________________
धम्मग्गदेणा
यस्मान्न नैव मोकमार्गे मोके साध्ये मोकागमं शास्त्रं परित्यज्येत्यर्यः । इहेति धर्म्मविचारे प्रमाणमालम्बनमित्यर्थः । विद्यते - स्थानामतिशयचांदिचा कचत्वातिशयवर्तमानानामपि निर्जरा चाचरीयंत त ईडितैः पुनः सर्वशास्त्रमेय प्रमाणकर्त्तव्यम् । तस्मात्तत्रैव यतितव्यमुद्यमः कार्यइति याचा थेः । शाखाभिप्रायेनैव संसारमा कुमार्गप्ररूपणा ॥ गिहिसिंग कुलिंग पदव्य लिंगियो तिमि ति वा । सुजसुमावगसं विग्ग-पक्खिणो तिनि मोक्खपहा |३८| तमेव राजामात्यप्रकृतिप्रभृतयः
(८७५) अभिधानराजेन्ऊः ।
शिवसुखसाधयिषि
नः स्वरुचिविरचिताकाराद्वारा दिदिबास प्रधानं लिङ्गं द्विद्यते येषां ते अव्यमिङ्गिनः गृह लिङ्गिनश्चेत्यादि aar गृहिबिङ्गिकुलिङ्गद्रव्यलिङ्गिनः । पते त्रयोऽपि भवन्ति भवमार्गाः ससारपथाः सुयतयः साधुसमाचारचरणप्रवणाः सुश्रावकः सम्यक्त्वा पुत्रतादिसकलकलापोपेताः संविग्नाः सुसाध यस्तेषां पण चरन्ति ये ते संविग्नपाक्षिकाः सम्यक् संयमपरिपानमासमर्या अपि सुपतिपक्षपातमात्मनिस्तारका इत्यर्थः । पूर्वपदे ते त्रयोऽपि मोकमार्ग इति गाथार्थः । कथमेते श्रय एव मोकमार्गी नान्ये शेषाः किमपरात्यिाद | सम्मलनाथ परणामग्गो मोवस्त्र जिावरुद्दिको । विपरीओ उम्मग्गो छायो बुद्धिमते ॥ ३५ ॥ सम्पनहाना चरणानि मोहमार्ग मोकध जिनवोदितीथे कृदुपदिष्ट इत्यर्थः । स च सर्वथा सम्यक्त्वादित्रिक एव यतोऽ तः शेषः सर्वोऽपि तद्यतिरिक्त उन्मार्गः शिवसुखासाधन इति ज्ञातव्योऽवबोद्धव्यः बुद्धिमद्भिर्विवेकविद्भिरिति गाथार्थः । दर्श० ॥ उम्मग्गदेसय - उन्मार्गदेशक- पुं० ज्ञानादीनि पारमार्थिकमार्गरूपाण्यरूपयति । असन्मार्गप्ररूपके, वृ० १ ० । “उम्मदेसो मग, नासो मग्गविप्पडिवन्ती । मोहेण य मोहित्ता, संमो हिं भावणं कुणइ " । ग० २ अधि० ॥ ० असन्मानयिते "न
उम्मग्गपाय - उन्मार्गममिति
कहि लिंगेहि सम्ममापद्वियं वियाणिज्जा ग० १ अधि ०। (आयरिशब्दे उक्तम् ) उन्मार्गगामिनि, " प्रत्थेगे गोयमा पाणी, जे उम्मग्गपरपि । गच्छम्मि संवसिनाणं, भमर नवपरंपरं " ग० १ अधि० ।
उम्मग्गपविष्ट - उन्मार्गप्रतिपन्न त्रि० श्राश्रितकुदृष्टिशासने,
"अम्मापरिसर निणडे मिष्ठत्तषाभिष उपा०७०। सम्परनग-उन्मार्जक- ५० वानप्रस्थतापस सम्मान
1
मात्रेण ये स्मान्ति । न० ११ श० उ० नि० ओ० । कण्ठ" दध्ने जले स्थित्वा तपः कुर्वन् प्रवर्तते । उन्मज्जकः स विज्ञेय. स्तापसो लोकपूजितः 'इत्युक्तलक्षणे तापसनेदे, जलादेरुपर्यु
पाय शि० वाच० । उम्मज्जमिनिया-ग्ननिमाग्नका उत्पननिपतना
39
Jain Education International
याम, उत्पतन निपतनकरणे, " अहे उम्मणिमयं करेउम्मज्जणिमज्जियं माणे देस पुढषीप लेज्जा" स्था० ३ ० ॥ -करणे-त । धुस्तरे, मुचुकु उम्मत्त-उन्मत्त- त्रि० उद्-मदून्दवृक्के च कर्त्तरि-त वाच० ॥ धूर्मिते, अष्ट० । मन्मथोन्मायुके वि० १० यानि मोहोदयेन वा परवशे, ध० ३ अधि० । इसे, ग्रहगृहीते, पिं० । अस्य दीक्काया अयोपत्वमुच्यते ॥
