________________
प्रागंतारट्टिय
अभिधानराजेन्द्रः।
प्रागम
कृतवन्तः तत उपित्वा विथम्य वा किंचित् द्रव्यजातमना- १ श्रु० १०३ उ०२६ सूत्र । ) गणधरादिविरचिते भोगात्परित्यज्य गताः । बृ०३ उ० । । तत्र कर्तव्यता (दर्श० ३ तस्व ६ गाथा) द्वादशाङ्गादिरूपे (सूत्र. १ वसहि' शब्द षष्ठ भागे वक्ष्यते ।)
श्रु० १ ० १ उ०) सिद्धान्ते , प्रा० म०१ श्र०। ध० र०। आगंतु (ग) य-आगन्तुक-त्रि० । अन्यत श्रागते , बृ०४ पञ्चा० । सूत्र० । दर्श० । प्रश्न। इहापारसंसारान्तर्गतेनाउ० । कापटिकादौ , सूत्र।
सुमताऽवाप्याऽतिदुर्लभ मनुजवं सुकुलोत्पत्तिसमग्रेन्द्रिय
सामन्याद्युपतेनाऽर्हद्दर्शनमशषकर्मोच्छित्तये यतितव्यम् । उपसर्गमधिकृत्य
कर्मोच्छेदश्च सम्यग्विवेकसन्यपेक्षोऽसावयाप्तोपदेशमन्तरण आगंतुगो य पीला-करो य जो सो उवस्सग्गो ॥ ४५ ॥
न भवति, आप्तश्चात्यन्तिकाद्दोषक्षयात्, सचाहनेव, अतस्तअपरस्माद्-दिव्यादेरागच्छतीत्यागन्तुको योऽसावुपसर्गों प्रणीतागमपरिज्ञान यत्नो विधेयः । श्रागमश्च द्वादशाङ्गादिभवति स च दहस्य संयमस्य वा पीडाकारी । सूत्र० १ थु. रूपः, सो पयार्यरक्षितमित्रैरैदंयुगीनपुरुषानुग्रहबुद्धया चरण३१०१ उ०। वणभेदमधिकृत्य- "श्रागंतुको य नावा" करणद्रव्यधर्मकथागणितानुयोगभेदाचतुर्धा अवस्थापितः । आगन्तुकः-कण्टकादिप्रभवः । प्राय०५ २० ।
सूत्र०१ ध्रु० १ ० १ उ० । आगच्छमाण-आगच्छत-त्रि०। प्रतिनिवर्तिनि , भ० १२
प्राप्तवचनादाविभूतमर्थसंवेदनमागमः इति ॥शा श०६ उ०।
रत्ना० ४ परि० । (अस्य सूत्रस्य व्याख्याऽस्मिन्नेव शब्दे मागम-आगम-पुं० । श्रा-गम्-घम् । अागती, प्राप्तौ च ।।
प्राग्गता) उपचारादाखवचने, रत्ना०। वाच० । “जण यागमो होइ" ॥ ३२४ ॥ श्रागमो भवतिप्रानिर्भवति । दश०१०। उत्पत्ती, सामाद्युपाये च । श्रा
ननु यद्यर्थसंवेदनमागमः तर्हि कथमाप्तवचनात्मकोऽसौ गम्यते स्वत्यमनेन । स्वत्यप्रापके क्रयप्रतिग्रहादी, चाच० ।
सिद्धान्तविदां सिद्ध इत्याशङ्कयाहु:(शाने, “बागमत्ता प्राणवेजा" (सूत्र-१५६४) । शात्वा- उपचासदाप्तवचनं चेति ॥२॥ SSशापयेत् । श्राचा०१८०५ श्र०४ उ० । "लाघवं श्रा
प्रतिपाद्यमानस्य ह्याप्तवचनं कारणमिति कारणे कार्योगगममाणा" (सूत्र-१८५४) । खाघवम् आयमयन्-अवबुध्य
चारात्तदप्यागम इत्युच्यते । रत्ना० ४ परि०। स्या। अनु०॥ मानः 1 प्राचा०१श्रु०६ अ०३ उ०॥
दर्श० । दश० । श्रा० चू० । वचने , या०वि० । सत्रे , श्रागनायं आगमियं ति, एगहूँ जस्स सो परायत्तो।
मश्च वन्दनकसूत्रादिकम् । श्राव० ४१० । श्रुतिस्मृत्यासो पारोक्खो वुच्चइ, तस्स पएसा इमे हुन्ति ॥२०८।।
दिके, उत्त०२५ १० । श्रा-मर्यादाभिविधिभ्यां परिच्छि
द्यन्ते अर्था अननत्यागमः । चतुर्दशकदशकनवमपूर्व च । शानमागमितमित्यकार्थमेवं च ज्ञानमागम इत्त्येकार्थमाप
