________________
(८७८) श्रनिधानराजेन्द्रः ।
उम्भिसिय
शिते, बाघ० । उन्मीलिते, न० १४ श० १३० । भावे क्तः । खत्मेषे, " उम्मिलियणि मिसियंतरेण ” उन्मिषितनिमिषितान्तरेण यावता अन्तरेण व्यवधानेन उन्मेष निमेषौ क्रियेते तावदन्तरप्रमाणेन । जी० ३ प्रति० । उम्पिस्सवन्मिश्र - १० सचितसम्म तदजेोपचारात्वसपणाचे २०६७ ० "बीपादि उम्मी" बीजा द्युन्मिश्रं बीजकङ्घ्रितादिभिर्यडुन्मिश्रमुच्यते । पंचा० १३ विव० यदा अमानोगेन विवादादा सम्मान्पाददाति तदा सप्तम उन्मिश्चितदोषः । उत्त० २४ श्र० । देवद्रव्यं खएमा दि सचित्तेन धान्यकयादिना मिश्रं ददत उन्मिश्रम् । ध० ३ अधि । अण पाचवा खाइमं साइमं तहा
पुण्फेस होश्न सम्पीसं बीसु हरीएम वा ।। ५७ ।। तं जवे पाएं तु, संजयाए अकधियं ।
दितियं परिआइक्के, न मे कष्पइ तारिसं ॥ ५८ ॥ पापापा स्वयं तथा पुष्पैजतिपारादिनिर्भये बिजेता भक्तपानं तु संयतानामपि यतश्चैवमतो ददतीं प्रत्याचक्कीत न मम कल्पते तादृशमिति ॥ दश० [अ०] (स्थादिनिषेध पारा
33
यते) अत्रायश्चितम् “उम्मी से अनंते चगुरुपछि चल मम्मी अणते मासगुरु परि मास जिसे चतु गणेसु जे तिष्ठितेसु सहाणपच्चितं " पं० चू० । “प्राबल्येन मिश्र वस्तुमात्रे वि० “कम्मुम्मी सगा सरीरा कार्मणेन शर रेणोन्मिश्राणि । स्था० ४ ग० । उम्मीक्षणा- उन्मीलना-स्त्री० प्रजवे, विशे० । उम्मीलिय- उम्मीलित मि० उद्-भीनमाल ८४ ३१ । इति वदः परस्य मीलेरन्त्यस्य द्वित्वानावे रूपम् । प्रा० । उन्मेषे, विपा० १ ० ७ ० । “पंजरुम्मिलियव्वमणिकरण गथूभिषागा" पञ्जन्त्रीति श्य यदिष्टता इव परोक्षः।
० उन्मीक्षितमुनिमषितं स्मितमुनिमयादिपययाः । विशे०॥ उम्मुक हम्मुक्त-त्र-उद्-मुद्र-कर्क, श्री । परित्यते बिशे० ॥ " उमुक्कम पुम्मुक्के, उम्मुच्चते य केसलंकारे" आ० म० द्वि० । प्राबल्येन मुक्ते, “ते वीरा बंधणुम्मुक्का नावकखंति जीवि " सूत्र० १० ए अ० । सम्मुखकम्मकवय- उम्मुक्तकर्मकरच पुं० [सतकर्मवियुक्तत्वा तिसके, औ० 1 उदासभावाला- पुंखी त्या जाता बें, “सेवियणं दारप उम्मुकबालजावे विश्यपरिणायमेते” कर्म० उम्मुला -ठम्मोचना स्त्री० परिशासनायाम, आ०५० उम्मुलणा-उन्मूलनाश्री० [उत्पाटने, “उम्झणा सरीराभो” वृकस्योन्मूलनबोन्यूनना निष्काशनं जीवस्य शरीराद्देहादिति” द्वितिया गोणी हिंसा । प्रश्न० १६० । उम्मेस-उन्मेष– पुं० उद्-मित्र-पत्र महिव्यापार विशेषे, "आगमणगमनासुखमण जोगायोगा जेवाच पगाराच असावा सब्वे ते" न० १३ ० ४ ० । उम्ह (प) - (क) प्० आधारे मनिद्र-वादस्वः । पक्करमष्मस्नह्नांम्दः ८|२|७४ | इति ष्मभागस्य मकाराक्रान्तो हः । प्रा० गीत रिति शपसवर्णेषु चाच ॥ "अनुमोदणउम्दमादिणे दोसा" उच्मा नाम तेनान्येन इध्ये
Jain Education International
उरपरिसप्प ..
