________________
(६२) भागम अभिधानराजेन्द्रः।
भागम विषयसूचनार्थमधिकाराकाः
अहवा-आगमे तिविहे पसत्ते, तं जहा-अत्थाऽऽगमे १, . (१) प्रागमभेदाः ।
अणंतराऽऽगमे २, परंपराऽऽगमे ३१ तित्थगराणं अत्थ(२) भागमस्य स्वतः प्रामाण्यम् ।
स्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे. भत्थस्स भणं(३)भागमस्य पौरुषेयस्वम ।
तरागमे । गणहरसीसाणं सुत्तस्स अणंतरागमे, भत्थस्स (४) आगमचाऽप्तप्रणीत पव प्रमाणम् । (५) सम्भवडू स्यैवाऽऽगमस्य प्रामाण्यं, न वेदस्यैव । परंपरागमे । तेणं परं सुत्तस्स वि अत्थस्स वि णो भ(६) मूलाऽऽगमप्रामाण्यम् , नेतराऽऽगमप्रामाण्यम् । तागमे, णो अंतरागमे, परंपरागमे । (सूत्र-१४७+) (७)प्रमाणान्तराविषय एवाऽऽगमविषयः ।
अथवा-अनेन प्रकारेणागमस्त्रिविधः प्राप्तः, तद्यथा-'प्रा. (८) मागमप्रमाणस्यानुमानप्रमाणेऽन्तर्भावः।
स्मागम' इत्यादि, तत्र गुरुपदशमन्तरेणारमन एव भागम (६) प्रागमप्रामाण्य संवादित्वम् ।
आत्मागमो-यथा, तीर्थकराणामर्थस्यारमागमः, स्वयमेव (१०) शब्दस्य बाह्यार्थप्रामाण्यम् ।
केवलापलब्धः, गणधराणां तु सूत्रस्यात्मागमः स्वयमेव(२१) अपोहः शब्दार्थ इति बौद्धाः।
प्रथितत्वात् , अर्थस्यानन्तरागमोऽनन्तरमेव तीर्थकरादाग(१२) अर्थः किंस्वरूपः।
तत्त्वात् , उक्तं च-'अत्थं भासद अ (रि) रहा, सुत्तं गंथंति (१३) वाच्यवाचकभावः ।
गणहरा निउणमि' त्यादि । गणधरशिष्याणां जम्बूस्वामि(१४) वाचकरूपस्य शब्दस्य विचारः।
प्रभृतीनां सूत्रस्याऽनन्तरागमः-अव्यवधानेन गणधरादेव (१५) स्फोटः शब्दः। (इति 'फोड' शब्दे ५ भागे वक्ष्यते।)
श्रुतः, अर्थस्य परंपरागमः-गणघरेणव व्यवधानात् । तत (१६) जैनानां वाचकः शब्दः ।
ऊर्ध्व प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागम(१७) शब्दनिस्यत्वविचारः।
स्तल्लक्षणायोगात् अपि तु परंपरागम एव । अनेन आगमस्य (१८) शब्दार्थयोः सम्बन्धः ।
तीर्थकरादिप्रभवत्वभाननैकान्ताऽपौरुषेयत्वं निवारयति । (१६)शब्दार्थयोर्वाच्यवाचकभावः सम्बन्धः।
पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुप(२०) आगमद्वैविध्यम् हेतुवादाऽहंतुवादभेदात् ।
लब्धेस्ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियत इति (२१) भागमस्थ सर्वव्यवहानियामकत्वम् ।
चेत् , ननु यद्यवं तहिं सर्ववचसामपौरुषेयत्वप्रसस्तेषां (२२) भागमस्यैव प्रामाण्यम् धर्ममागें, मोक्षमार्गे च ।
भाषापुदलनिध्यन्नत्वाद् भाषापुद्गलानां च लोके सर्वदेवा(२३) जिनाऽऽगमस्यैव सत्यत्वम् ।
वस्थानतो क्रियमाणता अयोगेन ताल्वादिरभिव्यक्ति(२४) जिनागमपूजासत्कारः।
मात्रस्यैव निर्वर्तनात् । न च वक्तव्यं वचनस्य पौगलिकन्यम(२५) आगमशब्दस्य अन्तराणि ।
सिद्धं महाध्वनिपटलपूरितश्रवणवाधिर्यकुड्यस्खलनाद्यन्य(१) भागमभेदाः
थानुपपत्तेः, तस्मानकान्तनाऽपौरुषेयमागमवचस्ताल्वादिसे किं तं आगमे १. आगमे दुविहे पएणत्ते, तं जहा-लो- व्यापाराभिव्यङ्गयत्याववत्तादिवाक्यवदित्याद्यन्यत्र बहुवइए , लोउत्तरिए अ। से किं तं लोइए , लोइए जगणं
क्तव्यं, तत्तु नोच्यते स्थानान्तर्रानीतत्वादिति। 'सत्तं लोगु.
