________________
आगम
कीनस्तन्यकः शब्दोऽभ्युपगन्तव्यः अथ तत्प्रसीन नाभ्युपगम्यते तदा तत्समुत्पन्नज्ञानस्य प्रामाण्यमपि न स्वादित्यभिप्रायपानाचार्यः प्राद-जिनानां रानमोलक्षणान् शत्रून् जितवन्त इति जिनास्तेषां शासनं तदभ्युपगन्तब्यथित साधनादं मे यदि जिनसा सजनीत्येन सिद्धं निधिप्रामाण्यमभ्युपगमनीयम् अन्यथा प्रमाण्यस्याप्यनभ्युपगमनीयत्वादिति प्रसङ्गसाधनमत्र प्रतिपाद्यत्वेनाभिमिति
स्वया स्वतः प्रामाख्यनिरा सोऽभिहितः ?, यतः सर्वसमयसमूहात्मकरमेया 33चार्येण प्रतिपादयितुममितम् स्यस्यैव प्रकरणस्य परिसमाशी, यथा-" भई मिच्छदंसणसमूहमइ वस्त्र धमयस्वारस्स। जिएत्रयणस्स भगवओो, सं
सुहागिम्मस्स ॥ ७० ॥ अस्यैव प्रत्यस्य तृतीयकायम् ) इत्यादि प्रथमेवा बन् सेन समर्थितः अन्यत्राध्ययम तो उपक्षेपेणाम्यमतनिराखेऽयमेवाभिप्राय द्रष्टव्यः, सर्वनयानां परस्परसापेक्षाणां सम्यग् मतन्येन विपरीतानां विपर्ययेनास्येवात् अत वो (चतुर्थ) द्वात्रिंशिकायाम् "उदद्याविध सर्वसि न्धवः, समुदीरणास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विोदधिः ॥ १ ॥ " सम्म० १ काण्ड १ गाथाटी० ।
,
( ६३ ) अभिधानराजेन्द्रः ।
(३) श्रागमस्य पौरुषेयश्वम्
स हि पौरुषेयो वा स्यादपौरुषेयो वा ? । पौरुषेयश्चेत्सर्वशकृतः, तदितरकृतो वा ?। श्राद्यपक्षे- युष्मन्तव्याहतिः। तथा भरियाला अतीन्द्रियाणामर्थानां साक्षादान विद्यते । नित्यं वेदाभ्यो यथार्थत्वविनिय" द्वितीयपक्षे तु तत्र दोषवत्कर्तुत्वेनानाश्वासप्रसङ्गः । श्रपौरुषेयश्चेन्न सम्भवत्येव स्वरूपनिराकरणात् ; तुरङ्गश्टङ्गवत् । तथाहि - " उक्लिर्वचनमुच्यते " इति चेति पुरुषक्रियानुगतं रूपमस्य । एतत्क्रियाभावे कथं भवितुमर्हति । नचैतत्केवलं क्वचिदध्वनदुपलभ्यते उपलब्धावप्यदृश्यवक त्राशङ्कासम्भवात् तस्माद्वचनं तपीरुपमेयत्मकत्वात् कुमारसम्भ वादिवचनवत् । चचनात्मकश्च वेदः, तथाचाहु:-"तात्वादिजन्म न तु पर्णों को वेद इति स्फुट ध तावादि ततः कथं स्यादपीरूपाऽथमिति प्रतीतिः ॥ १ ॥ इति । श्रुतेरपौरुपयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदव्याख्याने पीरूपमापते । अन्यथा श्रग्निहोत्रं जुहुयात्स्वर्गकामः" इत्यस्य स्वमांस भक्षवेदिति कि नार्थो नियामकाभावात् ततोऽपरं सूत्रमपि पीरुषेयपगतम् श्रस्तु वा अपौरुषेयस्तथाऽपि तस्य न प्रामाण्यम् आप्तपुरुषाधीना हि वाचां प्रमाणतेति । स्या० ११ श्लोक |
1
Jain Education International
"
जय सुयाणं पभवो, ( २ + गाथा )
,
श्रुतानां स्वदर्शन-परदर्शनानुगत सकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राणि श्रस्मादिति प्रभवः प्रथममुत्पत्तिकारणं. तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्त्तनात् परदर्श नशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासारतास्वर्गापवर्गादिदेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रभ्य एव समुद्धृतो वियो न खपतीन्द्रियार्थपरिज्ञान
