________________
(८७७) उम्मादपत्त अभिधानराजेन्धः ।
उम्मिसिय मुपागते, ०३० । पातादिदोषादुन्मत्ततामुपागते, स्था०॥ परवा तस्या आर्यिकाया विरागो भवेत् । ततः प्रगुणीभषबा० । उन्मादप्राप्ताया निम्रन्थ्याः प्रतिचा यथा
ति। वृ०६ उ०। (सूत्रम्) उम्मावपत्ति निग्गथि निग्गथे गिएहमाणेश्नातिकमा
- उन्मावप्राप्तस्य भिक्षोः प्रतिचा यथा ॥ अस्य व्याख्या प्राग्वत प्रयोन्मादप्ररूपणाथै भाष्यकारः प्राह॥
उम्मायपत्तं लिक गिलायमाणं नो कप्पए सस्स गणाउम्मतो खयु सुविधो, जक्खावेसो य मोहणिज्जोय।।
बच्नेयस्स निव्वृहित्तए गिलाए करणिय बेयावमियं जाव जक्रवाएसो बुत्ती, मोहेण इमं तु बोच्यामि ॥
लतो रोगातकातो चिप्पमुक्को ततो पच्या महुस्सगे नाम ववउन्मादः खमुनिश्चितंधिविधो प्रिकारस्तण्या यशावेशहेतुको
हारे पवियव्वे सिया इति । यकावेशः कार्ये कारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मो अस्य व्याख्या पूर्ववत् । उन्मादप्ररूपणा तु निन्थ्या इव हनीयवशादू वीचकारौ परस्परसमुच्चयार्थी स्वगतानेकनेदसंसूच नपर पुरुषाभिलापः कार्यः॥ पुलकस्य वातेन पित्तेन चोम्माकौवा तित्रयो यक्षावेशो यकावेशहेतुकः सोऽनन्तरसूत्रोक्तो यस्तु दयतनामाह। मोहेन मोहनीयोदयेन मोहनीयं नाम येनारमा मुखति तथा काना- वाते अगसिह, पज्जणादी तहा निवाए य । धरणीय मोहनीयं वा अपव्यं धान्यामप्यात्मनो विपर्यासापाद- सकरखीरादिहि य, पित्तचिगिच्छा न कायब्बा ॥ नात् । तेनोत्तरत्र अहमपि तमुत्थाय इाधुच्यमानं मविरुभ्यते पाते वातनिमिते उन्मादे तैलादिना शरीरस्याभ्यः क्रिय(श्मंतुति ) अयमन्तरमेव वक्ष्यमाणतया प्रत्यकीनूत श्व तेहपायनं घृतपायनमादिशब्दात्तथाविधान्यचिकित्सापरितमेवेदानीं वक्ष्यामि । प्रतिज्ञातं निवाईयति ॥
प्रहः तत्कार्यते तथा निवाते स्थाप्यते । पित्तवशादुन्मत्तीभूरूवगं दद्दूण, उम्मातो अहव पित्तमुच्चाए ।
तस्य शर्कराक्षीरादिभिस्तस्य चिकित्सा कर्तव्या ॥ व्य०२३० नहायणाणि वा ते, पित्तम्मि य सकरादीणि ।। जम्माद (य) पमाय-उन्मादप्रमाद-पुं० क० स०। उन्मादः रूपं विटादेराकृतिरङ्ग च गुह्या रूपाङ्गं तदू दृष्ट्वा कस्या अप्यु
समहत्वं स एव प्रमादः प्रमत्तत्वमाभोगशून्यतोन्मादप्रमादः । न्मादो प्रवेत् । अथवा पित्तमूर्वया पित्तोडेकेणोपलकत्वाद्वातो
गृहावेशादुपयोगशून्यतायाम्, उन्मादश्च प्रमादध समाहारकवशतो वा स्यादुन्मादः । तत्र रूपा दृष्टा यस्या जन्मादः।
न्दः । अहितप्रवृत्तिहिताप्रवृत्योः, न० । स्था०६ ठा। संजातस्तस्यास्तस्य रूपाङ्गस्य विरुपावस्था प्राप्तस्य दर्शना
जम्मि-ऊर्मि-पुं० स्त्री० -मि-अर्तेरुष । महाकल्लोले, हा० कर्तव्या । या तु घातेनोन्मादं प्राप्ता सा निवाते स्थापनीया उप
१० भ० । स्था० । सम्बाधे, कल्लोलाकारेजनसमुदाये, सवणमिदं तेन तेलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः भ०२ श०१३० ।शा० । प्रकाशे, धेगे, वनसंकोचरेखायाम्, क्रियते । पित्तवशान्मत्तीनूतायाः शर्कराकीरादीनि दातव्यानि पीडायाम्, उत्कण्ठायाम, बुभुक्षादिषु षट्षु देहमनः प्राणानां कथं पुनरसी रूपाङ्गदर्शनेनोन्माद गच्छेदित्याह ॥
