________________
(८७६)
अभिधानराजेन्द्रः।
नम्मादपत्त भारं समुहाई समूसिनो उ जो नबनो । माणुम्माणपमाणं, मन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति । भाहब" सर्वतिविहं खलु लक्खणं नेयं" उन्मानं तुलारोपितस्या“भार- कमन्यवाचपि, यस्य न सर्वस्य निगृहे शक्तः । मिथ्यामोहोप्रमाणता । सा च सारपुद्रलोपचितत्वात् तुलायामारोपितः
मादः, स केन किन्न कथ्यता तुख्यः" श्वञ्च वयमपि चतुर्विशसबर्सभार यः पुरुषस्तुलयति स उन्मानयुक्तो भवति । प्र
तिदएमके योजयबाह॥ घ०२५६ द्वारा स्था०नि०५० । कल्प० ।
नेरइया णं ते ! कइविहे उम्मादे पामते ? गोयमा ! उम्माथिय-उन्माथित-त्रि० सजातोन्माथे, सुतरामुन्माथितो पभूव तमुन्माथितं विहाय । प्रा० म०प्र० ।
दुबिहे जम्मादे पाते तजहा जक्खावेसे 4 माहणीजस्स जम्माद (य) उन्माद-पुं० सवू-मन-ध-उन्मत्ततायाम, वि.
कम्मस्स उदएणं । सेकेण्डेणं नंते ! एवं वुच्चइ रक्ष्याविक्तचेतनाचशे प्रदे बुकिषिप्स, ०२४२०२०। बिस
ए दुविहे जम्मादे पाते ? जखावेसे य मोहणीजजस्स विभ्रमे, स्था०३० किप्तादिके, आव०४ अ० । मा०यू०। कम्मस्स उदएणं गोयमा ! देवे वासे असुने पोग्गमे पनष्ठचित्ततायाम, आमजालजल्पने, प्रव०१६९वा कामेन पार
क्खिवेज्जा । सेणं तेसिं प्रमुनाणं पोग्गमाणं पक्खिवण्यापश्ये,उत्त०१६ मा अत्यन्तकामोद्रेकादालिङ्गन्ने च। विशे०॥
ए जक्खावेमे एं जम्मादे पाउणेज्जा मोहाणिज्जस्स बा तस्य भेदा यथाकविहे पं ते जम्मादे पप्पत्ते ? गोयमा! बिहे -
कम्मस्स उदएणं मोहाणिजं नम्मायं पानणेज्जा से तेणष्टेणं म्मादे पामत्ते, तंजहा-जक्खावेसे य मोहणिज्जस्स कम्म- जाव उदएणं । असुरकुमाराणं ते! कइविहे जम्मादे पाते? स्स उदए णं तत्थ णं जे से जक्खाएसे से एं मुहवेदण
एवं जहेव रक्ष्याणं एवर देवे वासे महि क्लियतराए चेव तराए चव, सुहाविमोयणतराए चेव । तत्थ णं जे से मो
असुने पोग्गझे पक्खिवेज्जा सेणं तेसिं असुनाणं पोग्गला हणिज्जस्स कम्मस्स उदएणं सेणं मुहवेदणतराए चेव
एं पक्खिवणयाए जक्खाएसं जम्मादं पाउणेज्जा । मोदुहविमोयणतराए चेव ।
हणिज्जस्स वा सेसं तं चेव से तेणढेणं जाव उदएणं एवं सन्माद जन्मत्तता विविक्तचेतनानंश इत्यर्थः। " तथा सन्मादो जाव थणियकुमाराणं पुढविकाइयाणं जाव मणुस्साएं एएग्रहो बुकिविप्लव इत्यर्थः" (जक्खापसेयत्ति) यक्को देषस्तेना
सिं जहा रइयाणं वाणमंतरजोइसियवमाणियाणं जहा वेशःप्राणिनोऽधिष्ठानं यकायेशः इत्येकः ( मोहणिज्जस्सेत्यादि) मोहनीयस्य दर्शनमोहनीयादः कर्मण सदये नव्यः सोऽभ्य इति।
असुरकुमाराणं। तत्र मोहनीयं मिथ्यात्वमोहनीयं तस्योदयात्रुन्मादो जवति यत
(रश्याणमित्यादि) पुढविकाश्याणमित्यादौ यदुक्तं जहानेरस्तदयवर्ती जन्तुरतत्त्वं तत्त्वं मन्यते तत्वमपि चातत्त्वं चारित्र
याति तेन देवे वासे असुने पोम्मले पक्खिवेजा इत्येतद्यकावेशे मोहनीयं वा, यतस्तदये जाननपि विषयादीनां स्वरूपमजान
पृथिव्यादिसूत्रेश्वभ्यापितं वाणमन्तरेत्यादौ तु यदुक्तं "जहानसुरा निव वर्तते । अथवा चारित्रमोहनीयस्यैव विशेषो वेदाण्यो मोह
