________________
उब्भिन्न अनिधानराजेन्डः।
उभयारिह द्घाटिते यत् ददाति गृहस्थः तत् गृह्यते स्थविरकल्पानामाची- कर्मणोरपितदियिकादिभावविषयकसंयोगवणस्योभयार्पितसझमेतत् । तथा यश्च दईरकः कुतुपादीनां मुखबन्धरूपः प्रति- म्बन्धनसंयोगस्य व्याख्या संजोग शब्दे वदयते ) दिवसं परिजुज्यते बध्यते गद्यते च इत्यर्थः तत्र यदि जतुमुनाव्यतिरेकेण केवसं वस्त्रमात्रप्रन्थिीयते । नापि च सचित्तपृथि
नजयममन्त्री-उत्जयमएमली-स्त्री.समुद्देशनमएमल्याम, स्वावीकायादिलेपस्तहि तस्मिन् साध्वर्यमुशिन्नेऽपि यहीयते त
ध्यायमएमल्यां च । वृ०१०। साधुभिर्गृह्यते इति । उक्तमुद्भिनद्वारम् । पिं० । प्रव० । ध० ।
उन्नयनोगहिय-उत्तयझोकहित-त्रि० सोकरयेऽप्युपकारके, "क पंचा० । व्य० । उत्त। दर्शाग० । स्था०। (तग्रहणनिषेध
खाण नायणत्तेण उन्नयोगहिय" पंचा० ११ विव० । प्राचाराने प्रतिपादितः स च मा सोहम शब्दे व्याख्यास्यते)वृ०।
नजयसंबंधणसंजोग-उन्नयसम्बन्धनसंयोग-पुं० उन्नयनात्मवा(जोतकल्पानुसारेण पिहितोनिमकपाटोभिने आचामाम्ब- बन्नकणेन तदुनयस्मिन्या संयोगे, यथा क्रोधी देवदतः क्रोधी म) जीत० । उत्पन्ने, कर्मणि-क्त द्विधाकृते, दझिते च। वाच॥ कोन्तिको मानो साराष्ट्र
कौन्तिको मानी सौराष्ट्र: क्रोधी वा सन्ति । अत्र क्रोधादिजिरीजन्नुअंत-नजवत-त्रि उद्-नू-शतृ-नुवेहोंडवहवाः ८।४६०।।
दयिकादिभावान्तर्गतत्वेनात्मरूपैर्नामादिनिस्त्वात्मनोऽनन्यत्वेनइत्यत्र कचिदन्यदपीत्युक्तेरुब्नुअ आदेशः । उत्पद्यमाने, प्रा०॥
बाह्यरूपः संयोग इत्युन्जयसम्बन्धनसंयोग उच्यते । उत्त०१ जन्नुझ्या-औकृतिकी-स्त्री० सदनूते, आगन्तुके, कस्मिंश्चित्प्र- ।
अ०। (एतद्याख्या संजोग शब्दे) योजने सामन्तामात्यादिलोकस्य ज्ञापनार्थ वाघमानायामाशीर्ष
उन्नयसमय-उत्जयसमय-पुं० उन्नय (स्वपर) मतानुगतशास्त्रचन्दनमय्यां देवतापरिगृहीतायां कृष्णवासुदेवनाम, विशे०॥
स्वन्नावे, उत्त० १ अ। उन्नुत्त-उतिप्-धा-करकेपे, उरिक्तपेगसंगमोत्यंघासो उन्नयारिह-नजयाहे-न० मिश्रापरपय्याये, दशविधप्रायश्चित्तत्तोस्सिकहक्खुप्पाः ८।४। ४३ । इत्युक्तिपे रुजुत्तादेशः।
मध्ये तृतीय, यस्मिन्प्रतिसबिते प्रायश्चित्ते यदि गुरुसमकमालोउन्नुत्त । उक्खिव । प्रा०॥
चयति वासोच्य च गुरुसन्दिष्टः प्रतिक्रामति पश्चाश्च मिथ्याद्जब्नेइम-उनेदिम-न० उद्भधे सामुडादौ, अप्रासुके वा अवणे,
स्कृतमिति बूते तदा शुध्यति तत आझोचनाप्रतिक्रमण सकणोजयाद६अ।“विनं वा लोणं जम्नेश्म वा लोणं आहारे आहा.
