________________
( ८७९ ) अभिधानराजेन्द्रः ।
उरपरिसप्प०
चरपचेतिर्यग्योनिक- ० रा सा परिसर्पतिर परिसर्पास्तं च ते स्परपद्रवियोगका इस उपरसस्थलचरपञ्चेन्द्रियतिर्यग्योगिकाः। उरपरिसर्प स्थ प्रचरन्द्रियतियनिकदा यथा । से किं तं उरपरिमप्पलयरपंचिदियतिरिक्खजोणिया चढविहा पहाता संजा अही अपगरा यासानिया महोरगा । अथ केते उपरिसर्पस्थल पर पन्द्र यतिर्यग्योनिका ि राह उरः परिसर्पस्थलचरपंश्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञतास्तद्यथा । श्रयोऽजगरा आसालिंगा महोरगाः । प्रज्ञा० १पद । अनु० | स्था० जी० एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसुत्राणि तानि च अयादिशब्देषु प्रष्टव्यानितिविहा उरपरिसप्पा ताजपुरिसा सगा "उत्परिवर्णमात्रेणापि बोधः । सं० । उरपरिमपि उर: परिमखी० स परिसर्पखियाम तंदा पथा " से किसे परिसओ २ तिथिधाओ तंजड़ा अहीओ अयगरी ओ महोरगीओ सेत्तं नरपरिसप्पिणी" जी० २ प्रति । उरब्न- उरज-पुं० स्त्री० । उरु उत्कटं भ्रमति भ्रम्० ड० पृषो० लोपः । मेष, प्रश्न० १ द्वा० । सूत्र० करणे, रा० 1 उपा० । अस्य निकेपः । क्रिने, पठन्विो दुहिहोदयम्य । आगमणोगमतो, यो आगमतो य सो तिविहो । निक्षेप न्यासस्तुः पूरये तर उरविषये चतुर्विधश्च प्रकारो नामस्थापनाइन्यनापनेदात् । तत्र नामस्थापने रुपये पवेति । द्रव्योरमाह-द्विविधो भवति सव्य इति प्रव्यविषये आगमतो नो आगमतश्च तत्रागमत उरशब्दार्थहस्तत्र चानुपयुक्तो नो आागमतः पुनश्वस्य पुनरर्थत्वात् स इति ज्योर स्त्रिविधस्त्रिभेदः । तत्त्रैविध्यमाहजाएगसरीरजविए, सम्वरले यसो पुणो तिचिहो । एगजवियाय, अजितो शामगोचे य ।। शरीररसदार्थस्य सिद्धातं शरीरमध्य व्यशरीरस्तु यस्तावदुरशब्दार्थ न जानाति कालान्तरे व शस्यति तस्य पच्छरीरं तद्व्यतिरिकरच साज्यां इशरीरव्य व्यतिरिको निस्तद्वातिरिका या समुच्चये सतयतिरिका पत्रिविधविभेदवित्यमेवाद एक भये तस्मिन्नेवातिक्रान्ते जावी एकनविको योऽनन्तर एव भवे उरतयोत्पत्स्यते तथा स एवोरभ्रायुबन्धानन्तरं बरूमायुरनेनेति बाक उच्यते । तृतीयमाद - (अभिमुदओ नामगोतयति आपत्यादनमुखनामगोत्रश्च तत्रानिमुखे समुखेऽन्तर नादिया नाम यस्य स तथान्तरन रमेोजनापति गाथार्थ भारभ्रमध्ययननाम निबन्धः उरण मेगोवं बेतो जानतो रम्जोउ । ततो समयमे, उरजिति यणं ।।
रजेय कागणी, पयवहारसागरे चैव । पंचेवेते दिट्ठे-ता उरनिज्जम्मि अज्जणे || उरभ्रः ऊरणकस्तस्यायुश्व नाम च गोत्रं च उरभ्रायुर्नामगोत्रं यदुदयादुरओ भवति अनुभव भावतो भावमाथि रन्दः पर्यायास्तिक मतमेतदिति विशेषणास्ततो भा चोरभ्रष्टान्ततयेद्दानिषेधात्समुत्थितमुत्पन्नमिदमिति प्रस्तुतं
Jain Education International