अंति" तेन यकावेश एष व्यन्तरादिसत्रेषु देवेवासे महियितराए मीयं यतस्तदुयविशेष अत्युन्मत्त एव प्रवति यदाह" चिंतेश १
इत्येतदध्यापितं मोहोन्मादालापकस्तु सर्वसूत्रेषु समान इति ॥ टु मिच्छर,२दीहं नीसस ३ तह जरे ४ दाहे५ । नत्तत्र- ज०१४ २०२० । षभिः प्रकारात्मन उन्मादस्तधा । रोयग ६ मुच्या ७ सम्माए नयाणई ए मरणंति" १०॥१॥ हिंगणेहिं आया उम्मायं पानणेज्जा तंजहा अरहता पतयोमोन्मादत्वे समानेऽपि विशेषं दर्शयन्नाह (तत्थणमि- एमवयं बदमाणे अरहंतपनत्तस्स धम्मस्स अवनं बदमात्यादि) तत्र तयोर्मध्ये “ योऽसौ यक्काविष्टो जवति" ( सुजवे- णे आयरियनवजमायाणमव बदमाणे चानवमस्त संघस्स यणतराप खेवत्ति) अतिशयतः सुखेन मोहजन्योन्मादापेक्कया य अवमं बदमाणे जक्खावेसेण चेव मोहणिज्जस्स कम्मअक्लेशेन वेदनमनुभवनं यस्यासौ सुखवेदनतरः स एव सुखवेदनतरका मोहजनितगृहापेक्या भकृष्वानुन्नवनीयतर एव नका
स्स उदएणं। न्तिकान त्यन्तिकनूमरूपत्वावस्येति । चैव शब्दः स्वरूपावधा
भनन्तर श्रमणस्याहारग्रहणकारणान्यनिहितानीति भ्रमणादे
जीवस्यानुन्चितकारिण सम्मादस्थानाम्याह (व्हीत्यादि) इदं व रणे (सुहविमोयणतराए यत्ति) अतिशयेन सुखेन विमोचन वियोजन यस्मादसौ सुखविमोचनतरः । कप्रत्ययस्तथैष । प्रथया
सूर्यपस्थानक पव व्याख्यातप्राय नवर षभिः स्थानरात्मा अत्यन्तं सुखापेयः सुखापेयतरः तथा अत्यन्तं सुखेनैव विमुञ्च.
जीव सम्मावमुन्मत्ततां प्राप्नुयाइन्मादश्च महामिथ्यास्वन्नकण
स्तीर्थकरादीनामवर्णवादतो भवत्येवं तीर्यकरायवर्णवदनकुपिति यो देहिनं ससुखविमोचनतरक इति मोहस्तु तद्विपरीतः एका
तप्रवचनदेवतातो वाऽसौ ग्रहणरूपो प्रवेदिति पागन्तरेण । न्तिकात्यान्तकनूमस्वन्नावतयात्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्त-.
(उम्मायपमायंति) उन्मादः सहत्वं स एव प्रमादः प्रमत्तत्वजावकारणत्वात् तथान्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात
मानोगशून्यतोन्मादप्रमादः । अथवोन्मादश्च प्रमादचाहितप्रवृकर्मक्कयोपशमादिनवै साभ्यत्वादित्यत एवोक्तम् (हवेयतराए
लिहिताप्रवृत्ती सम्मावप्रमादं प्राप्नुयादिति । (अवांति) प्रधचेव तुडविमोयतराप वेवत्ति) अतिशयेन दुख वेद्य एव इस
र्णमश्लाघामकां षा बदन प्रजन् वा कुर्यनित्यर्थः (धम्मस्सत्ति) विमोच्य एष चासाविति॥ (तत्यण मित्यादि) मोहजन्यान्माद तरापेक्कया दुस्सवेदनतरो भवति अनन्तसंसारकारण
श्रुतस्य चारित्रस्य वा प्राचार्योपाध्यायानाच चतुर्वर्णस्य श्रमणात्वात । संसारस्य च मुखवेदनस्वभावत्वादितरस्तु सुखवेद.
दिनेदेन चतुःप्रकारस्य यकावेशेन वैवं निमित्तान्तरकुपितदेवामतर पष एकभविकत्वादिति । तथा मोहजोन्माद तरापेक्कया
धिष्ठितत्वे मोहनीयस्य मिथ्यात्ववेदशोकोदयेनेति । स्था०६ वा०॥ दुःखविमोचनतरो भवति विद्यामन्त्रतन्त्रदेवानुग्रहयतामाप वा-उम्माद (य) पत्त-उन्मादमाप्त-त्रि अन्मादमुन्मत्ततां प्राप्तः। र्तिकानां तस्यासन्यत्वादितरस्तु सुखविमोचनतर एव जवात । उन्मादप्राप्तः । स्था०५ ग० । मोहनीयकर्मोदयेन चित्तशून्यता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org