पञ्चा० १६ विव० । श-श्रुतमाचारप्रकल्पादिकं श्रुतं नवातितम् , तत्र यस्य स भागमोऽपराधीनः स प्रत्यक्ष उच्यते दिपूर्वाणां श्रुतत्वऽष्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वासचाऽवध्यादिरूपः । यस्य तु परायत्तः स परोक्ष उच्यते दागमव्यपदेशः केवलवद् । स्था०५ ठा०२ उ० । स च चतुर्दशपूर्वादि समुत्थस्तस्य परोक्षम्यागमस्य प्रदेशाः;
आगमव्यवहारिणमधिकृत्योक्तम्प्रतिभागा भेदा इत्यर्थः । अ० १ उ०। (ते च ' आगमवव
केवलमणो हि चोद्दस, दस नव पुवी उ नायब्बो हार' शब्देऽस्मिन्नव भागे दर्शयिष्यते) प्राप्तवचनादाविभूतमर्वसंवेदनमागमः। उपचारादाप्तवचनं चेति । स्था०
॥ १३५ ।। व्य० १ उ०। ३८ श्लोकटी01
(चतुर्दशक दशक नवमपूर्वस्यागमत्वं, तदितरस्य श्रुतत्व) आप्तवचनादाविर्भूतमर्थसंवेदनमागमः इति ॥१॥ श्रुतव्यवहाराश्वाचाराङ्गादीनामष्टपूर्वान्तानामेव यदुक्तम्-'श्राआन्तः प्रतिपादयिष्यमाणस्वरूपः तद्वचनाज्जातमर्थज्ञान
यारपकवाई. सेसं सव्व सुयं विगिद्दिटुं।" अत्राह कश्चित्मागमः । श्रागम्यन्ते-मर्यादयावबुध्यन्तेऽर्थाः अनेनेत्यागमः ।
किमष्टपूर्वान्तमेव धुतं, नवमपूर्वादीनां न श्रुतत्वम् , उच्यतेरत्ना०४ परि० । शब्दार्थपरिज्ञान, नया०८६ श्लोक । श्रा
श्रागम्यन्ते-परिच्छिद्यन्ते अतीन्द्रिया : पदार्था येन स श्राअभिविधिना सकलश्रुतविषयव्याप्तिरूपेण, मर्यादया चा
गम इति व्युत्पत्तेः , नवमपूर्वादीनां श्रृतत्वाविशेषे केवलशायथावस्थितप्ररूपणारूपया गम्यन्त-परिच्छिद्यन्ते अर्था येन
नादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सानिशयत्वादागस भागमः । पुन्नाम्नि घः ॥ ५। ३ । १३० ॥ इति करण घ
मत्वेनैव व्यपदेशः शषश्रुतस्य तु नाऽतीन्द्रियार्थेषु तथाविप्रत्ययः । श्रा०म०१ श्र०२१ गाथा । प्राणज्जति अत्था
धोऽवबोधस्ततोऽस्मिन् श्रुतव्यवहारः । जीत। व्य० । श्राजण सो आगमो त्ति । प्रा० चू०१ अ० २१ गाथा । केवल
गम्यन्ते परिच्छिद्यन्ते अर्था अननत्यागमः। प्रमाणभेदे, स्थान मनः-पर्यायावधिज्ञाने. स्था० ५ ठा० २ उ० ४२१ सूत्र ।
स च प्राप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः । उक्तञ्चपञ्चा० । श्रा०म० । नं० । व्य० । ध० । जी० । श्रा-सम
"हएडाव्याहताद्वाक्यात् , परमार्थाभिधायिना । न्ताद् गम्यते वस्तुतत्त्वमनेनेत्यागमः । श्रुतज्ञाने. आ० म०१ तत्त्वग्राहितयोत्पर्म , मान शाब्दं प्रकीर्तितम् ॥१॥ श्र.१ गाथा । आ० चू० । सर्वज्ञपणीनोपदशे, प्राचा० १ प्राप्तोपशमनुल्लवय-मद्दष्टे विरोधकम् । शु०६ अ०४ उ०१६३ सूत्र । व्यं० । प्रतिविशिष्टवर्णानु- तत्त्वापदंशकत्साथै, शास्त्रे कापथघट्टनम्" ॥२॥ इति । पूर्वीविन्यस्तवर्णपदवाक्यसंघातात्मक प्राप्तप्रणीत (प्राचा० स्था०४ ठा०३ ३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org