवाणिय इव देवेसु उववम्यो । ततितो पुण हिंसे वाले तोसयित्वा गुणदोषवत्तया परिनाव्य यदि चैवं जितं सम्यगविमुसाबाती इच्चेतेहिं पुष्वभाणिपहिं सावज्जजोगेहिं वलिश्रो रीता प्रेका बुद्धिः संप्रेक्यतया तो झवित्वा कं बालं चस्य जिन्नछिमामूलवणिय इव नरगेसु तिरिएसु वा उववज्जति क्रमत्वात्परिमतं तद्विपरीतमर्यान्मनुष्यदेवगतिगामिनमिह च द्विइति सूत्रार्थः॥
तीयायां व्याख्यायामेवं जितमिति बासस्य विशेषणम् नतु पयथा मूलच्छेदेन नारकतिर्यक्त्वप्राप्तिस्तथा स्वयं सूत्रकृदाह।
एिमतस्यासनवात । तथा च सति मूवं नवं मौलिकं मूलधनं ते दुहान गई बालस्स, आवई वहमूलिआ ।
प्रवंशयन्ति मूलप्रवेशकवणिक्सशास्त इत्यभिप्रायो ये किमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org