ईत्वान्मिश्रम । व्य० प्र०१०। यच्च प्रतिसेव्य गुरोरासोचयरंतं वा साज उन्नेतिमं पुण सय रुई जहा सामुहं" नि०
ति गुरुपदेशेनच विशुध्यर्थं मिथ्यादुष्कृतं क्रियतेतनयाहम ।जी० चू० ११ १०॥
येषु प्रतिसेवितेषु जनयाई प्रायश्चित्तं तान्याह । उजओ-जयतस्- अभ्य० उभाज्यां प्रकाराज्यामित्यर्थे, "उन्न- संजमजयानरावइ, सहसाणाजोगणप्पवसओ वा।
ओ जोगविशुका आयावणट्ठाणमाईया" उभाच्या प्रकाराच्या सव्ववयाईयारे, तमुजयमासंकिए चेव ।। क्रियया नावतश्चेत्यर्थः। (जोगविसुरुत्ति) विगुरुयोगा निरव- संभ्रमः संकोभः करिसरित्पूरसाबदावानादेः त्रयः चौरवद्यव्यापाराः । पञ्चा० १८ विव०। “उभो विबोयणे सुहओ न्दिकम्प्रेच्चादेः (आचरत्ति) भावप्रधानत्वानिर्देशस्य आतुरत्वं उमए” उनयतः शिरोन्तपादान्तावाश्रित्य (विव्वोयणेत्ति) पीमितत्वं कुत्पिपासाद्यैः । श्रापश्चतुर्का ब्यकेत्रकाबनावैः । तत्र उपधानके यत्र तत्तथा । भ०११ श०११०॥
व्यापकल्पनीयासनादिव्यमुलभता १ केत्रापत्प्रत्यासन्नग्राउजय-उत्जय-त्रि० सन्-अयच्-घवयवे हित्वविशिष्टे, अस्य द्वि
मनगरादिरहितमल्पं च केत्रम् २ कालापदुष्कामादि ३ जावास्खे बोधकत्वेऽपि पकवचनबहुवचनान्ततयैव प्रयोगःनहिवचन- पदग्यानत्वादि ४ ततः सैतमन्नयातुरापद्भिः कारणैः सहसाकाप्रयोगः। "सिज्जादिएसु जनयं करेज्जंसे धोवधि वममतं । उभयं रानानोगी प्राग् व्याख्याती तान्यां चानात्मवशका परवशः वा णाम एगदोसा" निचू०१०।।
शब्दाद लताद्याविष्टश्च तस्य सर्ववतातिचारे सति । नन्वेवमउन्नयनाग-नत्नयनाग-न० चन्जस्य उभयत उन्नयनागान्यां तीचाराः हस्तिसंचमाद्यैः पलायमानः पृथिवीजलाननरहितधिपूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते तुज्यन्ते यानि तानि उन्नयनागानि
त्रिचतुःपञ्चेन्ड्रियांश्चरणकरणघातादिना ताम्यन् पादपाधारोचन्द्रस्य पूर्वतः पृष्टतश्च जोगमुपगच्छतिनकत्रे, | "चंदस्स ओइ
हणेन प्राणातिपातविरतिं विराधयेत् । मृषाविरति कूटसाक्ष्यासिंदस्स जोश्सरनोवणक्वत्ता उभयभागा उत्तरा तिमि विसा.
दिना अदत्तविरतिं प्रनीः स्तैन्येनासनादिददतो ग्रहणेन मैथुन
विरतिं स्यादिना परिग्रहविराति मध्यममूर्गदिना रात्रिनोजनहा पुणवसू रोहिणी उभयजोगत्ति" । स्था०६०।
विरति दिवागृहितानि जङ्गकैः अध्वकल्पो दूरतममानें बजतां उजयकान-जयकाल-पुं० उभयसन्ध्ये, ग०२ अधिक।
घृतमिश्रकणिक्काद्यादानरूपः तं विदध्यात् । अपकृतं कीरानादि उजयगाण-उत्जयगणिन्-पुं० उत्नयः साधुसाध्वीद्वयरूपो गणो. तदुत्सर्गतो न ग्राह्यत्वचिदनुजीतेत्यादि मूत्रविषया एवमुत्तरेऽस्यास्तीति नभयगणी। साधुसाध्वीगणघ्याऽऽचार्य, वृ०१ उ०।
ऽरुणेष्वपि केयाः । इत्यमतीचारजाते सति तथा आशङ्किते उजयजणणसनाव-उन्नयजननस्वनाव-त्रि० श्ष्टानिष्टार्थोत्पाद
चैव यदतिचारस्थानं कृतमकृतं चेति निश्चेतुं न शक्नोति तनबीजकल्पे, "जमुभयजणणसजावा एसाविहिणेयरेहि अप्पमा"
स्मिश्च दर्शनशानचारित्रतपःप्रतिसर्वपदविषये तऽभयाई पंचा०३ विव०
प्रायश्चित्तम् ।एकं गुरोरालोचना द्वितीयं गुरुसंदिऐन मिथ्यापुष्कउज्जयाणिसिरण-उत्जयनिसर्जन-म० कायिकसकोभयव्युत्सर्जने,
सदानं प्रतिक्रमणामुख्यमित्येतनयं गुड़िकरम् । किश्च । "उभयं णाम काश्यसम्माणिसिरणं धोसिरण" नि० चू०१०।
मुचिंतिय मुन्नासिय, सुचिहिय एवमाश्यं बहुसो। नजयदढ-उजयदृढ-त्रि० धृत्या संहननेन च वसवति, वृ० १०.
उवउत्तो विन याणइ, जं देवसिया अश्यारा॥
दुश्चिन्तितं कोणार्यकशब्दवदातचिन्तनात् । पुर्जाषित त्यउजयप्पियसंबंधणसंजोग-उन्नयापितसम्बन्धनसंयोग-पुं० मि
सद्भूतोशायनं पुश्चेष्टितं च धावनादि । इश्चिन्तितं दु पितं धार्पितसम्बन्धनसंयोगरूपे संयोगानेदे, उत्त०१०। (आत्म-| पुश्चेष्टितम् । एवमादिकमन्यदप्येवं प्रकार प्रतिलखितं दुष्प्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org