________________
उपाय भनिधानराजेन्डः।
उप्पायच्नेयण स्वानाविकश्च द्विविध उत्पादः । एकः समुदयकृतः प्राक् प्रति
दयः कथयन्ति । तेषां मत एकतन्वादिविभागेन खण्डपटोपादितावयवारग्धो घटादिवत् । अपरश्चैकत्विकोऽनुत्पादितामू
त्पत्तिः कथं जाघटीति प्रतिबन्धककालभावस्यावस्थितावयवतिमद्न्यावयवारब्ध आकाशादिवत् । आकाशादीनां च प्रया
संयोगस्य हेतुताकल्पने महागौरवात् । तस्मात् कुत्रचित्संयोणामवगाहो घटादिषव्यनिमित्तोवगाहनादिक्रियोत्पादो नियमा- गात् कुत्रचिब्भिागाइयोत्पादकता मन्तव्या । तदा विभागदनेकान्ततो प्रवेत् । अवगाहकगन्तुस्थातव्यसन्निधानतोऽस्थिर
जपरमाणूत्पादोऽप्यर्थतः सिकः स्यात् संमतिशास्र इत्थं धर्माधर्मायवगाहनगतिस्थितिक्रियोत्पत्ति निमित्तभावोत्पत्तिरि
सूचितमस्ति। तदुक्तम् । “दव्वंतरसंजोआहि,केवि दविपस्स त्यभिप्रायः ॥ सम्म ॥(आगासशब्द तत्प्रादेशिकिता दर्शिता)
बिति उप्पायं । उप्पायं वा कुसला, विभागजाशं न इच्छंति
॥१॥ अणुप्रत्तपहिं प्राररू-दब्वे तिअणुप्रति निदेसो। ततो अथोत्पादस्य द्वितीयनेदं कथयन्नाह ॥
अ पुण विभत्ते , अणुत्ति जाउ आओ अणू होर ॥२॥ विश्रमा हि विना यत्नं, जायते विविधः स च ।
प्राभ्यां गाथाभ्यां भावार्थोऽवधार्यः । यथा परमाणोरुत्पादः तत्राघचेतनस्कन्ध-जन्यः समुदयोऽग्रिमः ।। २० ॥ एकत्वजन्यस्तथा येन संयोगेन स्कन्धो न निष्पचते एतारशो सचित्तमिश्रजश्चान्यः, स्यादेकत्वप्रकारकः ।
धर्मास्तिकायादीनां जीवपुऊलयोस्संयोगस्तद्वारा यश्च संयुक्तशरीराणां च वर्णादि, सुनिर्धारो नवत्यतः॥१॥
व्योत्पादोऽसंयुकावस्थविनाशपूर्वका तथा जुसूबनयाभि
मतो यश्च क्षणिकपर्यायःप्रथमद्वितीयसमयादिब्यवहारहेतुमिश्रसाख्यो द्वितीय उत्पादः । विश्रसाशब्दस्य कोऽर्थः सहज
स्तदूद्वारा यश्चोत्पादश्च तत्सर्वमेकत्वं झेयम् ॥ २२ ॥ अत्र न विना यलमुत्पद्यते यः स विश्रसोत्पादः । सोऽपि पुनर्विविधो
किंचिद्विवादस्तत्र श्लोकमाह । स्कन्धहेतुं विना यः संयोगपरविप्रकारः । एकस्तत्र समुदयजनितः द्वितीय एकत्विकः । उक्तंच
योगेन धर्मास्तिकायादीनां यश्चोत्पादः तथाच क्षणिकपर्याये "साहाविमो वि समुदय कमवणुमत्ति प्रोत्य होजाहि" तत्रा प्रथमद्वितीयादिष्व्यव्यवहारहेतवस्तद्वारा य उत्पादः तत्सपि तयोर्द्वयोर्मध्य प्रायः समुदयजनितो विश्रसोत्पादः अचेतन
र्वमेकत्वं कथ्यते तत्र न कोऽपि विसंवाद इति ॥२३॥ पुनर्भेदं स्कन्धजन्यः समुदयः कथितः । अनादीनां समुदयपुन मानां
कथयन्नाह (उत्पादेति) ननु धर्मादेरुत्पादः परप्रत्ययो भवेत् यथोत्पादः ॥२०॥ तथा पुनर्वितीयः सचित्तमिश्रजः शरीरवी
अपि पुनर्निजप्रत्ययाद्भवेदन्तर्नययोजनां ज्ञात्वा इति । भावादिकानां निर्धारो शेयः। सचित्ताः पुद्रला वर्णादीनां तया तयाकारवादिपुद्रवानां परिणत्या परिणतानामेकत्वप्रकारकपकता
र्थस्त्वयम् धर्मास्तिकायादीनामुत्पादो नियमेन परप्रत्ययः स्वोरूपेण परिगतः। अनेकेषां वर्णादीनां संगतानां परस्परमुत्पाद.
