________________
(८७४) उम्मग्गदेसगा भनिधानराजेन्डः।
उम्मग्गदेसणा मुहमडुरं परिणश्म-गुझं च गिएहति दिति उवएसं।। सानुगामिमाम् । गतं गच्छन्तीत्येवं शीला गतानुगामिनस्तेषाम् । महुकम्यं परिण सुं-दरं च विरलब्विय भणंति ।।
अयमभिप्रायः। ये हि सुविहितसंपर्कात्सम्यगाप्तमोकमार्गा भव
न्ति तान् मुक्त्वा मिथ्यात्वमोहमोहितमतिगतानुगतप्रवर्तितमामुख मधुरं मुखमधुरं यथा धार्मिकस्त्वमसि सबपुरुष इति वा
में गडरिकाप्रवाहकृत्यं नाङ्गीकुर्वन्त्याप तु सन्मार्ग एव वजन्तीतिएवंविधं वचनं न हि तद्गुणविकसस्यापि मनः प्रहादयति प
वृत्तार्थः ॥ नन्वित्थं नूता केचन एवावदातबुख्यः स्वल्पा श्यन्ते रिणती मङ्गलमसुन्दरं परिणतिमङ्गलं चशब्दस्यापि शब्दार्थत्वा
प्रभूततराःपुनःप्रवाहानुयायिन इति किमत्र तत्वमित्याह "नेगंततोऽसुन्दरमपि भवान्तरे कर्मसुखदत्वात् गृहन्ति कुर्वन्तीत्यर्थः।
तेणं चिय" अथवा बढ़तरतमाशाखगनाथवेदिनोऽप्येवंविधप्रखददति च परचेतोवृत्तिरजनप्रवणपुरुषाणां प्रायः प्रनूतत्वात्
त्तिमन्त एव रश्यन्ते झोकेऽप्येवंविधमेवश्रूयते यथा “महाजनो येन मुखकटुकं परिणतिसुन्दरम् । चशब्दस्य पुनः शब्दार्थत्वात्ततो
गतः स पन्थाः" इत्याशयवतः शिष्यस्य शिक्वार्थमाहविरमा पव पुनर्जणन्ति प्रतिपादयन्ति । अयमत्र भावार्थः । को हि
नेगंतेणं चिय लो-गनायसारेण एत्य होयव्वं । नामात्मनः कटुकभाषित्वमप्यङ्गीकृत्य यथावस्थितोजयझोकहितोपदेशदाने प्रवर्तते । प्रायेण हि प्रतूततराः स्वार्थानिमता
बहुमुमाश्वयणाज, आणाइत्तो इह पमाणं ।। ३३ ॥ एवं सश्यन्त एवेति गाथार्थः ।
नैकान्तेनैव लोकशातसारेण नान्यम् । अत्र धर्मविचारे तस्य यद्येवं कर्मकटुकमुनयलोकहितमपि विरमा पव गृह्णन्ति तत
हि विचित्राश्रयेणानेकरूपत्वात् तदप्रवृत्ती हेतुमाह बहुमुएमादिवकिं तदुपदेशेनेत्याह
चनात् यदिह बहुवचनप्रवृत्तिरेव गरीयसी तदा नेदमागमवचन
मन्नविष्यत्तद्यथा “कबहकरा ममरकरा, असमाहिकरा अनिव्वुर नवगिहमम्मि पमाय-जझणजनियम्मि मोहनिदाए।
करा या होहिंति भरहवामे, बहुमुझे अप्पसमणा य" इतपतस्मानद्दवइ जो सुयंत, सो तस्स जणो परमबंधू ॥ ३० ॥ केतोराईवेह प्रमाणं शास्त्रमेव प्रमाणमिति गाथार्यः। यदि पुनः जवः संसारः स एव गृहं नवगृई तस्य मध्यं भवगृहमध्यं त- प्रमाणं व्यपूजया मिथ्यानिमाना झानितया या लोकप्रवृत्तिरेवास्मिन् प्रमादो मद्यादिरनेकधा स एव ज्वानो वैश्वानरः तेन
ङ्गीक्रियते ततोऽन्यदर्थान्तरमापद्यत इत्याहज्वलितो दीप्तस्स प्रमादज्वअनज्वलितस्तस्मिन् । मोहनीयमेव बहुजएपवित्तिसितं, इत्थं तेहिं श्ह सोश्रो चेव । निका हिताहितविवेकवैकल्यकारकत्वात् तथा स्वपन्तं स्वापं कु- धम्मोन नज्यिब्बो, जेण तहिं बहुजणपवित्तीश्विा वन्तं यःकश्चिदनुपकृतः परहितरतः उत्थापयति सदुपदेशदानन बहवश्च बहुजनास्तेषां प्रवृत्तिरेकान्तेनागमनिरपेक्वितया स्वरुच्चिप्रमादब्यवहितानुष्ठाने च प्रवर्तयात स तस्य प्रमावस्यापवर्ती विरचितानुष्ठानस्यैव बहुजनप्रवृत्तिमात्रं तदिच्छद्भिरिह धमविजनो मोकः पररबन्धुरात्यन्तिकैकान्तिकबन्धुरिति गाथार्यः॥ चारे बौकिक एव धर्मो नैव परित्याज्यः स्यात् येन कारणेन बत पव सदुपदेशदानतः परमबान्धवा जवन्ति अत पवजावत
तत्र तस्मिन् लौकिके धर्मे बहुजनप्रवृत्तिप्रभृतीनां प्रवृारीदर्शनास्ते पूजनीया श्त्याह
