________________
आगइ
कालशरीरसुखाद्य तदेवेति अपरे तु पटति-"अवरेश पुण्यं किद से अतीतं कि आगमित्वं न स (म) रंति एगे। भाति एमे इह माण्याओ, जह से अई तह श्रागमिस्सं” ॥१॥ (अस्याः १ व्याख्या) - अपरेण जन्मादिना सार्द्ध पूर्वम्-अतिक्रान्तं जन्मादि न स्मरन्ति, कथं वा केन प्रकारेणाऽतीतं सुखदुःखादि कथं वैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते किमत्र ज्ञेयम् ?, यथैकस्य रागद्वेषमोहसमुत्थैः कर्मभिर्बध्यमानस्य जन्तोस्तद्विपाकांश्चानुभयतः संसारस्य यदतिक्रान्तमागाम्यपि तत्यकारमेवेति । यदि वा प्रमाद्विपयकपायादिना कर्मापचत्येष्टानिष्टविषयाननुभवतः सर्वशदाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथा ऽऽगाम्यपि यास्यति ॥ १ ॥ ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाह'नाईयमित्यादि, तथैव-अपुनरावृत्यागतं गमनं येषां ते समागताः सिद्धाः पदि वा यथैवज्ञेयं तथैव गतं ज्ञानं येषां तं तथागता:- सर्पज्ञा से तु नातीतमर्थमनागतरूपतय नियति अवधारयन्ति माध्यमागतमतिक्रान्तरूपतयैव, विचित्रत्वात्परिणतेः । पुनरर्थग्रहणं पर्यायरूपार्थे, द्रव्यार्थत. या त्वेकस्यमेवेति । यदि वा नाऽतीतमर्थ - विषयभोगादिकं. नाऽप्यनागतं - दिव्याङ्गनासङ्गादिकं स्मरन्ति, अभिलषन्ति वा के है, तथागताः- रागद्वेषाभावात्पुनरावृशिरहिताः, शब्द विशेषमाह-यथा महोदयादेके पूर्वभागामि चाभिलपन्ति सर्वशास्तु नैवमिति समानुपाि दर्शयितुमाह कियेइत्यादि विविधचा धूतमपनीतमष्टप्रकारं कर्म येन स विधूतः कोऽसौ कल्पःआचारः । विधूतः करपा यस्य साधा:
-
।
3
स तदनुदर्शी भवति अतीतानागतसुखाभिलाषी न भव तीति यावत् ननु च किं गुणो भवतीत्याइ नि सहनाइयादि पूर्वोपचितकर्मणां निषयितापक्षपविष्यति वा तुजन्तमेतत्लुङन्तं था। कक्षपणायोद्यतस्य च धम्मंध्यायिनः शुक्रभ्यापिनो वा महायोगीश्वरस्य निरस्त संसारसुखदुःखविकल्पाऽऽभासस्य यत्स्यात्तदर्शयति
का अरई के आदे? इत्थं पि अग्गहे चरे (सूत्र - ११७८)
प्राप्तिविना मनोविकारो रतिः, अनिता श्रवाप्तावान्दः योगिचित्तस्य तु धर्म्मशुक्लध्यानांवावधध्येयान्तराकाशस्यास्यानन्दयोरुपादानकारणावाद
(६०) अभिधानराजेन्द्रः ।
-
Jain Education International
स्थानमेव इत्यतोऽपदिश्यते-केयम रतिर्नाम को वानन्द इति, नास्त्येवेतरजनगुरोऽयं विकल्प इति एवं रतिरयमे संयम चानन्दइत्येतदस्यानुमतमनेनानविधेयमित्येतदनिच्छ्रतोऽध्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानात्; यतोऽत्राऽरतिरतिविकल्पाध्यवसायो निषिपित्सितो, न प्रसङ्गायते अप्यरत्यरती, तदाह'- एत्थं पी ' त्यादि । अत्रावासनाये न विद्यते प्रोपर्य यस्य सो ग्रहः स एवंभूतश्चरेद्रवतिष्ठेन इदमुक्तं भवति-शुक्लध्यानादरतौ रत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । आचा० १ ० ३ ० ३ उ० । परस्परं द्वयोर्द्वयोः पदयोर्यत्र विशेषणविशेष्यतया प्रत्यावृ
