________________
(८८१) नरब्भ अभिधानराजेन्द्रः।
उरब्भ अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् (भागयाएसत्ति) सदेसे सम्बे अंबाउ उत्थाषिया । अप्ठया प्रस्स चाहणिए प्राकृतत्वादागते प्राप्ते आदेशे पाहुणके पतेन प्रपञ्चिताविने- निग्गतो सह अम्मश्रण अस्सेण अवहरियो प्रस्सो दूरं गंतूण यानुप्रहायोक्तमेवोरम्ररष्टान्तं स्मारयति । किमित्याह । मर- परिस्संतो रितो एगम्मि वणसं घूयच्गयाए अमशेण बारिणान्ते प्राणपरित्यागात्मन्यवसाने शोचति । किमुक्तं भवति जमाणो वि णिविहो । तस्स य हे अंबाणि पमियाणि सो यथादेश आगत उरभ्र उक्त नीत्या शोचति तथाऽयमपि धिग्मां ताणि परामस्सति । पच्चा अग्घाति पच्चा चक्खिळ निभति । विषयव्यामोहत उपार्जितगुरुकाणं हा केदानी मया गन्त- अमच्चो पारेति पच्ग नक्खेउं मतो" इति सूत्रार्थः । इत्थरष्टाव्यमित्यादिप्रलापतः विद्यतेऽत्यन्तनास्तिकस्यापि प्रायस्तदा
न्तमन्निधाय दार्शन्तिकयोजनामाह । ( एवं गाहा) एवमिति शोकसंभवादिति सूत्रद्वयार्थः । अनेनैहिकोपाय उक्तः ।
काकिन्याम्रकसरशानां मनुष्याणाममी मानुष्यका गोत्रप्रत्ययान्तसंप्रतिपारभविकमाह ॥
स्वात् । गोत्रचरणाविति खुश कामा विषया देवकामानां देवसंबतो पानपरिक्खीणे, चुया देहविहिंसगा।
न्धिनां विषयाणामन्तिके समीपे अन्तिकोपादानं च दूरे अनवधाआसुरीयं दिसं वान्ना, गच्छति अवसातमं ।।
रणमपि स्यादिति । किमित्येवमत प्राह । सहस्राणिताः सहततः शोचनानन्तरं को चा उपार्जितगुरुकर्मा आयुषि तद्भ
स्रेस्तामिताः नूयोऽतिशयेन बहु बहन्वारानित्यर्थः मनुष्यायुः वसंभविनि जीवित परिक्षीणे सर्वथा क्षयं गते कथंचिदायुः
कामापेक्वयेति प्रक्रमोऽनेनेषामतिभूयस्त्वं सूचयन्कार्षापणसक्षयस्यावीचीमरणेन प्रागपि संभवादेवमुच्यते । च्युतो भ्रष्टो हनराज्यतुल्यतामाह । श्रायुजर्जीवितं कामाश्च शब्दादयो (दिग्विदेहाच्छरीरापाठान्तरस्तु च्युतदेहोपगते हन्त्यशरीरो विहि
यत्ति) दिवि जवा दिव्याः धुपागुदक्प्रतीचो यदिति यत्त एव सको विविधप्रकारैः प्राणिघातकः (प्रासुरीयंति) अविद्य- दिव्यकाः श्हचाद। [देवकामाणअंतिपत्ति ] काममात्रोपादामानसूर्यामुपलक्षणत्वात् ग्रहनक्षत्रादिविरहितां च दिश्यते नेऽपि अयुष्कामाय [ दिञ्चियत्ति ] आयुषोऽप्युपादानम् । नारकादित्वेनास्यां संसारीति दिक्कामर्थाद्भावदिवामथवा तत्र प्रनावयितुमाह (अणेगसूत्रं ) अनेकानि बहुनि तानि चेहारौद्रकर्मकारी सोप्यसुर उच्यते । ततश्चासुराणामियमा- संख्येयानि वर्षाणि वत्सराणि तेषां न युतानि संख्याविशेषा सुरीया तामासुरीयां दिशं नरकगतिमित्यर्थो बालोऽझो ग- वर्षनयुतान्यऽनेकानि च तानि वर्षनयुतानि स्वरोऽन्योन्यस्येति च्छति यात्यवशः कर्मपरवशो वचनव्यत्ययाच सर्वत्र बहुवच- प्राकृतनकणात् सकाराकारदीर्घत्वमेघमन्यत्रापि स्वरान्यत्वं भावननिर्देशो व्याप्तिख्यापनार्थों वा यथा नैक एवैवंविधः किंतु नीयम् । यदिवा अनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुताबहव इति (तमंति) तमोयुक्तत्वात्तमो देवगतेरप्यसूर्यत्वसं. न्युनयत्रार्थात्पन्योपमसागराणीति यावत् । नयुतानयनोपायस्त्व भवात्तद्यवच्छेदाय दिशो विशेषणम् । ततेोऽर्थान्नरकगतिम् । यं चतुरशीतिवर्षबकाः पूर्वाङ्ग तश्च पर्चानेन गुणितं पूर्व उक्तंहि" निच्चंधयारतमसा, ववगयगहचंवसुरनक्षत्ता" चतुरशीतिसक्काहतं नयुताङ्गं नयुताङ्गमपि चतुरशीतिबकानिइत्यादिस्वरूपख्यापकं वा द्वितीयं व्याख्यानमिति सूत्रार्थः । ताडितं नयुतादेवमुच्यत इत्याह । या सेति प्रज्ञापकः शिष्यान् संप्रति काकण्याम्रदृष्टान्तद्वयमाह
