________________
आगम
चनस्य नित्यतया कर्त्तुमशक्यत्वात्, अथ मा भूद् वचनविशेषयोर्जन्यजनकभावः, 'आधाराऽऽधेयभावो' भविष्यति, तदप्यसमीचीनम्, आधाराऽऽधेयभावस्यापि परस्परोपका
9
"
"
9
पकारकभावापेक्षत्वात् तथाहि बदरं पतनधर्मकं सस्कुण्डेन स्वानन्तरदेशस्थायितया परिणामि जन्यते, ततस्तयोराधाराधेयभाव उपपद्यते; वचनेन तु विशेषो जन्यते, तस्यान्यतो भावात्, ततः कथमनयोराधाराधेयभावः ? । अथ तेन विशेषेण वचनस्योपकारः कश्चित् क्रियते ततः स तस्य संबन्धी, न तु स उपकारस्ततो मित्रः, अमिश्र - त्यादि तदेवावर्तते इत्यनवस्था। अपि च- कुतः प्रमाणाद्वचनस्वापीरुपयत्याभ्युपगमः कर्नुरस्मरणादितिचेत् न तस्याप्यसिद्धत्वात् तथाहि स्मरन्ति- जिनप्रणीतागमतस्ववेदिनो वेदस्य कर्तृन् पिप्पलादप्रभृतीन् सकर्तृस्मरणवादस्तेषां मिध्यारूप इति चेत् क इदानीमे सति पौरुषेयःस्थाध्यपौरुपयस्वप्रसक्तेः । तथाहि कालिदासादयोऽपि कुमारसंभवादिध्यात्मानमन्यं वा प्रयेतारमुपदिशन्त एवं प्रतिक्षे शक्यन्ते मिथ्यात्वमात्मानमन्यं वा कुमारसंभवादिषु प्रणेतपतीति । ततः कुमारसंभवादयोऽपि प्रस्थाः खof struौरुषेया भवेयुः तथा च कः प्रतिविशेषो वेदे ? येन स एव प्रमाणाभ्युपागमाः । अपि चबाकी सैरपि पूर्वमहर्षिभिः सतु वेदस्याभ्युपगतमें, तथा च तदुग्रन्थः- “ ऋगिरावृत्रश्चक्रुः सामानि लामगिराविति"। अथ तत्र करोतिः स्मरणे वर्त्तते, न निष्पादन, दृष्टश्च करोतिरर्थान्तरेऽपि वर्तमानो यथा संस्कारे, तथा लोके वकारः पृष्ठे मे कुरु पादी मे कुर्विति अत्र हि संस्कार एवं करोतिवर्तते नापूर्वनिर्वर्तन संभ चति अशपकियत्यात् ततोऽन्यथानुपपत्या संस्कार एव करोतिर्वर्त्तते, वेदविषये तु नान्यथानुपपन्नत्वं किमपि निबधनमस्ति । ततः कथं तत्र स्मरणे वर्तयितुं शक्यते १ स्थादेतत्-यदि वेदविषये करोति स्मरसेन वर्तत सर्दि पेदस्यं प्रामाख्यं न स्याद् अथ च प्रामात्यमभ्युपगम्येन तथापीरुपेयत्वादेव, अन्यथा सर्वागमानामपि प्रामाख्यप्रसक्तेः । ततोऽत्रापि करोतिः प्रामाण्यान्यथानुपपश्या स्मरणे वर्त्य इति तदेतदसत् इतरेतराश्रयदोषप्रसङ्गात् तथाहि प्रामाण्ये सिद्धे सति तदन्यथानुपपस्या करोतेः स्मरणे वर्णन करोतेः स्मर वृत्तौ चापत्यसिद्धिः प्रामादमिका सारा सिद्धिः अनेकान्तिकं च कर्तुरस्मरणं, 'बटे बटे वैश्रवणः ' इत्यादिशब्दानां पौरुषेयाणामपि कर्तुरस्मृतेः यत्नवान् तत्कर्त्तारमुपलभत एवेति चेत्, नावश्यं तदुपलम्भसंभवः, नियमाभावात्, किं च पौरुषेपत्वेनाभ्युपगतस्य वेदस्य कर्त्ता नेवास्ति कचित् पीरुपे यत्वेनाभ्युपगतस्य च घंटे बटे पेन इत्यादिस्तीति न प्र माणात् कुतश्चिद्विनिश्चयः, किं तु परोपदेशात् स च भयतो न प्रमाणं परस्य रागादिपरीतत्वेन यथावद्वस्तुतस्यापरिज्ञानात् ततः कर्तृभावसंदेह इति संदिग्धासिदहेतुः एतेन यदम्यदपि साधना वेदवादी - 'वेदाध्ययनं सर्व गुव्र्व्वध्ययनपूर्वकं' वेदाध्ययनत्वाद्, अधुनातनवेदाध्ययनवदिति । तदपि निरस्तमव मेयम् । एचपीपसाधने सर्व्वस्वाध्यपीस्वात
"
"
"
3
Jain Education International
1
( ६४ ) अभिधानराजेन्द्रः ।
"
,
"
आगम
चाहि-कुमारसंभवाध्ययनं सर्व्वे गुवैध्ययनपूर्वकं कुमारसंभवाध्ययनत्वात् इदानीनकुमारसंभवाध्ययनर्वाद
"
"
+
ति कुमारसंभवादनामध्ययनामादितासिद्धेरपीरुपेयत्वं तु नियारम् न च तेषामपीरुषेयत्वं स्वयं करणपूर्वकत्वेनापि तदध्ययनस्य भावाद् एवं वेदाध्ययनमपि किंचित् स्वयं करणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतु स्यादेतत् बेदाध्ययनम् स्वयं कर र्वकं न भवति, वेदानां स्वयं कर्तुमशक्तेः । तथा चात्र प्रयोग:- पूर्वेषां वेदरचनायामशक्ति पुरुषत्वाद् नीतमपुरुषदिति ययुक्रम् अतिरात् तथाहि--भारतादिष्विदानीं तनपुरुषाणामशक्रावपि कस्यपिरपुरुषस्य व्यासाने शक्ति भूयते एवं वेदविषयेऽपि संप्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुपविशेषस्य शक्तिर्भविष्यतीति । श्रपि च यथाग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोधः अग्निश्च स्यात् कदाचिदणिनिमंचनपूर्वकः कदाचित् ज्वालान्तरपूर्वक ततो यथाऽऽद्योऽपि पथिकृतो नान्तरपूर्वको नारखिनिर्मथनपूर्वकः पथिकाऽग्नित्वाद् आधानन्तराग्निवदित्यय हेतुमिचारी विषवृत्तथादाध्ययनमपि विपक्षे वृत्तिसंभवात् व्यभिचार्येव तथाहिवेदाध्ययने स्वयंकरणपूर्वकत्वमध्यान्तरपूर्वकार्य व प रस्परमबाध्यबाधकत्वादविरुद्धं ततश्च वेदाध्यवनमपि स्यात्किचित् स्वयं करणपूर्वकमपीति यदा त्वेवं विशिष्यते - यस्तु तथाविधः स्वयं कृत्वा अध्येतुमसमर्थः तस्य वेदाध्ययनमध्ययनान्तरपूर्वकमिति तदा न कश्चिद्देोषः, यथा यादोऽग्निज्वालाप्रभयो दृएः तादृशः सर्वोऽपि ज्वालाप्रभव इति अस्तु वा सर्व वेदाध्ययनमध्ययनान्तरपूर्वकं तथाध्येयमनादिता सदस्यापत्यम् अथात पचानादितामात्रादपौरुषेयत्वसिद्धिरिष्यते तर्हि डिम्भकपांशुक्रीडांदेरपि पुरुषव्यवहारस्या उपौरुषेयतापति, तस्यापि पूर्वपूर्व दर्शनप्रवृत्तित्वेनानादित्वात् ।
"
"
3
तत्स
अपि च युपीरुषेया वेदा यदि पुरुषाणामादि स्था द्वेदाध्ययनं चानादि, तदाप्याच पुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्धयति, अध्यापवितुरभावात् न च पुरुषस्य ताश्वादिकमव्यापाराभावात् स्वयं शब्दा ध्यनम्ति ततो वेदस्य प्रथमोऽभ्यता कर्नैव तस्यः अपि चयस्तु पजेनुमन्ययष्यतिरेकाभ्यां प्रसिद्धं राज्जातीय दप्यदृष्टहेतुकं ततो हेतोर्भवतीति संप्रतोयते, यथेन्धनादेको वह्निष्टस्ततस्तत्समानस्वभावोऽपरोऽप्यदृष्टहेतुकः मानहेतुकः संप्रतीयते, लौकिकेन च शब्देन समानधर्मी सर्वोऽपि वैदिक शब्दराशिः ततो लीकिकपदकोऽपि शब्दराशिः पौरुषेयः सम्प्रतीयताम् । स्यादेतद्वैदिकेषु शब्देषु यद्यपि न पुरुषहेतु:, तथापि पौरुषेयाभिमतसमानाऽवशिष्टपदवाक्यरचना भविष्यति ततः कथं तत्समानधतामवलोक्य पुरुषहेतुकना तेषामनुमीयते तदेतद् वालिजल्पितं पदवाक्परथना हि यदि हेतुमन्तरेणापी च्यते तव ग्राकस्मिकी सा भवेत् ततश्राकाशादाय सा सर्वत्र संभवेत्, अहेतुकस्य देशादिनियमायोगात् न च
"
For Private & Personal Use Only
,
"
"
"
,
www.jainelibrary.org