SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ( ८८०) निधानराजेन्द्रः । उरब्भ अम्मो एस दिषी साहिं पहिं अन् सामिसाल हिं जवजोगासणेहिं तदुषश्रोगेहिं अलंकारविसेसेहिं श्रलं - कारितो पुत इव परिपालिन्जर अहं तु मंदो सुकाण तणाणि कोहे वि लभामि ताणि वि न पज्जतिगाणि एवं पाशिप की विभालेति तार भयति सरचि थाई" गाहा। जहा भ्रातुरो मरिदं कामो जमातिच्या अपच्छं वा तं दिज्जतिते स एवं नंदिओ मारिज्जिहिन्ति ज हा तदा पेच्छेहिसि इति सूत्रार्थः ॥ २९ ॥ ततः कीदृशो जातः किश्च कुरुते इत्याह ॥ सोस पुढे परिवृढे जायमेण महोदरे । पाणिए बिले देहे, प्राएसं परिकंखए || तत इत्योदनादिदानाद्धेती पश्चमी स इत्युरभ्रः पुष्ट उपचितमांसया पुष्टिमा परि प्रभू समर्थ इति यावत् । जातमेव उपचितचतुर्थधातुरत एवं महोद बृहज्जरः प्रा हितस्तपितो यथासमयमुपडीकिताहारत्यादेभिरेव हेतुमविपुले विशाले देहे शरीरे सति यस्य च भाषेन भावलक्षणमिति सप्तमी किमित्याह आदेश प्रतिकाति पाठान्तरता परिकाङ्गति बेच्छति नचास्य तत्वतः प्रतिपालनामिच्छा च संभवत्यतः प्रतिकाय प्रतिकातीत्युपमार्थोऽवगन्तव्यः एवं परिकातीत्यत्रापीति सुत्रार्थः ॥ ३२ ॥ स किमेव चिरस्थायी स्यादित्याह ॥ जाव न एइ एसे, ताव जीवन से ही । हपत्तम्मि आपसे, सीसं बित्तू मुंजइ ॥ यावदिति कालावधारणं नैति नायाति कोऽसावादेशस्तावन्नोतरकालं जीवति प्राणान् धारयति (सेदुहिति ) प्राकारप्र पात्रो दुःख सभा यमनस्विनदानानीति ततःखितैवास्येति दुःखी ( मटपसम्म मापसे) श्रथानन्तरं प्राप्ते आगते आदेशे श्रिता अस्मिन् प्राणा इति शि रस्ता द्विधा विधाय दयते तेनैव स्वामिना पाहणकस दितेनेति शेषः। संप्रति संप्रदायशेषमनुधियते ततोऽसी "वच्छ गो ततो मंदिरं पाहुणगे भागच दिखमाणं ददतिसितो वि भरण माऊर थणं णानिवसति । ताप जयति किं पुत्त भयजीतोसि है परहुयं पि मे ण पिवसि तेण भाति अम्म क से थणाभिवास सोयराओ मंदि केहि विपा पछि भगपदि मम विगो विनयपि स्सरं रसतो श्रतणो असरणो मारिओ तम्भयाओ मे कओ पामाओ ताप भणति पुत्त ! णए तदा चैव कहियं जहा आउ रचिणाई पयाई एस संविवागो अपतो एस दिहंतो " इति सूत्रार्थः इत्थं दान्तमभिधाय तमेवानुपद दान्तिकमाह । जहा वल से उरकले आपसाए समीहिए। एवं बसे अहम् ईनरवाउ ॥ aar येन प्रकारेण खलु निश्वये स इति प्रागुक्तरूप उरभ्र आदेशाय आदेशार्थ समीदितः कल्पितः सन् यया यस्मै भविष्य देश परिवर्तते यचमनुनैव पायेगात्रोऽथम्मों धर्मपि पापमिति यावत् निचितयेत्य हितादेराकृतिगत्यादिशब्दस्य परनिपातः । गुणयागादधम्मतिशयेनाधम्र्माधर्मिष्ठ इह ईहते वातीव तदनुआचारतया कि नरकायुकं मरकजीवितमिति सुषार्थः । उत्तमेवार्थ प्रपश्यथितुमाद हिंसेपासे मुसाबाई. प्रकम्पिविज्ञो । अवदत्तहरे तेथे माई कन्तु हरे सडे ।। Jain Education International य, यी इत्थवियगिय, महारंजपरिग्गहे । जमाणे सुई से परिपूढे परंदमे || करजईप दिले चिय मोडिए । आउ नरए केले, जहाएसं च एमए ॥ हिमस्तीत्येवंशीको दिनः खनायतः प्रायम्यपरोपणकः पानान्तर यति हेतुमन्तरेणापि कुप्पतीत्येवं धर्म्मा धी मृषानीकं वदति प्रतिपादयतीत्येवं शीलो मृषावादी अध्य मि मार्गे विलुम्पति मुष्णातीति विद्योपका या पतिमान्] [सर्वस्य यतो तिति मन्येयो द राजादीनां विस्तीर्ण हरल्यावान्तराज पचादिनस्यभ्यस्तहरः । अन्यैर्वा अदत्तमनिसृष्टं हरत्यादले अन्यादत्तहरो ग्रामनगरादिषु वीर्य भए बालोऽहो विस्मरणमा स्मारयार्थमेतदिति न पौनरुत्यं सर्वावस्थासु वा बान्तत्वस्यापनार्थ पाठान्तरतश्च ससैन्येनेोपकल्पितात्मपूतिः । यज्ञा [अन्य] दत्त दयादसं प्र अपहरति नदिने विशेष मा कविः कस्यायै हरिष्यामीत्येवमययसायी शो वकाचारः तथा स्त्रियश्च विषयाच स्त्रीविषयास्तेषु एकोऽभिकामान् श्रीविषय प्राग्यन्मानपरिमितः आरम्नोकपपातापा परिग्रहथ धान्यादिसंयो यस्य स रायोको जानोऽन्यवर सुरां मां पिशितं परि बूढोति ) परिवृद्धः प्ररुपचितमांसशोणिततया ततक्रियासमर्थ इति यावत् । अत एव परानन्यान् दमयति न्यत्कृत्यानिमतकृत्येषु प्रवर्तयतीति परंदमः । किञ्च अजश्वागस्तस्य कर्करं यच्चपाकचयमाणं करायचे प्रस्तावान्मेो वन्तुरमतिप या मांजावरचय प्राप्तं लोहितं शोणितमस्येति चितलोहितः । शेषधातूपलक्षणमेतत्पूर्वीचितं नरके सीमन्तकादी का काति तद्योगकमीरम्भितया कमिव क श्वेत्याद ( जड़ापसं च एकपति आदेशमिव वरक उत्तरूप द य हिंसेत्यादिना सार्कको मारन उको जमाणे सुरमित्यादिना येनरस आयुमित्यादिनाचा छैन दुर्गतिगमनं तत्प्रतिपाद नामार्थतः प्रत्युपायाभिधानमिति सूत्रार्थः ॥ इदानीं नरकेातीति तदनन्तरमसी के कुरते इत्याह । पा साझादेहिकापाय दर्शनाबाद || > श्रम सप जागा वि कामे य जिया । साह हिच्या संघिया रवं । कम्मरुपचुप्यपरायणे । यव्वआगयाएसे, मरणं तम्मि सीयए ।। आसनं शयनं यानमिति प्राग्यपरं मुफ्त्वेति संवन्धनीय वित्तं द्रव्यं कामान्मनोशशब्दादीन् भुक्तवोपभुज्य ( दुस्साहडंति ) दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ठुादरातिशये नाहृतमुपार्जितं दुःस्वाहृतम् । यदि वा प्राकृतत्वात् दुःखेन संन्हियते मील्यतेस्मेति दुस्संहृतं धनं द्रव्यं हित्वा श्रासनाद्युपभोगेन द्यूताद्यसद्व्ययेन च त्यक्त्वा तथा च मिथ्यात्वादिक बन्धहेतुसंभवाद्बहु प्रभूतं संचित्योपार्ज्ड रजोऽप्रकार कर्म । ततः किमित्याह । ( ततोति ) ततो रजःसंचयात् को या संचिताः कर्म्मा गुरुरिय गुरुरो नरकगामितथा कर्म्मगुरुर्जन्तुः प्राणी प्रत्युत्पन्नं वर्त्तमानं तस्मिन्परायणस्तन्निष्ठः 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचर " इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इति यायत् । ( श्रापवत्ति ) 61 उरब्भ For Private & Personal Use Only - www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy