________________
उभयारह अभिधानराजेन्द्रः ।
उभयारिह मार्जिता बहुशोऽनेको उपयुक्तोऽपि उपयोगवानपि यईवसिका- ह्यं नाभ्यन्तरमिति षमां स्थानानां बाह्यत इति वचनादेव प्रचतिवारादित्यादिशब्दावा त्रिकपातिकचातुर्मादिकसांवत्सरि- तिपत्तव्यम् । तच्च तदुभयं तच्चैवं भावनीयम् । शङ्कितादिकादि च पूर्वकासकृतमालोचनाकाले म स्मरति तस्याप्यति- षु यथोक्तस्वरूपेषु सत्सु प्रथमं गुरूणां पुरत आलोचनां तदचार जातस्याशोधकः । अस्यां गाथायामनुक्तमपि प्रस्तावात्त- नन्तरं गुरुसमादेशेन मिथ्यादुष्कृतदानमिति । शंकिए इत्येतजयाईमेव केयम्।
द्विवृण्वन्नाह ॥ सव्वेस वि वीइयपए, दंसणनाणचरणावरोहेसु । हित्थो व णहित्यो मे, सत्तो नणियं च न जणियं मिसा। अाउत्तस्स तदुभयं, सहसाकाराणा चेव ॥
उग्गहणूामणुना, तइए फासे चनत्थाम्म । प्रयमपदमुत्सर्गस्तदपेक्कया द्वितीयपदमपवादस्तस्मिन्नुपस्थि
इंदियरागहोसाउ, पंचमे किं गतोमि न गताति। ते सत्ययुक्तस्य कारणेन यतनया गीतार्थस्यापराधपदान्यासेवमानसहसाकारादिना चैवमादिशब्दादाभोगानानोगान्यां च
बढे लेवामादी, धोयमधोयं न वावेत्ति ॥ सर्वेष्वपि दर्शनझानचरणापराधेषु तनयं प्रायश्चित्तम् । अत्राह
सत्वः प्राणी (हित्थोत्ति ) देशीपदमेतत् । हिंशितो मे मया शिष्यः। 'स्वत्रियस्स य सञ्चत्य वी' त्यत्र दर्शनझानचरणादिपदेषु नवा हिसित इति । तथा मृषा नणितं न वा। तथा तृतीये अदत्तासर्वेषु सस्खवितस्य प्रतिक्रमणाईमानिधाय तेष्ववेह कथं तन- दानविरतिबकणे अवग्रहोऽनुका मया कारिता यदि वा अनुका यामभिधीयते । तत्र हि सममापद्यमानस्यस्युक्तम् । इह तु न कारिता । तथा चतुर्थे मैथुनविरतिलकणे जिनन्नवनादिषु हिंसाव्यापन्नसाम्ययुक्तस्य तदुनयाहेण शुकिरिति न विरोधः । स्नानादिदर्शनप्रयोजनतो मतः सन् (फासेशत्ति) खीस्पर्शे इदानीं तदुभयाईमभिधातुकाम आह ॥
रागं गतो न वा। तथा पञ्चमे परिप्रहविरमणबवणे इन्द्रियेषु संकिए सहसागारे, उन्नयाउरे प्रावती य॥
विषयिणा विषयोपयोगरवणादिजियेषु श्यनिष्टषु रागद्वेषौ महन्धयातियारे य, उपहंगणाण वज्कतो ।। ,
गतोऽस्मि किं वा न गत इति । तथा षष्ठे रात्रिनोजनविरमणे शङ्कितः प्राणातिपातादौ यथा मया प्राणातिपातः कृतः किं सेपकृदादि तकाद्यवयवरूपं कथमपि पात्रादिगतं पर्युषितं निवा न कृतः । तथा मृषा भणितं न वा अवग्रहोनुशापितो न वाटनार्थमुत्पद्यते तमौतमथवा न धौतं मयेति । यद्येवं ततः वा, नानादिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्श रा- | किमित्याह। गगमनमभूत्र वा इष्टानिष्टेषु रागद्वषौ गतौ न वा, तक्रादिले- इंदियअव्वागमिया जे, अत्था अणुवधारिया। पकृदवयवाः कथमपि पात्रगताः पर्युषिता:भिक्षार्थमटितुकामेन धौताः किं वा न धौता इत्यादि । तत्र षमां बाह्यं तदुभय
तदुजयपायच्चित्तं, पमिवज्जनावतो ॥ लक्षणं प्रायश्चित्तमिति योगः। तथा उपयोगवतोऽपि सहसा
उक्तेन प्रकारेण येऽर्थाः प्राणातिपातादय इन्द्रियश्चकुरादिनिरव्याकारे सहसा प्राणातिपातादिकरणे । तथा भये दुष्टम्लेच्छा
कृताःप्रकटीकृता अपि येऽनुपधारितानसम्यग्धारणाविषयीकृतादिसमुत्थे यदि वा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपा
स्तेषु प्रायश्चित्तं प्रतिपद्यते । जावतः सम्यगपुनरापतनेन तदुनयदिस्पर्शने वा आकुलतया प्राणातिपातादिकरणे तथा आतु
मिति । तच्च तदुभयं च पूर्व गुरूणां पुरत आलोचना । तदनर शुधा पिपासया वा पीडितः। भावप्रधानश्चायं निर्देशस्त
न्तरं तदादेशतो मिथ्यामुष्कृतदानमित्येवंरूपं तदुजयम् ।
एतदेव सविस्तरमानिधित्सुराह । तोऽयमर्थः पातुरतायाम् । तथा आपश्चतुर्दा तद्यथा। द्रव्यापत् क्षेत्रापत् कालापत् भावापत् । तत्र व्यापत् दुर्लभ
सदा सुया बहुविहा, तत्थ य केसु विगतोमि रागति । प्रायोग्यं द्रव्यम् । क्षेत्रापत् छिन्नमण्डपादि । कालापत् दुर्भि- अमुगत्थ मे वितत्का, पमिवज्जइ तदुनयं तत्थ ॥ तादि । भावापत् गाढम्लानत्वादि । पतासु स हिंसादि- शब्दा भया बहुविधा बहुप्रकाराःश्रवणविषयीकृतास्तत्र तेषु दोषमापवमानस्यापि अनात्मवशगस्य तथाहि ईर्यासमिता- बहुविधेषु शब्देषु भूतेषु मध्ये (वितक्कत्ति) एवं मे वितर्कः संदेहो खुपयुक्तोऽप्युचालिते पादे सहसा समापतितं कुलिङ्गिनमपि
यथा केषुचिदपि (अमुगत्थत्ति) अमुकेषु रागमुपलकणमेतत् व्यापादयेत् मृषापि कदाचित्सहसा भाषते । अवग्रहमपि
द्वेषं वा गतोऽस्मि । तत्र तस्मिन् शङ्काविषये तनयमुक्तलक्षणं कदाचिद्राभसिकतया अननुज्ञातमपि परिभोगयति । अत्यु
प्रायश्चित्तं भावतः प्रतिपद्यते । यदिहि निश्चितं जवति यथा ल्वणमबलारूपमवलोक्य कदाचनापि सहसा रागमुपैति इ- अमुकेषु शब्देषु राग द्वेषं वा गतः इति तत्र तपोऽहे प्रायश्चित्यादि । तथा भयात्प्रपलायमानोभूदकज्वलनवनस्पतिद्वित्रि- तम् । तथैव निश्चयो न गतो राग द्वेषं वा तत्र स शुद्ध एव न चतुःपञ्चेन्द्रियानपि व्यापादयेत् । मृषापि भयात् भाषते परि प्रायश्चित्तविषयः। ततो वितर्क यथोक्तसकणे तदुभयमेव प्रायप्रहमपि धर्मोपकरणबाह्यस्य करोति । आतुरतायामपि स- श्चित्तमिति । म्यगीर्यापथाशोधने संभवति प्राणातिपातः । अत्यातुरतायां
एमेव सेसए वि, विसए आसेविऊण जे पच्छा। कदाचिन्मृषा भाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयम् तथा महावतानां प्राणातिपातनिवृत्त्यादीनां सह
काऊण एगपक्खे, न तरइ ताहि यं तदुनयं तु ॥ साकारतः स्फुटबुख्या कारणतो वा अतीचारे च शब्दादति
पवमेव उक्तेनैव प्रकारेण यान् रूपादीविषयान् प्रासेव्योपनुज्य क्रमव्यतिक्रमयोश्च । तथातिकमादीनां महावतविषयाणामन्य
उपनक्कणमेतत् प्राणातिपातादीनप्यासेन्य पश्चात एकतरस्मिन्पतमस्याशङ्कायां वा किमित्याह ( छण्हं ठाणाणवज्झतो इति)
के अपराधलक्षणे निर्दोषतालकणे वान कर्तुं शक्नोति यथा रूपाकेषांचिदनवस्थितफाराञ्चिते प्रायश्चित्ते द्वे अपि एकं प्राय
दिषु विषयेषु राग द्वेषं बा गतः। प्राणातिपातादयो वा कृता इति । श्चित्तमिति प्रतिपत्तिः तन्मते नवधा प्रायश्चित्तं तत्र बाह्ये
यदि वा न गतो रागद्वेषी नापि कृताः प्राणातिपातादय इति वे प्रायश्चित्ते मुक्त्वा शेषाणि सप्त प्रायश्चित्तानि तेषां च स- तत्र तदुभयं तु तदुभयमेव तु शब्दस्यैवकारार्थत्वात् यथोक्तलक्षणं तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तदुपरितनानां षमा बा- प्रायश्चित्तं शङ्कास्पदत्वात् तदेवं शङ्कित इति व्याख्यातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org