________________
(५) अभिधानराजेन्द्रः ।
आगइ
विकाइयत्तं विष्पजहमाणे पुढविकाइयत्ताए वा ०जाव तसकाइयत्ताए वा गच्छेजा । ( सूत्र - ४८०३ X ) । स्था० ६ ठा० ३ उ० ।
अण्डजाssदीनां गत्यागतिप्रतिपादनाय सूत्रम्अंडगा सचगइया सत्ताऽऽगड्या पष्मत्ता, तं जहा अंडगे अंडगेसु उववजमाये अंडगेर्हितो वा पोयरहित वा ०जाव उभिएहिंतो वा उववज्जेजा, से चैव गं से अंडर अंडगर्न विप्पजहमागे मंडपत्ताए वा पोवयताए वा ० जाव उब्भियत्ताए वा गच्छेजा । पोयया सत्तगइया सागया एवं सतह वि गहराई भाणियव्या • जाव उम्भियति । (सूत्र- ५४३) ।
'अंडये 'त्यादि सूत्र सप्तकम्, तत्र मृतानां सप्तगतयः अण्डजा दियोनिलक्षणा येषां ते सप्त गतयः सप्तभ्य एवाण्डजादियोनिभ्यः श्रागतिरुत्पत्तिर्येषां ते सप्ताऽऽगतयः । एवं चेव ' त्ति यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजा दिजीवभेदानां गतिरागतिश्व
ताजा उम्भियति सप्तमसूत्रं यावदिति शेषं सुगमम् । स्था० ७ ठा० ३ उ० । अंडया अगइया अट्ठाऽऽगइया पण्णत्ता, तं जहा - अंडए अंडएस उपवञ्जमा अंडरहितो वा ० जाव उचबाइए हिंतो वा उववज्जिज्जा | से चैव गं से अंडर अंडगत्तं विप्पजहमाणे अंडगार वा पोयगत्ताए वा ०जाव उववाइयनाए वा गच्छेजा । एवं पोयया वि । जराउया वि। सेसाणं गइरागई नस्थि (सूत्र - ५६५+ )
'अविहेत्यादि सूपच सुगमं
नरमीपपाति
"
का देवनारकाः, सेसां ति रजपोल जज राज तानां रसादीनां गतिरात नास्तीत्यप्रकारति शेषः, यतो रसजादयो नोपपातिकेषु सर्वेषूत्पद्यन्ते, पञ्चेन्द्रियाला मेव तत्रोत्पत्तेः । नाप्योपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते पञ्चेन्द्रियै केन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डजपोतजजरायुजसूत्राणि त्रीण्ययेव भवन्तीति । स्था ८ ठा० ३ उ०
9
पृथ्वी कायिकादीनां पुनरपि गत्यागतीपुढविकाइया नवगइया नवागइया पण्णत्ता, तं जहापुविकाइए पुविकाइए उपजमा पुनिकाइएहिंतो वा जाब पंचिदिए हिंतो वा उववज्जेज्जा से चैव गं से विक विकायचं विष्पजमागे पुढविका इयत्ताए इए पुढविकाइयत्तं ० जाव पंचिदियत्ताए वा गच्छेजा । २ ।। एवं याऽवि ॥ ३ ॥ ० जाव पंचिदियते ॥ १० ॥ ६६६) स्था० ६ ० ३ ३०
उकाइ( सूत्र -
गत्यागतिपरिज्ञानेन कर्म
आगतिं गतिं परिणाय दोहि वि अंतेहिं अदिस्समाहिं से छिति, ण भिजति, ण डज्झति, ण हरणति कंचसं सव्वलोए (सूत्र- ११६४ )
Jain Education International
आगई
आगमनमागतिः, सा च तिर्यग्मनुष्ययोश्चतुर्द्धा चतुर्विधनरादिगमनाद् देवनारकयार्द्विधातिर्थमानुष्य तिभ्यामेवागमनखद्भावादेवं देवगतिरपि मनुष्येषु तु पञ्चधा तत्र मोक्षगतिसद्भावाद अवस्तामागतिं गति या परिज्ञाय संसारचकवाले घण्टीपत्रस्यायें वे मनुष्य मांगतिसद्भावमाकल्य्यान्ते हेतुत्वादन्तौ रागद्वेषौ ताभ्यां द्वा. भ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमाना वा क्याप्रत्ययस्योत्तरक्रियामाद' से ' इत्यादि से गतिगतिपरिता रागद्वेषाभ्यामनपदिश्यमान नदिने अस्पा दिना न भयं कुन्तादिना न दाने पावकादिना न ह म्यते नरकगत्यानुपूर्व्यादिना बहुशः । अथवा रागद्वेषानावारिध्यायेव तदवस्थस्य चैतानि इदनादीनि विशेष
.
9
'कंचण' मिति - विभक्तिविपरिणामात् केनचित् सर्वस्मिन्नपि लोके न छिद्यते, नापि भिद्यते रागद्वेषोपशमादिति मतिगतिपरिज्ञानाद्रागद्वेषपरित्यागः तदाचाच्च वेदनादिसंसारदुःखाभावः ।
"
9
अपरे च सांप्रतेक्षिणः कुतो वयमागताः ?, क यास्यामः ?, किं वा तत्र न संपत्स्यते ?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयतुमाह
अवरेण पुर्विं न सरंति एगे,
किमस्स त क्रं वाऽऽगमिस्सं । मातिएगे इह मानवाओ,
जमस्स तीयं व तमागमिस्सं ।। १ ।। नाईयमहं न य आगमिस्सं,
अहं नियच्छन्ति तहाऽऽगया उ कप्पे वापसी
निज्झोसना खबगे महेसी ॥ २ ॥
'अवरेण' इत्यादिरूपकम् अरे पालामा सह पूर्वमतिकान्तं न स्मरन्ति अन्ये-मोहाहानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति श्रागामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति । यदि पुनरतीता33गामिचस्यान तर्हि संसार रतिः स्यादिति उक्रं च - " के ममेत्थुष्पत्ती, कहं दृश्रो तह पुणो वि गंतव्यं । जो एत्तियं पिचित, इत्थं सो को न निब्धिरणो ॥ १ ॥ एक पुनर्मदा मिथ्याज्ञानिनो भवन्तं इहामारे-मयो वा मानवा मनुष्या यथा यदस्य जन्तोरती श्रीपुंनपुंसकसुभगादुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदा
देशात्नरप्यन्यजन्मानुभूतं गमिष्यम् श्रागामीति ।
यदि वा न विद्यते परः- प्रधानोऽस्मादित्यपरः संयमस्तेन वासिताः सन्तः पूर्वपूर्वानुभूतं विषयसुखोपभोगादि न स्मरति मनुस्मृति कुते के रागद्वेषविप्रमुक्काः, तथा नागदिव्याङ्गनाभागमपि मी कान्ति, किंव-अस्प जन्तोरतीतं सुखदुः ःखादि किं वाऽऽगमिष्यम् - आगामीति एतदपि न स्मरन्ति यदि पाकियान् कालोऽतिकान्तः कियानेष्यति लोकोत्तरास्तु भाषते एके रागद्वेषरहिताः केबलिनश्चतुर्दश पूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वा
•
For Private & Personal Use Only
www.jainelibrary.org