दिति गाथार्थः। यत एवाझाप्रमाणमत एवाह ॥ जइ विहु सकम्मदोसा, जणयं सीयंति चरणकरणेसु ।
ता श्राणाणुगया जं, तं चेव बुहेण सेवियव्वं तु । मुरूपरूवगा तेण, जावो पूणिजंति ॥ ३१ ॥ किमिह बहुणा जणणं, हंदिणेस अस्थि णो बहुया।३५॥ यद्यपि स्वकर्मदोषाचारित्रावरणोदयान्मनाक सीदन्ति मनाग- यस्मात्कारणात् बहुजनप्रवर्त्तमानं सेवनीयं ता तस्मात्कारणाकानुष्ठाना नवन्ति चरणकरणयोर्वक्ष्यमाणस्वन्नावयोःशुरूप्ररू- दाशानुगतं यत्तदेव बुधेन जिनाझापरिपालनफसवेदिना सेवनीपकाः सम्यग्मार्गावभाषकास्तेन ते जावतोऽपि मोवानिमित्त- यमाव्यमित्यर्थः। तुशब्दश्चैवकारार्थों योजित एव किमिति न मपि पूजनीया इति । अयमत्र नावार्थः । ये मिथ्यात्वावष्टब्ध- किञ्चिदित्यर्थः । इहैव धर्मविचारे परलोकचिन्तायां वा बहुना चेतसो मुग्धधीबन्धदपरायणा लोकरूढ्या बहुश्रुता अपि सम्यक्
जनेन बहुजनोन्मार्गप्रवर्तकेनेत्यर्थः । हन्दीत्युपदर्शने ततः प्रसिक्रियावादिनोऽपि परशास्त्रानिप्रायपराङ्मुखास्ते विषान्नाहिसिं
कमेततेनैव बहवः श्रेयार्थिनो मोक्षार्थिनः । संप्रति काले बढ्यो हादिवत्परित्याज्याः मार्गोच्छेदकत्वेन संसारकारणत्वात् । ये तु
मुएमाः अल्पाश्च श्रमणा इति वचनादिति गाथार्थः । इत्यनेकधा स्वयं कर्मपरतन्त्रतयापि मोक्कसुखाजिनाषितया मनाक सी
विधिमार्गसमर्थनमाकर्ण्य मिथ्यात्वारतसहसोद्वोधसोचना यन्म दन्तोऽपि चरणकरणयोर्जपत्रमणभीरुतया यथावस्थितशिवमा
न्यन्ते तदाह । अथवा स्वयं ये सन्मार्गगमनाप्रवणाः इत्थं च सर्गप्रकाशकाः स्वानुष्ठानापक्कपातिनस्ते तृतीयमार्गानुयायित्वा
मार्गप्ररूपणामाकर्य मुग्धबुरिबन्धनार्थ यदन्ति तदाहभावतः परमार्थतः पूज्या इति गाथार्थः । यत एवं क्रियाविकलो
दूसमकाले दुलहो, विहिमग्गो धम्मि चेव कीरते। ऽपि श्रमणमार्गप्ररूपको नावतोऽपि पूज्यते कुग्राहग्रस्ततयोन्मार्ग- ता जाय तित्थडेओ, केसि चिय कुग्गहो एसो ।। ३६।। प्ररूपका क्रियावानपि सर्पादिवत्परित्यज्यते ततो विवेकवता दुषमारूपः कालो पुषमाकालस्तस्मिन् तद्वाने पुरापः स्वककिमुचितमित्याह।
र्मपरिणतेरुन्मार्गप्रवृत्तसोकाद्वा विधिमार्गः शास्त्रोक्तानुष्ठानप्रवृएवं जिया आगमदिहिदिट्ठ-सुन्नायमग्गा सुहमग्गन्नग्गा।।
त्तिरूपः तस्मिश्च क्रियमाणे विधीयमाने जायते संपद्यते तीर्थो
च्छेदः शास्त्रोक्तानुष्ठानवतामत्यल्पत्वादितरेषां चातिबहुत्वादित्यगयाणुगामीण जणाण मग्गे, सम्गति नो गडरिकापवाहे।
थः । तादृम्विधानं च क्वापि कथंचिदेव सद्भावादिति केषांचित्कुपवमिति पूर्वकथितप्रकारेण अत एव शुन्नमार्गलग्ना जीवाः प्रह एष इति कुग्रहता चैवैषामतोऽवसीयते यतः सदनुष्टानसाध्यप्राणिनः सदा सदागमावदातवुरूयः किं न सग्नन्ति न सीयन्ते । मपि मोक्कमसदनुष्ठानेन प्रकल्पयन्ति । नहि नाम सुवर्णरत्नसाकगरिकाप्रवाहे कथंभूता आगम आप्तवचनं स एव इशिईि- ध्यमलङ्कारादिकं मृत्तिकया सिध्यतीति गाथार्थः । एतदपि कुतोऽ ताहितपदार्थप्रकासकत्वादागमदृष्टिः । तया रष्टमबलोकितमा- वसीयत इत्याह ॥ गमलष्टिदृष्टं तेन शोभनप्रकारेण ज्ञातो मार्गों ज्ञानादिको यैस्ते जम्हा न मोक्खमग्गं, मोत्तूणं आगमंश्ह पमाणं। भागमदृष्टिदृष्टसुझातमार्गाः । क मार्ग केषां जनानां कर्थततानां ग- विजइ उनमत्थाणं, तम्हा तत्थेव जइयव्वं ।। ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org