यथायथं धर्मेषु अश्वगती, स्त्री०। वाच॥ दहण न काई, उत्तरविनवितं मयण खित्ता।
उम्मिमानिणी-ऊर्मिमालिनी-स्त्री० जम्बूद्वीपे मन्दरस्य पर्षततेण विय रूवेण उ-म्मिकायम्मि निविप्मा ।।
स्य पश्चिमतः शीतोदाया महानद्या उत्तरेण वहन्त्यामन्तर्नयाम्,
स्था० ३ गा"सुवप्पे बिजए जयंतीरायहाणी सम्मिमालिकाचिदल्पसत्वा नटं दृष्ट्वा किंविशिष्टमित्याह । उत्सरबैकुर्विकमुः।
णी गई " "सुवप्रो विजयो वैजयन्ती राजधानी उर्मिमालिनी सरकालनाविषत्रान्तरणादिविचित्रकृत्रिमविनूषाशोनितं ततःका
नदी "जं०४ पक्काप्रश्ना"दो सम्मिमामिणीओ" स्था०। चिन्मदनक्किप्ता नम्मादप्राप्ता भवेत् तत्रेयं यतना। उत्तरबैकुर्विकाप्रसारणेन तेनैव स्वान्नाविकेन रूपेण तस्मिन्नूकंकृते सति काचि
उम्मिक्षण-उन्मीमन-न० प्रादेमीलेः ।।४।३१ । इति उदः दल्पकर्मा निर्षिया जवति तद्विषयं विरागं गच्चतीत्यर्थः ॥
परस्य मोलेरन्त्यस्य द्वित्वम् वा । प्रा० । विकाशे, चकुराः परमवितो उ दुरूपो, उम्मं दिजति अतीए पुरतो उ ।
पुटविनेदे, भावे घश् । जन्मीलोऽप्यत्र । वाच॥
उम्मिझिय-उन्मीलित-न०-उद-मीम-जाधे-क्तः। सन्मीसने,अनु. रूबवतो पुण जत्तं तं दिजति जेण उड्डेति ।।
विकसिते, अमुद्रितेच। णिच-कर्मणि क्तः । प्रकाशिते, भेदितअन्यथ यदि नटः स्वरूपो दुरूपतो भवति । ततः स पूर्व प्र
मुझणे नेत्रादौ " ततो सम्मिद्वियाणि तस्स नयणाणि " झाप्यते प्रज्ञापितश्च सन् तस्या उन्मादप्राप्तायाः पुरत उन्म- मा०म०वि० । “पंजरुम्मिनियमणिकणगयूनियागे" पन्जा एमय यत्तस्य मण्डनं तत्सर्वमपनीयते । ततो विरूपरूपदर्शन- रादू जन्मीसितमिव बहिष्कृतमिव पञ्जरोन्मीलितमिव । यतो पिरागो भवति । अथासौ नटः स्वभावत एव रूपवान् चाहि किम किमपि वस्तु पारात वंशादिमयप्रच्छादनविशेषात अतिशायिनोद्भटरूपेण युक्तः ततस्तस्य भक्तं मदनफलमिश्रा- बहिष्कृतमत्यन्तमविनष्टच्यायत्वात शोभते । तथा तदपि विमानविकं तदीयते येन भुक्तेन तस्याः पुरतः छईयति उद्वमति
मिति भावः । जी०४ प्रतिः । स०॥ उबमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सा तं
उम्मि (म्मी) वीइ-ऊर्मिवीचि-स्त्री० कर्मयश्च वीचयश्च मया विरज्यते इति । गुजफंगम्मि न वियर्ड, पज्जावेऊण खरगमादीणं । हाकल्लोलेषु, हस्वकद्वासेषु च ६ ताकर्मीणां विविक्तत्वे,ज. तहरिसणे विरागो, तीसे तु हवेज दणं ॥
१६ श.६१० स्था " मम्मीबाई सहस्सकलिय ति"॥ यदि पुनः कस्या अपि गुह्याने उन्मादो भवति रूपलावण्या
कर्मयः कलोझास्तवकणा या वीचयस्ता कर्मिवीचयो धीचि चपेक्षस्ततः खरकादीनां यक्षरकप्रभृतीनां विकट मयं पाययि
| शब्दो हिलोकेऽन्तरार्थोऽपि रूढोऽथवोर्मिषीच्योर्विशेषो गुरुत्यनस्वा प्रसुप्तीकतानां पथि मद्योगालखरएिटतसर्वशरीराणामत | घुत्वसवणः का
घुत्वसवणः कचिद्वीचिशब्दो न पठ्यते एवेति ऊर्मिवीचीनां एव मक्षिकाभिणिभिणायमानानां (तहायणेत्ति) तस्य गु
सहःकलितो युक्तो यः स तथा । स्था०१०म०। वाङ्गस्य मद्योज्ञालनादिना धीभत्सीभूतस्य दर्शना क्रियते।त-जम्मिसिय-जन्मिषित-त्रि० उवू-मिष्-क्त-प्रफुल्छ, किश्चित्मका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org