त्तरिए' इत्यादि निगमनत्रयम् । अनु। भ०। श्रङ्ग । नि० चू। इमं अण्णाणिएहि मिच्छादिट्ठीएहिं सच्छंदबुद्धिमइविग
सूत्र०।" आगमो दुविहो-लोइतो, लोउत्तरिओ य । लोइतो प्पियं । तं जहा-भारहं, रामायणं जाव चत्तारि वेश्रा
चाद्दसविज्जाटाणाणि" "अङ्गानि चतुरो बदा, मीमांसा संगोवंगा । से तं लोइए आगमे । से किं तं लोउत्तरिए ?, न्यायविस्तरः । धर्मशास्त्रं पुराणं च. विद्याश्चैताश्चतुर्दश ॥१॥" लोउत्तरिए-जगणं इमं अरिहंतेहिं भगवंतेहिं उप्पएणणा
(अस्य श्लोकस्य व्याख्या)-तत्राङ्गानि षद् ६,तद्यथा-शिक्षा१, णदंसणधरेहिं तीयपच्चुप्पएणमणागयजाणएहिं तिलुक
कल्पो२, व्याकरणं ३, छन्दो ४, निरुक्तं ५, ज्योतिष ६, चति ।
"लाउत्तरो दुवालस१२, अंगा, चोइस१४,पुब्बाणि य"। प्रा० वहिअमहिअपूइएहिं सब्बएणूहिं सव्वदरसीहिं पणीअं
चू०१ अ० श्रा० मा ('सुय' शब्दे सप्तमे भागे प्रकारान्तदवालसंगं गणिपिडगं, तं जहा-आयारो जाय दिद्वि- रेण निक्षेपः) वाओ। (सूत्र-१४७४)
(२) श्रागमस्य च स्वतः प्रामाण्यम्से किं तं श्रागमे' इत्यादि, गुरुपारंपर्येणागच्छतीत्या
सिद्धं सिद्धट्ठाणं ठाणमणोवमसुहमुवगयाणं । गमः, श्रा-समन्तादम्यन्ते-शायन्ते जीवादयः पदार्था अने- कुसमयविसासणं सा-सणं जिणाणं भवजिणाणं ॥१॥ नेति वा श्रागमः, अयं च द्विधा प्राप्तः । अनु० । भ०। शा० । अस्याश्च समुदायार्थ एतत्पातनिकयैव प्रकाशितः, अवयअहवा आगमे तिविहे पएणते, तं जहा-सुत्ताऽऽगमे, अ
वार्थस्तु प्रकाश्यते-शास्यन्त जीवादयः पदार्था यथावस्थित
स्वनानेनेति शासन-द्वादशाङ्गम् , तश्च सिद्धं-प्रतिष्ठित-निस्थाऽऽगमे, तदुभयाऽऽगमे । (सूत्र-१४७+)
श्चितामाण्यमिति यावत् , स्वमहिम्नव नाऽतः प्रकरणा'अहवा आगमे तिविहे ' इत्यादि, तत्र सूत्रमेव सूत्रागमः, प्रतिष्ठाप्यम् । सम्म०१ काण्ड। तदभिधेयश्च अर्थ एवाऽर्थागमः, सूत्रार्थोभयरूपस्तु तदु-1 शब्दसमुत्थस्य त्वभिधेयविषयज्ञानस्य यदि प्रामाण्यमभयागमः।
भ्युपगम्यते तदा-अपौरुषेयत्वस्यासंभवाद् गुणवत्पुरुषप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org