उरदभ यस्मादिति गम्यते (उरभिवंति ) उरनीयं महादित्वाषिकप्रत्यये इति तस्मादध्ययनं प्रागुक्तमुच्यते इति शेष इति गाथार्थः ॥ उरभ्रस्यैव चेह प्रथममुच्यमानत्वात् बहुवक्तव्यत्याचेत्थमुक्तमन्यथा हि योऽपि दाता इहाऽभिधीयन्त एव तथा चाह नियुक्तिकृत् ( उरब्भे गाहा ) उरभ्र उक्तरूपः काकणिविंशतिः कपर्दिका (उरब्भेयत्ति) चशब्दस्य भिन्नमत्यात्काकविश्व (वयति ) आकमानफलं व्यवहारश्च क्रयविक्रयरूपो वणिग्धर्मश्चस्य गम्यमानत्वात् सागरश्व समुद्रः । चः सर्वत्र समुचये एवावधारणे भिन्नमश्चैवं योज्यते पञ्चैवैते न तु न्यूनाधिका दृष्टान्ता उदाहरणानि उरभ्रीये उरभ्रनाम्न्यध्ययने इति गाथार्थः ॥ संप्रति यदर्थसाधर्म्यारभ्रस्य दृष्टान्तता तदुपदर्शनायाह ॥ रंजोरसंगई, दुग्गमरणं च तो य उवमा कया उब्जे, उरनिज्जस्स पिज्जुती ॥ उरविणाई एवाई, जाई वाइदितो ।
सुज्जताहिं बादा, एयदी हाउ लक्खणं ॥
श्रारम्भणमारम्भः पृथिव्याद्युपमर्दो रसेषु मधुरादिषु गृद्धिरभिकाङ्क्षादितिगमनं च नरकतिर्यगादिषु पर्यटन प्रत्यपायको हैव शिर छेदादि वचयति हि 'शिर
इति शिरश्छेदाचार्तरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा सा।। दर्शनरूपा प्रक्रमादेभिरेवारम्भादिभिरर्थः कृता विहिता उर उरविषया । इदमुक्तं भवति। सांप्रशि हि विषयामिषगृध्नवः तांस्तानारम्भानारम्भन्ते श्रारभ्य चोपचितकर्मभिः काल सौकरिकादिवदिहैव दुःखमुपलभ्य नरकादिकां कुगतिमाप्नुयन्तीत्युरखोदाहरणत इहोपदश्यते। का करायादिसाधर्म्यन्तोपलक्षणं चैतदुरभ्रीयस्य नियुक्तिरिति निगमनमेतदिति गाथार्थः ॥ २० ॥ उरभ्रान्तीम् ॥ इत्यचखितो नामनिष्यनिः ।
संप्रति सूत्रालापकनिक्षेपस्पायसरः स च सूत्रे सति भवतीत्यतः सूजानुगमे सूत्रमुच्चारणीयम् ॥ जहा एसं समुद्दिस्सं, कोई पोसेज्ज एलयं । जयदिना पोसेज्जावि सर्प गणे ॥
यथेत्युदाहरणोपन्यासे आदिश्यते अशाप्यते विविधापा रेषु परिजनोऽसावात इत्यादेशो ऽभ्यर्हितः प्राकलं समुद्दिश्याधित्य पधासी समेप्यति समागतश्चैनं भीषयन इति कचित्परलोकापायनिरपेक्षः पोषयेत्पुष्टं कुर्यादलमूर एकं कथमित्याह भक्तं तज्जोयशेषानोपलक्षणमेतत् पचसमुद्रमाचादि दद्यादमतोडीकवेसन व पोष वचनमादरख्यापनाय श्रपिः संभावने संभाव्यत एव एवं वि यः कोऽपि गुरुकम्मैति स्वका स्वकीयमा अन्यत्र नियुकिः कदाचिद्यदनादि दास्यतीति स्वकाय इत्युक्तः । यदि वा ( पोसिजायसगीत) विशन्त्यस्मिन्निति विप यो गृहं तस्यां विषयाण स्मिथवा विषयं रसलायं पचनव्यत्वाद्विविषयान्या गणयन् संप्रधारयन् धर्मनिर पेक्ष इति भावः । इहोदाहरणं संप्रदायादवसेय "जगी करणगोपालयनिमित्तं पोसिज्जति सो पीशियसरी सु. रहातो हालिहादिकथंगरामो कपाल कुमारमा गाणाविहिं कीडाविसेसेहिं कीडार्वेति तं व वच्छगो एवं लालिज्जमाएं 'दट्ठू माऊए रोहेण गोचियं दोहरण य तयपुकंपre मुक्कमवि खीरं न पिवति । रोसेण ताप पुच्छिश्रो भइ
For Private & Personal Use Only
www.jainelibrary.org