________________
उम्मग्गजला
(८७२ ) निधानराजेन्द्रः ।
तत्स्वरूपं यथा ॥
सीसे णं तिमिसगुहार बसना एत्य उम्मग्गशिमगजला पार्म दुबे महाण पतासाओ जान तिमिसगुहार पुरच्छिमिलाओ करूगाउ पवृट्टायो समा पचमेणं सिंधु महाादी सिमप्येति ।
तस्यास्तमिस्रागुहायाः बहुमध्यदेशभागे दक्षिणद्वारतस्तो कसमेतैकविंशति योजनेभ्यः परतः उत्तरद्वारतस्तोकसमेतैकविंशतियोजनेभ्यो ऽयक उन्मग्नजलानिमग्नजलामामयी नयी मते । वे तमिखागुहायाः पौरस्त्यकटकानिविदेशात् प्रयू निर्गते सत्य पायासेन फटकेन विजिन सिन्धुमहानदीं समाप्तः प्रविशत इत्यर्थः । नित्यप्रवृत्या इर्तमाननिर्देशः ।
अथानपोरग्वर्ग पृष्
सेकेट्टे णं जंते ! एवं वच्चइ उम्मग्गशिमग्मजलाओ महान? गोमाज उमग्गनसार गहाणईतवा पतं वा कई या सकरें या आसे वा हत्यी वा रहे वा जो हो वा मस्से वा पक्खिपड़ ताम्र णं उम्मग्गजझा महाई तिक्खुत्तो प्राणि २ एगंते यले पक्खिवइ जां मिग्गजलाए महाईए तां वा जाव मस्से वा पक्खिपराठां निम्मा महाई तिखुतो आणि २ तो जहां णिमा से लेणणं गोयमा एवं उम्मग्गणिम्मग्गजलाओ । महाई ॥
अथ केनार्थेन दन्त ! एवमुच्यते उन्मग्ननिमग्नजले महानद्यौ गोतम ! यत् णमिति प्राग्वत् उन्मग्नजल्लायां महानद्यां तृणं वा पत्र वा काष्ठं वा शर्करा वा दृषत्खएकः अत्र प्राकृतत्वालिङ्गव्यत्ययः । अश्वो वा हस्ती वा रथो वा योधो वा सुनटः सेनायाः प्रकरणाश्चतुर्णा सेनाङ्गानां कथनं मनुष्यो वा प्रक्विप्यते तत्तृणादिके उन्मग्नजना महानदी कृतांस्त्रीन् वारान् आधूय २ मयित्वा २ जलेन सहाज्याहत्येत्यर्थः एकान्ते जनप्रदेशादवयसि स्थान निर्जल प्रदेशे (पति) उदयति तीरे प्रतिपतीत्यर्थः । तुम्बी फल मित्र शिक्षा उन्मग्नजले उन्मज्जति अत एवोन्मज्जति शिलादिकमस्मादिति उन्ममिति वचनात् अपादानेक्तप्रत्ययः । उम्मम्नं जलं यस्यां सा तथा । अथ द्वितीयानामार्था । तत्पूर्वोक्तं वस्तुजातं निमग्नजला महानदी त्रिःकृत्व आधूयाधूय अन्तर्जलं निमज्जयति शित्रेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः । अतएव निमज्जयत्यस्मिन् तृष्णादिकमखिलम् वस्तुजातमिति निमग्नं बहुलवचनादधिकरणे कप्रत्ययः । निमग्नं जलं यस्यां सा तथा । अथैतनिगमयति सेतेणठेणमित्यादि सुगमम् । अनयोश्च यथाक्रममुन्मज्जनिमज्जकृत्ये वस्तुस्वनाव एव शरणं तस्य वातर्कणीयत्वात् । इमे च द्वे अपि त्रियोजन विस्तारगुहा विस्तारायामे अन्योन्यं द्वियोजनान्तरे अनागामध्यदेश
-
वर्तित्वं तथा सुखावबोध्या स्थापना देश्यते । जं० ३ वक० । उमग्गडियउन्मार्गस्थित त्रिसूत्रादिरूपयापरे, "अट्टाधारो सूरी, मट्ठायारा विग्गओ सुरी । उम्मम्गाईओ सूरी, तिष्टि वि मग्गं पणासेति” ग० १९ अधि० । (आयरिशब्दे विवृतिरुक्ता ) उम्मम्गण्यण - उन्मार्गनयन-न० उम्मार्गप्रापणे, “यद्भाषितं मुनी पाखदेशगारस्थाने सम्माननमेतत्०वि०
Jain Education International
