________________
(८६८) ननिम अभिधानराजेन्द्रः ।
नबिनम तनेदा यथा
नवनिप्पंते काया, मुझंगाई नवरि बढे॥ विहिउब्जिनकवास, फामुयअफासुए य बोधध्वे । ।
यथा चैव पूर्वनिप्त कायाः पृथिवीकायादयो विराभ्यन्ते तथा अफासुय पुढविमाई, फासुय गणा ददरए । साधुज्यस्तैलादिकं दत्वा नूयोऽपि कुतुपादेर्मुखे उपलिप्यमाने उद्भिनं द्विधा तथा पिहितोद्भिग्नं कपाटोद्भिनं च । तत्र यत् काया विराध्यन्ते । नवरं षष्ठे काये उसकायरूपे विराध्यमाना कुतुपादेः स्थगितं मुखं साधूनां तैलघृतादि दीयते जन्तवः पृथिव्याश्रिताःमुरंगादयः पिपीलिकाः कुन्थ्वादयो द्रष्टव्याः सद्दीयमानं तैलादि पिहितोद्भिनं पिहितमुद्भिनं यत्र तत् संप्रति “दाणे कयविक्कय" इत्यवयवं व्याचिख्यासुराद । पिहितोद्भिनमिति व्युत्पत्तेः । तथा यत् पिहितं कपाटमुद्भि परस्स तं दे स एव गेहे, तेन व लोणं व घयं गुनं वा । व उद्घाट्य साधुभ्यो दीयते तत् कपाटोद्भिनम् । व्युत्पत्तिः
नग्धाभियं तम्मि करे अवस्सं,मविक्कयं तेण किणा अन्नं ।। प्रागिव । तत्र पिहितोद्भिन्नं द्विधा तद्यथा प्रासुकमप्रासुकं च सचेतनमचेतनं चेत्यर्थः । तत्राप्राशुकं सचित्तपृथिव्यादिमयं
तस्मिन् कुतुपादिमुखे साध्वर्थमुद्घाटिते सति प्रवर्तते इति प्राशुकं छगणादिदरके तत्र छगणा गोमया आदिशब्दोद्भ- साधी प्रवृत्तिदोषः । तथा च ' एते एव अहिंगरण' मित्यवयवं स्मादिपरिग्रहः दर्दरको मुखबन्धनवस्त्रखएडम् ॥
वाचिख्यासुराह॥ अन पिहितोद्भिन्ने दोषानभिधित्सुराह ॥
दाणकयविक्कए चेव, होइ अहिगरणमजयत्नावस्स । नन्भिन्ने बकाया, दाणे कयविक्कए य अहिगरणे ।
निवयंति जेय तहिं ये, जीवा मुइंगमूसाई ॥ ते चेव कवामम्मि वि, सविसेसा जंतमाईसु ॥
दानक्रये विक्रये चानन्तरोक्तस्वरूपं वर्तमाने साधोरयतभावस्य उभिने विहितोद्भिन्ने च दोषस्तमुद्भेदकाने षट्पृथिवीका
अयतोऽशुकाहारापरिहारकत्वेन जीवरकणरहितो जावोऽध्यवसा यादयो विराभ्यन्ते तथा प्रथमतःसाधुनिमित्तं कुतुपादिमुखे उद्भि
यो यस्य स तया तस्याधिकरणं पापप्रवृत्तिहरजायते । तथा न्ने सति पुतादित्यस्तैलादिप्रदाने तथा क्रये विक्रये चाधिक
तस्मिन् कुतुपादिमुखे उद्घाटिते ये जीवा मुइंगमूषकादयो निपरणप्रवृत्तिरुपजायते । तया त एव षट्कायविराधनादयो दोषा
तन्ति निपत्य च विनाशमाविशन्ति तदप्यधिकरणं साधारेव
संप्रति ते चेव कवाडम्मी ' त्यवयवं व्याचिख्यासुराह ॥ कपाटेऽपि कपाटोद्भिन्नेऽपिसविशेषास्तु यन्त्ररूपकपाटादिषुषष्टव्याः। तत्र यान्यतीव संपुटमागतानि कुञ्चिकाया रोधाद्यान्ति यानि
जहेव कुंजाइम पुव्वमित्ते, नन्जिजमाणे य भवंति काया। च दर्दरिकोपरि पिट्टणिकाया एकदेशवर्तीनि मानप्रवेशरूपद्वारे नविष्पमाणे वि तहा तहेव,काया कवामम्मि विनाणियब्वा। तानि यन्त्ररूपकपाटानि । आदिशब्दात्परिघादिग्रहः । संप्रत्येना- तथैव कुम्नादी घटादौ प्रादिशब्दात् कुतुपादिपरिग्रहः । पूर्वमेव गायां व्याचिख्यासुः प्रथमतः " उब्जिन्ने पक्काया" इत्यवय- लिप्त उद्भिद्यमाने तथा उपनिप्यमाने कपाटे तद्विराधना भवति । वं व्याख्यानयन् गाथाध्यमाह।
जनभृते करकादौ झुप्यमाने भिद्यमाने वा पानीये प्रसर्पतः प्रत्या सचित्तपुढविनितं, लेबसितं वा वि दाउमोमित्तं । सन्नचुलादावपि प्रविशेत् । तथा च सत्यग्निविराधना यत्र सचित्तपुढविद्येवो, चिरम्मि उदगं अचिरलित्ते ॥