"
तारहिय
"
या प्रातिकूल्येन गमनमा गतिः लक्ष विशेषे विशे० यथा "देवो जीव" इत्यत्र देवयमन्य जीवत्वं पृच्ते इतीह प्रत्यावृत्या देवपदाजीवपदे श्रागतिः । विशे० २१५६ गाथा | ० म० । ( अस्याः भेदादिकम् 'गइरागद्दलक्खण' शब्दे तृतीयभाग )
आगइ गइचिण्णाण - आगतिगतिविज्ञान- न० । शुभाशुभ पूर्वजन्मानागतजन्मनां निंये, आगत्या श्रागमनेनास्खलितेतरादियुक्तेन गतिविज्ञानम्, आगामिभवविज्ञानम्, आगतिविज्ञानम् । स्वलितास्खलितागमनेनागामिनवाने च पञ्चान "आमा" ||२॥ गतिगतिविज्ञानं शुभाशुभपूर्व जन्मानागतजन्मनां निर्णयेन कार्यम्, अथवा गत्या - गमननाम्स्वलितेतरादियुक्तेन गतिविज्ञानम्, आगामिभवज्ञानमागतिविज्ञानाम्, इह व्याख्याने समासितमपि गतिविज्ञानमित्तत् प्राकृतत्वेनोतरत्र संयन्धनीयम् । पञ्चा०२ पियन आमंतगार आगन्तागार - पुं० न० गान कार्यटिकादीनामावासायें गृहे सूत्र तगारे द्वारामगार स म उ भीते ण उवति वासं । ” (२५+ )। आगंतुकानां कार्यटिकादीनामगारागन्तागारम् सूत्र० २ ० ६ ० । आगंता- श्रागन्तु-त्रि०। श्रा समंताद् गन्ता । श्रागन्ता । सूत्र १०२०१० आगमन स्था०डा०२४०।" अनंताये महमये (३१) | महाभयं पीना पुग्थेन संसारपर्यटननया नारकादिस्वभावं दुःखमागन्तारः- आगमनशीला भवन्ति । सूत्र० २ श्रु० ११ श्र० ।
आगंतार- श्रागन्ताऽऽगार - पुं० न० । ग्रामवाश्ह्याऽऽवासे, नि० चू०|" श्रागंतारा जत्थ" आगत्य विहरतीति श्रागतारो जन्थ आगारा आगंतुं वितारं गामपरिसट्रानि बुत्तं भवति । श्रागंतुगाण वा कयं श्रगारं आगंतागारं बाहि यावासोत्ति । नि० चू० ३ उ० । आगमा-रुक्खा तेहिं कतं - गारं श्रातुं जत्थ चिट्ठेति श्रागारा तं श्रागतागारं परिससंतागारणं गिभावगतेत्यर्थः । पजायोपवजा सेो य चरपरिष्यामकजीवगमादि विधी नि० ०३ उ अस्थि शब्द प्रथमभाग पृष्ठ ४१४ विस्तरां मतः ) गन्तार - पुं० | न० । यत्र ग्रामादेर्बहिरागत्याऽऽगत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि । श्राचा० २ ० १ चू०२ अ०२ उ० । पत्तनाद्वहिगृहे श्राचा०२ ०१ ०१ ०८ उ० प्रसङ्गायाता श्रागत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनग्रीमान्तर्नगराद्वहिः स्थानम् । आचा० १ ० ६ अ० २ उ० । ० । (तत्र अन्ययूधिकगृहस्थेभ्यो ऽशनादिदाननिषेधः 'श्र रागुउस्थिय ' शब्दे प्रथमभागे गतः ) आगंतारडिय -- श्रागन्तुकागारस्थित त्रि० । श्रागन्तुकागारोपिते प्राकादी०
--
आगंतारडिया, कजे आदेसमाइला केह |
वसि विस्समिदं वा, छड्डिउं गया अणा भोगा ।। १०७१ ।। इह यत्रागारिण श्रागत्याऽऽगत्य तिष्ठन्ति तदागन्तुका गारं तत्र कार्ये कारणविशेषतः स्थितानां प्रकृतस्तत्र अवतरति, कथमित्याह-प्रवेशाकस्तथा कचित्यधिक कागारे रजन्यां वा समुपगता यावद् भोजनाय विश्रामं
For Private & Personal Use Only
www.jainelibrary.org