________________
( ८८४)
अभिधानराजेन्द्रः ।
मुरब्भ
न निरुपवानादिभिरुपक्रमणकारणैरवधे आयुषि जीवितंग मनुष्यायुषो अपतया सोपकमतया या कामानामप्यन्यायमु सातोस्त्वयें उत्ते दिव्यकामास्तुजसा यर्थाद्गम्यते ( कस्सदेति सूत्रात कं हेतुं कारणं ( पुराका ति ) तत एव पुरस्कृत्याश्रित्य अन्धस्य लाभो योगो लब्धस्य च परिपालनं केमोऽनयोः समाहारे योगकेम् । कोऽर्थोऽप्राप्तविशिष्टधर्म्मप्राप्तिं प्राप्तस्य च परिपालने न संविसे न जानीत जन इति शेषरचिती हि मनुष्यविपयानिष्यङ्ग
देतुस्ते व धम्मं प्राप्य दिव्य भोगापेक्षयेवंप्रायास्तव त त्यागतो विषयाभिलाषिणोऽपि धर्म एव यतितव्यमित्यनिप्रायः । यद्वा यतः कुशाप्रमात्रा दर्भप्रान्तवदत्यल्पा श्मे कामास्तेऽपि न पल्योपमादिपरिमितौ प्राघा यस्यायुषि किंतु सन्निरुके संकिते आयुषि ततः कस्सदेति) कस्मादेतो. पुरस्कृत्येव पुरस्कृत्य मुख्यतयाङ्गीकृत्य असंयममिति शेष योगरूपं वि भावार्थत्वनिहित पति सूत्रार्थः इत्थं स्यान्तपञ्चकमुक्तम तत्र प्रथममुरादृष्टान्तेन नोगानामायतावपायबहुलत्वमभिहिसमायती चापायच यन्तु तत्पर शक्यत इति । काकया फष्टान्ततस्तुच्चत्वं तुच्छमपि च बानच्छेदात्मकव्यचाचितथाऽऽयमतोमा वहातुं शक्तति जिगृज्य व दारोदाहरणमाययतोक्षणापि कयं कर्त्तव्येति समुद्रान्तस्तत्र हि दिल्यकामानां समुद्रजलोपमत्वमुक्तं तथा च तपार्जनं महानायोऽनुपार्जनं तु महान्त्र्यय इति तत्वतो दर्शितमेव नवति । इह च योगकेमासंवेदने कामो निवृत्त एव नवतीति तस्य दोषमाह ( इति सूत्रम्) इति मनुष्यत्ये जिनशासने या प्राप्त इति षः कामेन्योऽनिवृत्तोऽनुपरतः कामा निवृत्तः तस्य आत्मनोऽर्थः आत्मार्थोऽर्थ्यमानतया स्वर्गादिः अप राज्यत्यनेकार्थत्यातूनां नश्यति । यद्वा श्रमैार्य आत्मार्थः स वापराध्यति नान्यः कचिदात्मन्यतिरिकोऽर्थापयति वजयत्र दुर्गतिगमनेनेति भावः । श्रह विषयवायाविरोधिनि जिनागमे सति कथं कामानिवृतिसंवा
यिकं न्यायोपपन्न मार्गे सम्यग्दर्शनादिकं मुक्तिपथं यद्यस्माद् यः पुनः परिभ्रस्यति कामान्निवर्तित इति शेषः । कोऽनिप्रायो जिनागमश्रवणात् कामनिकृतिप्रतिपोऽपि गुरुप्रति पतति ये तु श्रुत्वाऽपि न प्रतिपन्नाः श्रवणं येषां नास्ति ते कामनिवृत्ता एवेति भावः । यद्वा यदसौ कामानिवृत्तः सन् श्रुत्वा नैयायिकं मार्ग भूयः परिवस्यति मिथ्यात्वं गच्छति तदस्यात्मार्थ एव गुरुकर्मापराध्यति अनेन मा कचित् मूद्रस्य सिकान्तमधीत्याप्युत्पथप्रस्थितान् विलोक्य सिद्धान्त एवं द्वेष इति तदनपुराधित्वमुक्तं पश्यते " पत्तो नेयायेति स्पष्टमिति सूपार्थः ॥ यस्तु कामेभ्यो नित्तस्तस्य गुणमाह ॥ इह काम नियणस्स अहे नाव ।। देहनिरोडे, नये देव शि मे सूर्य ।। २६ ।।
"
कामेभ्योऽपि निवृत्तस्यात्मार्थः स्वर्णदिनापराध्यति न प्रस्यति ग्रात्मलक्षणो वा न सापराध नवति किं पुनरेवं पता पूतिः कुथितो देहोऽर्थादौदा रिकशरीरं तस्य निरोधोऽनावः प्रतिदेहनिरोधस्तेन भवेत् स्यात् तत्यात् कामनिवृत्ती देवः सौधर्मादिनिवासी सुरु उपत्वात्सिको चाहत्या तमाकर्णितं परमगुरुज्य इति गम्यते अनेन स्वर्गापवा त्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥
1
ततश्च यदसावाप्नोति तदाह ॥ सोमो गृहमन्तरं ।।
Jain Education International
उररी
जो जत्य मस्से भय से उबल ।। २७ ।। कनकादिसमुदयो, सुतिः सरीरकान्ति पराक्रम ता प्रसिद्ध गाम्भीर्वाद समीरादियातम् सुखं पवित मस्मादित्यनुत्तरमिदं च सयंत्र योज्यते सूयः पुनर्वेदभवापेमेाप्यनुतरायेव तान्यस्य संभवति । पत्र येषु मनुष्येषुमनुजेषु तत्र तेषु (सेति ) सः श्रथशब्दार्थो वा ततोऽनन्तरमुत्पद्यते जायत इति गाथायें एवं कामानिवृत्या स्यात्मार्थोऽपरा यस वा इतरस्तु परिमत इत्यक्तम्। संमति पुनरन योरेव सङ्गात् स्वरूपं फलं चोपश्योपदेशमाद ॥
वालरस परस बालसं अहम्मे परिरणो ॥ चयाचम् अहम् नरप उपज ॥ २० ॥ धीरस्स पस्स धीरतं सव्वधम्माच ॥ aar अहम्मं धम्मिट्ठे, देवेसु नववज्ज || २ | तुझियाएबालावं, अंबा चेत्र पंकिए || चरण बालजावं, वा सेवर मुणे ।। ३० । बालस्याज्ञस्य पश्यावधारय बालत्वमङ्गत्वं किं तदित्याह अधधम्मपि विषयासक्तिरूपं प्रतिपद्याभ्युपगम्य पठ्यते च ( परिवजिणोति ) प्रतिपादिनोऽवश्यं प्रतिपद्यमानस्य त्यक्त्वा उपाय धर्म विषयनिवृत्तिरूपं सदाचारम् । ( अहम्मिति ) प्राग्वन्नरके सीमन्तादावुपलक्षणत्वादन्यत्र वा दुर्गतावुत्पद्यते । तथा धीर्बुस्तिया राजत इति धीरो बुद्धिमान् परीबहाद्यकोच्यो वा धीरस्तस्य पश्य प्रेकस्व धीरत्वं धीरभावं सर्व्वे धर्मे कान्त्या दिरूपमनुवर्त्तते तदनुकूजाकरता स्वीकुरतवंशी यस्तस्य सर्व्वधर्मानुवर्त्तिनो धीरत्वमेवाह त्यक्त्वा हित्वा अध विषयाभिरतिरूपमसदाचारं ( धम्मिििन्त ) धम्म यदि वाऽ तिशयेन धम्र्मयानिति मनुष्य चर्मिष्ठ इति देवैपूत्पद्यते । यतश्चैवमतो यद्विधेयं तदाह तोत्रयित्वेति प्रावत् । बालजावं बासत्वम् । (अवासन्ति) भावप्रधानत्वान्निशस्याचा समुपयेोति प्रकृतत्वादनुस्वारोप पचमनन्तरोकप्रकारेण परितो बुद्धिमान्
यम (अवासंति) असेच अनुतिष्ठति मुमितिरिति सूत्रत्रयर्थः । उत्त०८०१ (थूलं सरनं इह मारियाणं, उद्दिदुभतं च पगप्पपत्ता । तं लोण तेलेण नवक्खमेता सपिप्पलीयं पगरंति मंसं" इति शाक्यमतम् । श्रगकुमार शब्दे व्याख्याम्) ग ल्याम् आ० म० द्वि ।
जरन्न पुसभिन्ना - नरपुटमन्निना- स्त्री० उरभ्रकरणस्तस्य
66
पुढं नासापुटं तत्सन्निभा तत्सदृशी ( मेषस्येव नासायां ) 'उरम्भपुडसंक्षिभा से नासा " । उपा० १ ० ॥ रनरुहिर उरजरुरि न० उम्र करतस्य रथिरम् । मेरके, तद्धि अतिशोधितं भवतीति रोहितबस्तु तेनोपमीयते । जी० ३ प्रति० ॥
-
उरब्जिय - नरज़िय - न० उरभ्रादिपञ्चदृष्टान्तमये सप्तमे उत्तरा ध्ययने । उत्त० । ( उरख्न शब्दे व्याख्यातम् ) । और कि० रा ऊरणकास्तरति यः स रक्षिका उरभ्रस्य ऊर्णया तन्मांसादिना वात्मानं वर्त्तयति, "उरब्भं वा श्रतरं तसं पाणं हंता जाव । सूत्र० २ ० २ श्र० । परदे प्रा० २ पद ।
उररी-देशी-पशी, दे० ना० ।
For Private & Personal Use Only
www.jainelibrary.org