________________
आगम
सा सर्वत्रापि संभवति तस्मात् पुरुष एव तस्या देतुरित्य पश्यं प्रतिपत्तव्यम् अन्यच पुरुषस्य रा
,
7
थावद् वस्तुपरिज्ञानाभावात् तत्प्रणीतं वाक्यमयथार्थमपि संभाग्य इति संशयहेतुः पुरुषोऽपकर्णः स च संशयोऽपौरुषत्वाभ्युपगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि - स्वयं तावत्पुरुषो वेदस्यार्थे नावबुध्यते, रागादिपरीतत्वात्, नायन्यतः पुरुषान्तरात् तस्यापि रामादिपरीतत्वेव यथा वश्वमपरिज्ञानाद्, अथ जैमि (म) निश्चिरतरपूर्व कालभावी पहुशः सम्यग्वेदार्थस्य परिज्ञानासीत् ततः परिज्ञानमभूदि ति, न द्विसर्वेऽपि पुरुषाः समानाः प्रज्ञामेधादिगुणैरिति वक्तुं संविदातारतम्यस्य दर्शनात् ननु सप्रेम (म) नि पुरुष बेदस्यार्थे यथायथिनम स्मेति कुता निश्चयः प्रमादादितिनीन्द्रियेष्वर्थेषु न प्रमाणस्यावतारो यथाग्निहोत्रवचनस्य स्व साधनत्वे हा तरक संवादः अथ वेष्वर्येष्वमा प्रायः तद्विषये प्रमाणसंवाददर्शनादीन्द्रियाणामप्यर्थानां सम्प परिज्ञानाभ्युपगम्यतथ्ययुक्रम् रागादिति तीन्द्रियार्थपरिज्ञानाऽसंभवाद्, अन्यथा सर्वेषामयतीन्द्रि यार्थदर्शित्वप्रसक्तिः ततस्तत्कृतातीन्द्रियार्थव्याख्या मिथ्यैव । श्रपिच – आगमो ऽर्थतः परिज्ञातः सन् प्रेक्षावतामुपयोगविषयो भवति नानागमाचं ततोऽर्थः प्रधानः सत्पुरुषः किं शब्दमात्रस्यापीरुपेत्यपरे कल्पनेन निरर्थकत्वात् वान्ताऽपि वेदार्थस्य सम्यगनमः नापि स्पीयर्थमुपदेशमन्रेस स्वयंमच साक्षादुपदेर्शयति ततो वेदस्यष्टार्थप्रतिपत्त्युपायाऽभावाद् 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यत्र श्रुतौ यथा वेदप्रामारियमर्थः परिकक्षित् स्वर्गकाम इति । तथाऽयमप्यर्थः तेन ते खादेत् स्वमांस स्वर्गकामः इति, नियामकाऽभावात्,
उक्तं च
"
9
"
Jain Education International
"
(६५) अभिधान राजेन्द्रः ।
"
" स्वयं रागाऽऽदिमानाऽर्थ, वेत्ति वेदस्य नाऽस्वतः । नवेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ॥ १ ॥ सेनाऽडुयात् स्वर्गकाम इति धुनी। खादेत्स्वमांसमित्येष, नाऽर्थ इत्यत्र का प्रमा ॥ २ ॥ अथ य एव शाब्दा व्यवहारो लोके प्रसिद्धः स एव वेदवाक्यार्थनिश्चयनिबन्धनं न च लोकेऽस्मि संपाम् नापि जुहुयादन्यस्य भक्षयं तत्कचयमर्थः परिकल्प्यते ?, तदयुक्तं, नानाऽथी हि लोके शब्दा रूढा यथा गोशब्दः ।
"
·
1
अपि च सर्वे शब्दाः प्रायः सर्वार्थानां वाचका देशादिभेदतो इतविलम्बितादिभेदेन तथावतीतिदर्शनात् तथाहि व्र विस्पार्थदेशमुपागतस्थ मारिशब्दात् भगि(टिति पि या प्रतीतिरुपजायते विलम्बिता चोपसर्गविषया, यद्वा-श्रादशोत्पन्नस्य द्रविडंदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीतिर्विलम्बिता च वर्षविषया एवमनया दिशा सर्वेषामपि शब्दानां सर्वार्थवाचक परिभावनीयम्.