,
,
प्रायः
"
मन्त्रीद्रयः प्रमाणावाधितोऽर्थः पुरुषमात्रेोपदे पते अविषयत्वात् नव-यापरिज्ञानं करतीपिंकानामस्तीत्येतद वच्यामः । ततस्ते भगवन्ताभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशनशनः स्वस्वमत्यनुसारेण तास्ताः स्वप्रक्रियाः प्रपञ्चितवन्तः। उलं व स्तुतिकारण पि रतियाः काथन सूक्तिसम्पदः। तथैव ताः पूर्वमहायो स्थिताः जगत्प्रमाणं जिनवादि (पु) षः ॥१॥" खाकटाक नोपयापनीययतिप्रामाः खोपशब्दानुशासनका दो भगवतः स्तुतिमेवमार श्रीवीरममृतं ज्योति संवाद सर्ववेदसाम् " अत्र च न्यासकृतो व्याख्या- 'सर्व्ववेदसां'सर्वज्ञानानां - स्वपरदर्शन संबन्धि सकलशास्त्रानुगतपरिज्ञाना नाम् 'आदि' प्रभवं प्रथममुहात्तिकारणमिति । अत एव वेद भूतानामित्यत्र बहुवचनम् [अन्य] येकवचनमेव प्रयुज्यते श्रुतशब्दस्य केवलद्वारमात्रवाचिनः सर्वभाषि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात् सर्वश्रुतकारणत्वेन च भगवतः स्तुतिप्रतिपादने इदमध्यायेदिनं इष्टपम् सहपपि श्रुतान पोरुपपापं न किम त्रयमस्ति असंभवात् । तथाहि शास्त्रं वचनात्मकम् । वचनं च तात्रोष्ठपुटपरिस्पन्दादिरूपपुरुषव्यापारान्ययव्यतिरेकानुविधायि, तनस्तदभावे कथं भवति ?, न खलु पुरुषव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते । श्रपि च - तदपौरुषेयं वचनमकाराद्रियमध्युपगम्पने, स दकारणवन्नित्य' मिति वचनप्रामाण्यात् । ततश्च - श्रत्र वियुगलमयतीयते तदपोषयं यचः किपलभ्य स्वभावम् उताऽनुपलभ्यस्वभावं वा ? । तत्र यद्यनुपलभ्यस्वभावं तर्हि तस्य नित्यत्वेनाभ्युपगमात्कदाचिदपि स्वभाषाः सर्वदेवपलम्भा, अधोपलम्नलभावं तहिं सर्वदानुपरमेणोपलभ्येत अन्यथा तत्स्वभावताहानिप्रसङ्गात्, अथोपलभ्यस्वभावमपि सहकारिप्रत्ययमोक्ष्योपलम्भमुपजनयति तेन न सर्वोपलम्भः तद्युक्रम एकान्तनित्यस्य सहकापेक्षा अयोगात् तत विशेषप्रतिलम्भलक्षणा हि तस्य तषापेक्षा यदाद-धीतिः' अपेक्षाया विशेषप्रतिलम्भलक्षणत्वात्' इति । न च नित्यस्य विशेषप्रतिलम्भोऽस्ति, अनित्यत्वापत्तेः । तथाहि-स विशेषयतिलम्भः तस्यास्मभूतः ततो विशेष जायमाने पद पदार्थस्तेन रूपेण जातो भवति, प्राक्तनं च विशिष्टावस्थालक्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः । अथोच्येत-स विशेपप्रतिलम्भा न तस्यात्मभूतः किं तु व्यतिरिक्तः कथमनित्यत्वापत्तिः ?, यद्येवं तर्हि कथं स तस्य सहकारी न दि ते सहकारितस्य पचनस्य किमप्युपपते मि
G
विशेषकरणात् अथ भोऽपि विशेषतस्तस्य संबन्धी तेन तत्संधिविशेषकरणात् तस्याप्युपकारी रूप इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः संवन्धो न तावत् तादात्म्यं भिन्नत्वेनाभ्युपगमात् नापिपत्तिः विकल्पद्रयानतिक्रमात् तथाहि किचन विशेष जन्यते ? उत विशेषेण वचनं ?, तत्र न तावदाद्यः पक्षः विशेषस्य सहकारिणोऽभावात् नापि द्वितीयगव
"
,
ܪ
For Private & Personal Use Only
"
आगम
•
www.jainelibrary.org