तस्य रामियो हस्ताद परिताप शायद इव्यमसीत प्रतिपति । वृ० २ ० ।
जम्हा तिस-युष्मादृश- त्रि० युष्मद्--दृश्-कम् - आत्वं पैशाच्याम् । याशोदेई स्तिः । ४ । १६ । इति ( ) इति दृश इत्यस्य स्थाने तिरादेशः । प्रवादृशे, प्रा० ॥ हम्हासेस-मावशेष मनागपि उम्मे, “सम्हासो विसिही होतं हाई” आव० ५ अ ।
"
उप-उल-अ० शब्दार्थे विशे० “उतामृतस्येशानो यदना तिरोद ति० म० द्वि० सुतरामिति शब्दस्यायें, "कियकुम वामिस्स" आव० अ० विकल्पे, समुच्चये, वितकें, प्रश्ने, अत्यर्थे च । वाच० ॥
उपमाणपत्र० तिरखी कुर्बति "उतारेमाणे वा यमाणे वा जीवेहिं " श्राचा० २ ० ॥
जयत्तिय - अपनृत्य- अव्य० अपवर्त्तनं कृत्वेत्यर्थे, “ जयन्तियाणं गिएहाहि, तहप्पगारं पाणगजातं " श्राचा० २ ० ॥
या उपया उपगते, "महासिद्धाकट
जयाय
त्रि०
संगामं उपाय
पुरओ य से सके” प्र० ७ ० ९ ० ॥ उडे पूयम्- युष्मद्- जम्पूपवयी जसि ङे प्रथमयोरम् इति जसोऽमादेशः । पा० ज्ये तुम्हे तुम्हे उन्हे जसा छ । ३ । स्य युष्मदस्य उम् आदेशः प्रा० युष्मान् - युष्मद् शस् । यो तुम्मे उज्जे तुम्हे ०३ । ३ । इति शसा सहितस्य युष्मच्छन्दस्य रहे आदेश 'उपेछामि' प्रा० ॥
-
१
इति यूषादेशः ।
व्या० । भे तुम्ने उ
। इति जसा सहितउच्छे चिट्टद" मन०
रहे ने शसा
23
उर-पुं०डरस १० असुन पातो- रपरः । स्तमदामशिरो ननः । १ । ३२ । इति उरः पुंलिङ्गत्वम् । प्रा० । वक्कसि,, स्था०१० arol हृदये, प्रश्न०२ द्वा० । अष्टानामङ्गानां द्वितीयेऽङ्गे, । “सीसमुरोयर पिट्ठि " आ० ० २ श्र० । उत्त० । नि० चू० । प्रज्ञा० । "बरे वित्थमाए मागध्या नाषया उरसि, विस्तृततया रविन भी० र दावे रत विपा० । “नरेण रिसनं सरं” । स्था० ७ वा० । शोभने, स्था ४ ग० उरंडर - नरउरस् - न० साकच्छन्दार्थे“ चाउरंगिणं पितरंउरे गि रिहन्त " वि० ३ श्र० ।
For Private & Personal Use Only
उरकरग - नरःकटक - न० सरो न्हृदयं तदेव कटकमुरः कटकम् । उरोरूपे कटके, अनु० ॥
उरग-रग-पुं०बी० उरसा गच्छति उरस्-गम्-रु | सलोपश्च सर्पे, अष्ट० । “उरगगिरिजलएसागर-नहतन त रुगण समो जोहोश | जमरमियधरणिजलरुह र विपवणसमो अ सो समणो' अनु० उरगवर - उरगवर - पुं० नागवरे, झा० १६ अ० । उरगवी हि उरगवीथी - स्त्री० उरगसंज्ञका वीथी उरगवीथी मागे, स्वा०१०० (पीटीशब्दे स्पष्टम) उरच्छंद उरइन्द० रुपये, म० । उरत्यहृदयस्थिते "उदारमार णं" कल्प० ।
-
उरतव-नरस्तपस्-न - न०क०स० इइ बोकाद्याशशारहितत्वेन सो नने आजीवकतपाभेदे, स्था० ४ ० । उरपरिसप्पयज्ञपरपंचिदियतिरिक्खमोजिय- उर परिसर्पस्थन
www.jainelibrary.org