न च वादयम् एवं सति घटशब्दमात्रश्रवणादखिलार्थवीतिप्रसङ्गो यथा परामवरोध वृतेः क्षयोपशमध १७
3
संकेतायपेक्ष इति तदभावे न भवति ततोस्य स्वसादिवाचकत्वे ऽप्यवरोध इति लौकिकशायहारानुरवेऽपि न वैदिकवाक्यानामभिलपितविपतार्थअतिपत्तिः । किं बलशान व्यवहार वयं वेदवाक्यानां प्रतिनियतमर्थ निश्वेतुमुद्युक्ताः, लौकिकश्च शाब्दो व्यवहारोऽनेकधा परिसमामा ए संकेतयतः प्रायः सर्वेषामपि शब्दानां सर्वार्थप्रतिपादनशभयात् तो लोकिकेनेच शाब्देन व्यवहारेणास्माकमाशादपादि कोडवार्थः स्यात् ? किं नाचाहुनि प्रक्षिपत् स्वर्गकाम इति उतादा स्वमांसं खादति स तत एव निश्वयः क
तेन हि योऽत्र संशयहेतुः स तत्र विश्रयमुत्पादयितुं शक्ल इति ।
,
अपि च नैकान्तेन वेदे लीफिशब्दव्यवहारानुसरणं स्वमोंश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात् यथा स्वर्गः- सुखविशेषः, उर्वशी तु अणिरिति । तथा शब्दान्तरेव्याप्यरूढार्थकल्पना किन संभचिनी है, उच" स्ववैश्यादिशब्दस्य, दृष्टा रूढार्थवाचकः । शब्दाऽन्तरेषु ता-
ताश्यास्तु कवना ॥ " स्यादत् दर्यापस्य स्वमसन बुले, बनेपा तस्यान्यथा व्याख्यानात् तदयुक्तम्, तत्राऽपि वाक्यार्थस्य निर्गुयाभावाद्यथोक्तं प्राक् न हि अप्रसिद्धार्थस्य वाक्यस्याऽ प्रसिद्धार्थमेव वाक्यान्तरं नियतार्थप्रसाधनायालं, तुल्यदोषत्वात् । अथेत्थमाचक्षीथाः यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्निहोत्रादिवाक्यस्य घृताऽऽचापि प्रमादायामुत्पश्याम तत्कथं समर्थ नीमः । वंदतरस्य मांसभक्षणला उच्च समार्थ व हि तत्रापि काचित् प्रमाणमाधामीचामदे ।
:
अपि च-यदि प्रमायसीसे सहि पोरुपपमेव चचत्ययोपादेयं तस्य लोकप्रतीत्यनुसारितया संप्रदायता:भिगतार्थतया च प्रायो बुलिविषयत्वात् नापीरुषेयम् विपरीततया तत्र युक्तरसंभवात् तथाहि - काऽत्र युक्तिः ? यया स्वमांसभक्षणात्स्वर्गप्राप्तिर्वाभ्यते, न घृताद्याहुति - प्रक्षेपादिति ?, घृताऽऽद्याहुतिप्रक्षेपादीनां स्वर्गप्रापणादिशरतीन्द्रियत्येन प्रत्यक्षाद्यगोचरत्वात् मंप्रदायस्य चायेंगेयत्यकारिणोऽसंभवात् एतञ्चानन्तरमेव वक्ष्यामः । अथागमार्थाश्रया युक्तिः स्वमांसभक्षणतः स्वर्गप्राप् धिका भविष्यति, तदयुक्तम्, आगमार्थस्यास्याप्यनिश्चयात् । अनिश्चितार्थस्य च बाधकत्वाऽयोगात्, अथ संप्रदायादर्थनिश्चयो भविष्यति, तथा हि-"प्रथमतो वदेन जैमिनये स्वाथे उपदर्शितः पचासेनास्मभ्यमुपदिष्ट" इति तद्यत् वेदस्य हि यदि स्वार्थीपदर्शन रास्तितोऽस्मभ्यमपि स्वार्थ किं गोपदर्शयति तस्माज्जैमिनयेऽपि न तेन स्वादशिवः किन्तु स वेदमुखेनात्मानमेवार्धनियम शरमुपदशितवान् यथा कचित्केचित् को मार्गः पाटलि पुत्रस्य ?' स प्राह-एप स्थापश्यमानो वक्रि- अयं मार्गः पाटलिपुत्रस्य ', तत्र न स्थाणावेचनशक्तिः केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेश पनि एनि स्वार्थोपदर्शनशक्तिः ततस्तन्मुखेन जैमि म) निरात्मानमेवा - थेनियमस्त्रशर मुपदर्शितवान्, लौकिकशब्दव्यवहारानु
"
3
For Private & Personal Use Only
"
तन्न
,
आगम
•
www.jainelibrary.org