________________
(८७१), निधानराजेन्द्रः |
भार
संप्रति सहसाकारेत्यादिसुराद उगवतो सहसा प्रयेण वा पश्चिम कुलिंगादी। चारातीय, अणेसिया दीहगणजोगा | उपयोगवतो पि ईर्यासमितौ सम्यगुपयुक्तस्यापि उच्चालिते पादे कथमपि सहसा योगतः समापतितः सन् कुलिङ्गी व्यापाद्यते भये नया सदानां पायमाने नम्रपणं रोग पत दपिव्यं परेण वा (पेल्लिए इति) परेण प्रेरिते वा तद्व्यापारमासाद्य कुलिङ्गी उपलक्षणमेतत् । पृथिव्या दिजीवनिकायो वा व्यापतिमाप्नुयात्। तथा भयातुरे कुधा पिपासया वा अत्यन्तं पीमित तथा आपत्सु अन्यापदादिषु यदि अनेषितादिमणभो गौ प्रवतः अनेषितमनेषण । यमादिशब्दादकल्पनीयस्य परिग्रहः नमनेचितादिणनोगी किंतु गमनागमनादौ पृथिव्या दिजन्तुविराधनापि प्रवति तथापि तत्र प्रायधिसं पोकल
भयमिति वर्त्तते सदाकारादिविषयत्वात् । संप्रति महन्वयाश्यारे का इत्येतद्व्याख्यानयन्नाइ ॥ सहसाकारे अइम- पश्कमे चैव तह य अइयारे । होइ व सहग्गहणा, पच्चित्तं तदुभयं तिसु वि ।। इतिमानुवयोगे वा, एगयरे तत्थ होइ आसंका । नवा जस्स बिसोहि तस्सुवरिं एह पच्छतु ॥ ससाकारतोऽतिक्रमेव्यतिक्रमे अतीबारे प्राय्यावर्णितस्वरूपे महाव्रतविषये इति सामर्थ्याद्गम्यते महव्वयाश्यारे य इति पदस्य व्याख्यायमानत्वात् एतेषु त्रिष्वपि दोषेषु तडुजयमुक्तस्वरूपं प्रायश्चित्तम् । अथ मुञ्जगायायां महाव्रतातीचारे देत्येवोक्तं ततः कथमत्र विधृतम् अतिक्रमे चेति अत आह । चशब्दग्रहणात्किमुक्तं भवति चशब्दग्रहणात् मूलगायायामतिक्रमव्यतिक्रमयोरपि समुश्चयः कृत इत्यदोषः । अथवा अतो चारस्य पर्यन्तग्रहणादतिक्रमव्यतिक्रमयोरपि उपयोगे स्फुटबुद्ध्या करणे तदुभयप्रायश्चित्तमि ति योगः । वा शब्दो निक्रमत्वाद् एगयरे इत्यत्र योजनीयः । ततो ऽयमर्थः । एकतरस्मिन्वा तत्र अतिक्रमे अतीचारे वा यदि नवत्याशङ्का यथा मयातिक्रमः कृतो न वा व्यतिक्रमः कृतो न वा अतीचारः कृतो नवेति । तत्रापि तदुभयं प्रायश्चित्तम् । " ह सहसाकारास संकिय सहसाकारे" ग महावतानामतिक्रमादिष्वन्याशङ्कायां सदसाकारे तदेव प्रायश्चित्तं नान्यपरिकल्पनीयमिति । नाप्यकृता सहसाकारासंके अपि योजिते । नाहं गणाण वज्झतो इति व्याख्यानयन्नाह ( नवदेत्यादि ) यस्याचार्यस्य मतेन धनवस्थितपारातिरै क्यविवणान्नवधा नवप्रकारा विशोधिः प्रायश्चित्तं तस्य आद्यप्रायश्चित्तस्योपरि यद्वर्तते प्रायश्चित्तं तत्वामुपरितनानांबाह्य मंच तुराब्दस्यैवकाराचैश्यात्। ततः उष्टं गणाच इति दुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति । उक्तं तनयाई प्रायश्चित्तम् उपच्छा० उपालम्भे यचे चेवजुयोमाः ।
१ । ३ । इति कचेरुमच्छादेशः । उमच्छर वञ्चश् वञ्चति । प्रा हमामा श्री शिवपत्या को अवसपियां द्वितीयबलदेववासुदेवमातरि, स० । आव० । उज्जयिन्यां प्रयोतस्य राहोऽन्तःपुरे गणिकायाम्, आव० ४ अ० । आ० चू० । ( तया मदेश्वरनामा खेचरो वृत इति सिक्खा शब्दे विकाशमेष्यति ) उमान (लय) निर्मास्य-१० निरम-उत्प मध्यस्थीची |१| ३० । इतिमिर इत्येष शोमा परेवा रुपमा देवादिदते तसिर्जनातरमुपे 'उमा निम्मानं उमालयं वह 'प्रा० ।
Jain Education International
उम्मग्गजला
उमासाइ उमास्वाति ५० तत्वार्थ सूत्राकारके स्वनामरूपात याच कप्रवरे, अस्य च माता उमा नाम्नी पिता च स्वातिनामेति तयोजतत्वादयमुमास्वातिनामा प्रसिकिमगमत् । कौषीतकिगोत्रो यं वाह्मण आसीत् प्रवाचकान्यानुसारेणाऽयं घोषनन्दि कुमा श्रमणशिष्य शिवश्रीनाम्न आचार्यस्य शिष्य आसीत् । वाचनाचायययानुमुन्यादशिष्यमूतवाचकस्य शिष्य आसीत् । अयमाचार्योऽस्मदीय इति श्वेताम्बरा दिगम्बराम्रा विवदन्ते । तत्र दिगम्बरमतेन वीरमोकाय (१०२) वर्षेऽयं विद्यमान आसीत् न्यनेोधिकानाम्नि ग्रामेध्यं जन्म लेने सरस्वती गच्छेयं पठा कुन्दकुन्दाचार्यमोहाचार्ययोर्मध्यगो जातः चत्वार्थपा टलिपुत्र नगरे विरचितम् । तदुपरि टीकानाप्ये च स्वेनैव कृते अन्यायेका टीका विक्रमसमकालिकेन सिद्धसेनार्केण तत्र कृता जै० ६० । तथाचार भगवानुमास्वातिवाचकः सम्यग्दर्शनचारित्राणि मोकमार्ग इति । नं० । षस्थानयुक्तश्च श्रावको भवतीत्युमास्वातिवाचकवचनात् । ० १६ श्र० । उक्तं चोमास्वातिवायकेंग" दिखानृतस्तयविषयसंज्यो रोङ्गमिति " प्राय० ४ प्र० । वाचकः पूर्वपरोनीयते स च श्रीमानमास्यातिनामा महातार्किकः प्रकरणपञ्चशती कर्ताचार्यः सुप्रसिकोऽभवत्
पञ्चा० ६ विव० ।
उम्मग्ग- उन्मग्न- त्रि० उद्- मस्ज् क। ऊर्ध्वं जल गमनं कुर्वाणे, प्रश्न० ३ द्वा० ।
उन्मज्जन- न० उन्मज्यते ऽनेनेति उन्मज्जनस् । रन्धे, “उम्मगं सि मोलमति" भाषा० १६००३००गमने, “म छह मासेहि, णो पाणिणं पाणिसमारनेजा" इद मिथ्यात्वादिशैबासाच्छादितसंसारदे जयसिंयमवीरूप मुन्मज्जनमासाद्य लग्या संपूर्णमोहमार्गसंप्रवान्मानुषेवि त्युक्तम् । श्रचा० । १ श्रु० ३ ० २ उ० । उन्मार्ग - पुं० मार्गः क्कायोपशमिको नावस्तमतिक्रान्त उन्मागेः । कायोपशमिकभावत्यागेनी विका" जो मे देव सिओ अध्यारो कओ काश्ओ वाइओ माणसियो उस्तो उम्मग्गो अकप्पो अकरणिजो " ध० २ अधि० । आव० । आ० चू० । निर्वृतिपुरीं प्रति अपथि वस्तुतत्वापेक्क्या विपरीतकानज्ञानानुष्ठाने, "मग्गे उम्मग्गसष्ठा” स्था० १० वाण असन्मार्गे, ग० १ अधि० । परसमय अट्ठे हे असम्भावे अकिरिए उस्मो उन्मार्ग परस्परविरोधानवस्थासयाकुत्यातपादि "न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । श्रात्मवत्सर्वछूतानि यः पश्यति स धार्मिकः " इत्याद्यनिधाय पुनरपि - " षट् सहस्राणि युज्यन्ते, पशूनां मन्यमेऽहनि । अभ्यमेघस्य वचनान्यूनानि पशुनिस्त्रिनि " रित्यादि प्रतिपादयन्तीति । अनु० । संसारावतरणे, सूत्र० १ ० १२ अ० । आचा० । कई मार्ग उन्मार्गः । रन्ध्रे, “तम्मांसि पो लभति" आचा०१०६ अ०१०० बहुतो मागमार्थः अकार्यकरणे, भा०१००० उम्मम्गगप-उन्मार्गगत वि० उन्मार्गे संसारावतरणरूपेण गतः प्रवृतः उन्मार्गगतः। संसारे एच प्रवृत्ते मोक्षमार्गे - स्ते, "सुद्धं मग्गं विराहिता, इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं, धायमे संति तं तहा " सूत्र० १ ० १२ श्र० । उपग्गनला उत्पन्नजला-श्री० उन्मज्जति शिलादिकमा दिति उन्मग्नं कृद्बहुलमिति वचनात् श्रपादाने कप्रत्ययः । उन्मने जलं यस्यां सा तथा तमिस्रगुहायां बहुमध्यदेशभा गे वहन्त्यां स्वनामख्यातायां नद्याम् ॥
For Private & Personal Use Only
www.jainelibrary.org