चाग्निस्तत्र वायुरिति वायुविराधना च। मुकादिविवरप्रविष्टकी
टिकागृहगोधिकादिसर्वविनाशे त्रसकायविराधना चेति । दान एवं तु पुननित्ते, जे नविपाणे य ते चेत्र ।
क्रयविक्रयाधिकरणप्रवृत्तिभावनाच पूर्ववत्कर्तव्या। संप्रति "सवि ते मेजें उपसिंपइ, जनमुदं वा वितावे ।।
सेसण" इत्यवयवं व्याचिख्यासुराह ॥ इह कुतुपादिमुखदर्दरकोपरि कदाचित मेलु लोष्टम् । शिलां
घरकोश्नमंचारा, आवत्तणयजुगाइहेहवरि । पाषाणखा प्रविष्य जत्राीकृतसचित्तकायबितं भवति । तत्र
नितिहिए य अंतो, मिनाई पेलणे दोसा ।। सचित्तः पृयिवीवेपः सचित्तः सन् चिरकामप्यवतिष्ठते । उदकं त्वचिरलिप्त अचिरकाबलिप्ते संनवति किमुक्तं भवति यदि चिर
कपाटस्य सञ्चारात् संचलनात् गृहगोधिका उपलकणमेतत्कीकाबसचित्तपृथिवीकायनिप्तमुद्भिद्यते तर्हि सचित्तपृथिवी
टिकापुरादयश्च विराध्यन्ते । तथा प्रासादस्याधो नूमिरूपा पीरिकेकायविनाशोऽचिरबिते तद्यमाने अप्कायस्यापि विनाशः। व पीतिका भूमिका तत्र अध उपरितनेच कपाटकदेशस्याधो व. अचिरलिप्तमप्यत्रान्तर्मूहुर्तकासमध्यवर्ति अष्टव्यमन्तर्मुहूर्तानन्तरं तते तदाश्रिताः कुन्युपिपीलिकादयो विनाशमश्नुवते । तथा तु पृथिवीकायशस्त्रसंपर्कत उदकमचित्तीनवति । ततो न तद्वि- उद्घाटिते कपाटे पश्चान्मुखं नीयमाने अन्तःस्थितस्य हिम्नादे। राधनादोषः । उपनक्कणमेतत् तेन त्रसादेरापि तदाश्रितस्य विना- | प्रेरणदोषाः शिरःस्फोटनादयो जवन्ति ॥ शसं नवो अष्टव्यः एवमनेन प्रकारेण पूर्वक्षिप्ते साध्वर्थमुद्भिद्यमाने
संप्रत्यपवादमाई ॥ दोषा उक्ताः । पते एव पृथिवीकायादिविराधना दोषा उपलिप्य- घेप्पइ अकिंचियागम्मि, कवामे पदिणं परिवहति । मानेऽपि कुतुपादिमुखात्तैत्रघृतादिकं साधवे दत्वा शेषस्य रक्क- अज्जउमुद्दिय गंगी, परित्तुजा दद्दरो जाव ॥ णार्थ नूयोऽपि कुतुपादिमुखे स्थग्यमाने एव्याः । तथाहि
अकुञ्चिकारहिते कुञ्चिकादिविरहिते इत्यर्थः । तत्र हि किल नूयोऽपि कुतुपादिमुखं सचित्तपृथिवीकायेन जलार्कीकृतेनोपनि
पृष्ठभागे उल्लाबको न भवति । तेन न घर्षणकारण सत्वविराधना। प्यते ततः पृथिवीकायविराधना । अप्कायविराधना च पृयिवी
यद्वा "अन्तुस्थागत्ति" पाठः । तत्र अकृजिकाके कृजिकाररित कायमध्ये च मुज्ञादयः कीटिकादयश्च संभवन्ति । ततस्तेषाम
अक्कारारये किमुक्तं भवति । यत् उद्घाट्यमानं कपाटं केकारपि विराधना। तथा कोऽप्यभिज्ञानार्थ कुतुपादिमुखस्योपरि जतु- रावं करोति तहि क्रियमाणमूहमधास्तर्यक् च घर्षन् प्रनृतसन्वमुद्रां ददाति । तथा तेजस्कायविराधनापि । यत्राम्निस्तत्र वायु- व्यापादनं करोति । तेन तर्जनम् । तस्मिन्नपि किं विशिष्टे :रिति वायुकायविराधना च। ततः पिहितोद्भिनषदकायविराधना । त्याह । प्रतिदिनं प्रतिदिवसं निरन्तरं प्रतिवहति । नद्धाट्यमाने अमुमेवार्थ स्पष्टं भावयति ।
दीयमाने चेत्यर्थः तस्मिन् प्रायो न गृहगोधिकादिसत्वाश्रयसं. जह चेत्र पुवशित्ते कायादओ पुणो वि तह चेव । नवश्विरकासमवस्यानाजावात् । इत्थं भूते कपाटे साध्वर्यमप्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org