उम्मग्गदेसण
उम्मग्गदेणा-उन्मार्गदेशना श्री० उन्मार्गस्य नव देवेन देशना कपनमा कर्म सम्पन्नादिरूपभावमार्गातिक्रान्तधर्मकथने, एष दर्शनमोहनीयकर्मणो हेतुः । स्था० ४ वा० । ध० ॥
नाणार प्रदर्सितो, तब्विवरीतु उपदिसद मणं । उम्मदेसओ एस आय अहित परेसिं च ॥ ज्ञानादीनि पारमार्थिकमार्गरूपाणि प्ररूपयन् तद्विपरीतं ज्ञानादिविपरीतमेवोपदिशतीति मार्गे धूमसंबन्धिनमेष सन्मार्गदेशकः अयं चात्मनः परेषां बोधिची जोपघातादिना अहित प्रतिकृ त्या उन्मादेना। वृ० १७० ।
च
पुच्छे से पि न परिविवह समत्याह । आहरमेतका ने उम्मगं वासंति ॥
सुगई इति तेसिं, धम्मियजण निंदणं करेमाणा | आहारपसया निति निदोराई ॥
गुरु निस्तायः एव धर्मतत्वप्रकाशनशी भाज्या यत्पृच्छतामित्यत्रापि शब्दस्य लुप्तनिर्दिष्टत्वात्ततः पृच्छतामपि प्रच्छनशीलानामपि को धर्मः स्वर्गापवर्गसाधनमपि पर कि तुमसमर्थानां मुग्धनामित्यर्थः दिवि भवन्ति ते विशेषतो न्य ये
कुर्वन्ति अतोऽतिक्लिष्टताख्यापनार्थ परीक्षमाणमयुक्तम् येक जूता भादारमात्राः शिवखानिमुखाः
I
मागि महामेते विवेकिनः सन्तः प्रायामदिदोषदूषितमाहारयपात्रयायादन] दास्यन्त्य उन्मार्गदिशन्ति शास्त्रीस्वरमार्गाचार्य तथा विप्रतारयन्ति या जमान्तरमपि दासादिकविकारिणो भवन्ति ते कि पा कारिणो भवन्ति नेत्याह । नन्ति नाशयन्ति कां सुगतिं स्वर्गापवगदिकां केषां सम्यगजानानानां परमगुरुरिव धर्मबुद्धयाराधयतां तेषामपि सुगलिनाशी जयति तथादि यया काकेषांचिदिकपरलोकविरुद्धकारिणां मन्त्रयोगचूर्णादिना वशीकृतः स तस्य परमबन्धुरबुद्ध्यापि सर्वस्वं समापयन् प्राग्भवति एवमत्रापीति भावार्थः । पुनरपि कथं नूता गुरुकर्म्मतया धामिकजनं संविग्नं गीता वाक्यानुष्ठानपरायणमपि निन्दयन्तो यन्तः न केवनं तेषां स्वरुचिविरचिताचारान् विधाय देशनावशीकृतानां सुगतिप्रति अपि दुर्गतिं नयन्ति प्रापयन्ति 'आहारपसा सुति तृतीयार्थे सप्ताहारप्रशंसादिनिराहारादिदानप्र हांसनेः यदुत यदि प्रवदयेिष्वपि गृहेषु सक साधार समस्तसंपतेषु कलिकाल कवलितशक्तियतयो न प्राप्स्यन्ति आदारादिक यास्यन्ति अन्वेषीविज्ञानापण का लकम् । ये तुच्का वराका अल्पशक्तयो भवन्ति तेऽल्पेन व्याजेनात्मानं मुनयो मोचयन्ति इत्येवमादियोस्त्ास्यमुखमालिका [च] सकाविरुधादि द्याहारादिदाने प्रवर्तयन्ते बहुकं जनं लोकं श्रावकं यया नरूक च । श्यमत्र जावना । तेहि दुर्गतिगर्तप्रपतनानिमुखीभूताः सन्तो यथा कथंचिदेवा हारार्थपरान् विप्रतार्य दुर्गतौ पातयन्तीति गाथाद्वयार्थः । ये तावदिहलोकस्यैवैककस्य वाञ्चावन्तः परप्रतारणयणास्तेषामियं गतिः । ये तु सर्वशक्तिविकव्रतया सम्यगनुष्ठानं कर्तुमशकास्तथापि मनागुरुविया परप्रोकमपि पाि तैः किं कर्तव्यमित्याह ॥
होवसायापतो सरीरदे वलया व असमत्या | चरणकरणे सुके, सुरूं मग्गं परूवेज्जा |
For Private & Personal Use Only
www.jainelibrary.org