उस्माण
उम्माहो खघु विहा, जक्लावेसो व मोड़ णिज्जो य ।
गणीप्रवणता, यातव्य विराहण्ड्डाहो । ३७८ ॥ जक्खण आविडो मोह णिज्जकम्मोदपण वा से उड्डाहो जातो पते दोषिय पण्याच्या श्मे दोसा अनण पाणादिकरे ज्ज पजावणं करेज्ज अप्पाणं वयाणि वा विराहेज्ज । खरियादिमाहणेण वा उड़ाई करेज्जा ॥
उकार न सहति सजायाण जोगकरणं वा ।
पदि पण एम्बले कप्पती दिखा । २०० । पका सत्कायाणं नकरेति अप्पस माहिजोगे. करेति परिने संजमादिकारणजोगे ण करेति । अन्नं पि विविधं चक्कवाससामायारीए उवदिहं ण करेति । एवमादिपि दोसेहिं उम्मत्ते न कप्पति दिक्खा || नि० चू० ११४० पं० प्राण उत्प्राबल्येन मत उन्मत्तो दरमतो वा उन्मत्तः । प्रबलमत्ते, ईषन्मते च । नि० चू० १० ० । उरुते, वाच० । भरत क्षेत्रे वैसांख्यगिरिदक्षिणश्रेणिमने शिवमन्दिरे नगरे शिवस्प राज्ञोऽङ्गजे, उत्त० १३ श्र० ।
उम्मत्तगजूय- उन्मत्तकभूत-पुं० उन्मन्तको मदिरादिना त्रि
तचित्तः स उम्मतकनृतो भूतशयस्योपमानार्थत्वात्। उन्मत्तककल्पे उन्मतक एव वा उन्मत्तकभूतो नूतशब्दस्य प्रकृत्यर्थत्वात् । उन्मत्तके, स्था० ४ ठा० ॥ उम्मचनला सम्पनला श्री० जी मन्दरस्य पूर्वेण शीतोदाया महानया दक्षिने महन्त्यामन्तर्नाम स्था० ३ रम्मर विजय उम्मत्तजला महाराई " रम्यो विजयः पद्मावती राजपूः उन्मन्तजला महानदी । जं० ४ वक्ष० । " दो उम्मत्तजलाओ " स्था० २ ठा० । उम्मत्य-अनि-आगम-धा० अनिमुखगमने, अज्याकोमत्यः"
ठा० ।
66
→ । ४ । ६४ । श्रभ्याङ्भ्यां युक्तस्य गमेरुम्मत्थ इत्यादेशो वा भवति । उम्मूत्थर अन्भागच्छइ । श्रभ्यागच्छति । श्रभिमुखमागच्छतीत्यर्थः । प्रा० । उम्माण - उन्मान - न० उन्मीयते तदित्युन्मानम् । कर्षादिकेतुलामाने, शा० १ ० । स्था० । कल्प० । भ० । तद्विषयं यन्तदपि उम्मानम् । खण्डगुडादिपरिमे स्था० १० ० अथोन्मानमभिधित्सु राह ।
से किं से उम्मा २ ज उम्मिशिन्ज जहा क रिसो करियो पापलं अतुला तुला अभारो नारो। दो रिसो करिसो दोकरिसो पदो
पाइप पंचसय तुला दसतुलाओ अका शे वीसं तुझाओ नारो । एएणं उम्माणपमाणेणं किं पद्मयां एएणं उम्मापमाणेणं पत्ता अगरतगरची आकुंकुमखं मंगुमच्छरणं दव्वाणं उम्माणपमाणनिव्वितिलपवणं अव से सम्माणपमाणं ॥
यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानं तद्यथा । अर्दकर्म इत्यादि । पलस्याष्टमांशोऽर्द्धकर्षः तस्यैव चतुर्भागः कर्षः । पलस्यार्द्धमर्द्धपलमित्यादि सर्व मागधदेशप्रसिद्धं सूत्रमेव नवरं पलाशपत्रकर्मारीपात्रदिकं पत्रं चोय उपलविशेषः मडिका शराविशेषः। अनु नाराचाही अश्वादीनां येगादिपरीक्षायाम् माचा० २ ० उन्मीयते ऽनेनेत्युन्मानम् । श्रर्द्धनारपरिमाणतायाम्, 'जलदोषमद्ध
66
For Private & Personal Use Only
www.jainelibrary.org