प्रत्येवमाह । या सा नवतामस्माकं च प्रतीता। प्रकर्षण ज्ञायते जहा कागणीए हेलं, सहस्सं हारए नरो ।
वस्तुतत्वमनयेति प्रज्ञा हेयोपादेयविवेचिका बुद्धिः सा विद्यते
यस्यासी प्रज्ञावानतिशायने मतप । अतिशयश्चास्या हेयोपादेययोअपच्छ अंबगं तुच्चा, राया रज्जं तु हारए ॥ ११॥
हानोपादाननिबन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्तिप्तएवं माणुस्सगा कामा, देवकामा य अंतिए ।
त्वात् । यदि चा निश्चयनयमतेन क्रिवारहिता प्रज्ञाप्यप्र.वेति सहस्सगुणिया नुज्जो, आउँ कामाय दिबिया ॥१२॥ प्रत्ययेनैव क्रिया क्तिप्यते ततःप्रज्ञावान् ज्ञानक्रियावानित्युक्तं भवति अणेगवासाणनया, जा सा पएणहउरई॥
तस्य प्रज्ञावतः । स्थीयते अनया अर्थादेवनवे प्रति स्थितिर्देवायु
रधिकृतत्वात् ।दिव्यकामाश्च । तानि च कीदृशानीत्याह । यान्यजाणि जीयंति उम्मेहा, कणे वाससयाउए ॥१३॥
नेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयजूतानि जीय(जहासूत्रम् ) यथेत्युदाहरणोपन्यासार्थः। काकन्या उक्तीं- न्ते हार्यन्ते तकेतुभूतानुष्ठानानासेवनेनेति भावः। पागन्तरतो हार. पायाः (हेउंति) हेतोः कारणात्सहनं दशशतात्मकं कार्षापणा- यन्ति वा के ते दुष्टा विषयादिदोषमुष्टत्वेन मेधा वस्तुरूपावधारनामिति गम्यते हारयेन्नाशयेन्नरः पुरुषोऽत्रोदाहरणं संप्रदायाद- णशक्तिरेषां ते फुर्मेधसो विषयैर्जिता जन्तव इति गम्यते । कदाबसेयः " एगो दसगो तेण वित्ति करितेण सहस्सं काहावणाण पुनस्तानि दुर्मेधसो विषयै यन्त इत्याह ऊने वर्षशतायुष्यनेनाअज्जियं सो तं गहाय सत्येण समंसगिर्हि पत्थितो। तेण अत्तनि.
युषोऽल्पत्वान्मनुष्यकामानामप्यल्पतामाह । यदि वा प्रतूते ह्यामित्तं रुवगो कागिणीहिं निन्तं ततो दिणे दिणे कागणिए जति
युषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन्नस्मिस्तु संक्किप्तायुतस्स य अवसेसा एका कागिणी सा विस्सारिया सत्ये पहाविप
ष्येकदा हारितानि हारितान्येव जगवतश्च वीरस्य तीर्थे प्रायोऽ सो चितेश मा मे रूवगो भिदिजव्यो होहेतित्ति नशनगं अन्नत्यं
न्यूनवर्षशतायुष एव जन्तव श्त्ययमुपन्यासः । अयं चात्र नावार्थो गोवेवं कागिणीनिमित्तं नियतो सावि कागिणी अमेण हमा सो
ऽल्प मनुष्याणामायुर्विषयाश्चेति काकण्याम्रफलोपमा देवायुर्देवविनउन्नो अन्नण विट्ठो विजंतो सो तं घेत्तूण नट्टो पच्ग
कामाश्चातिप्रसूततया कार्षापणसहस्रराज्यतुल्याः । ततो यथा सो दारं गतो सोय एस दिलुतो" तथाऽपथ्यमहितमानकमान
जमको राजा चकाकण्याघ्रफलकृते कार्षापणसहस्रराज्यं च फलं नुफ्त्वावहृत्य राजेति नृपती राज्यं पृथिवीपतित्वं तुरवधारणे
हारितवानेवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुःकर्मार्थ प्रस्तूताभिन्नक्रमश्च तेन हारयेदेव संभवत्येव । अस्यापथ्यभोजिनो हार
न्देवायुः कामान् हारयन्तीति सूत्रार्थः॥ णमित्यवरार्थः । भावार्थस्तु वृहसंप्रदायादवसेयः। स चायम् ।
संप्रति व्यवहारोदाहरणमाह ॥ "जहा कस्सइ रम्मो अंबाजिम्मेण विसुश्गा जाया सा तस्स वेजेहि महाजनेण चिगिच्चिया प्रणितो जदि पुणो अंबाणि
जहा य तिएिण वणिया, मूलं चित्तूण निग्गया ।। खास तो विणस्ससि । तस्स य अतीव पियाणि अंबाणि तेण | एगो तत्थ अहइ सानं, एगो मूोण आगो।। १४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org