पष्टभ्य गत्यादिपरिणतजीवपुलादिनिमित्त उक्तः । य उभयधारया पिएमीनूतानामवयवानामवयविधर्मत्वेन देहदृश्याकारजू
जनितस्स चैकजनितोऽपि भवेत् । ततस्तस्य निजप्रत्ययतानामणूनां शरीरादि सुनिर्धारो भवति । देहादिपिएमानां (सु)
तापि कथयितुं युक्ता निश्चयव्यवहारावधारणात् । अयमर्थः । अतिशयेन निर्धारो वपुरूपावस्थत्वं संपद्यते । तथाच प्रज्ञापनायां
"पागासाहयाणं, तिराहं परपचओ नियमा" इति सम्मतिस्यानाङ्गेच “तिविहा पुग्णता पन्नत्ता तंजहा पओगपरिणता १.
गाथायामकारप्रश्लेषतया वचनान्तरेण कृतोऽस्ति वृत्तिकामीससा परिणता २, वीससा परिणता ३," तत्र च प्रयम
रेण तमर्थमनुस्मृत्यहापि लिखितोऽस्ति तस्माद्धर्मास्तिकायाप्रयोगपरिणताःपुनाये जवन्ति ते जीवप्रयोगेण संयुक्ताः शरी
दीनामुत्पादो नियमात्परप्रत्यय एव । सोऽपि स्वोपष्टभ्य ग" रादयः सचित्ताः१तया मिश्रपरिणताश्च ते ये जीवेन पदमा । त्यादिपरिणतजीवपुफलादिनिमित्तः उभयजनितोऽप्येकजनिमुक्ताः कलेवरादयः पुनश्च. विश्रसा परिणताः स्वनावेन परि- तोऽपि स्यात् । तस्य च निजप्रत्ययताप्यन्तनयवादेनोक्तास्ति णताः यथाऽन्द्रधनुरादयः ३ एवं च सत्यत्र विश्रसास्यस्य नेद
भावना चेत्थ शेया ॥50 ए अध्या०॥"उप्पादलक्खणं अस्य स्वनावजनितस्य दैविध्य प्रदर्शितम् । अचेतनस्कन्धजन्यस-1
पि तवषवहारितं अणप्पियववहारियंति वा विसिसा दिटुंति मुदायाख्याप्रथमस्तत्रसचित्तमिश्रजन्यैकत्वप्रकारकारीरादिवर्णा वा एगट्ठा तविवरीतमितरं । तत्थ अपि तंजहा पढमसमयदिसुनिर्धारसंझो द्वितीयः। अत्रायं विशेषः स्वानाविके परिणमनेऽ सिको सित्तणेण उप्पन्नो अणपितो जोजणभोवणउपपत्ता चित्तपुरवायत्नसाध्यव्यवहार उपदिष्टः । इह तु द्वयमपि ॥२१॥ आ००१ अविशेक त्रीयिजीवभेदे च । प्रज्ञा०प० । पुनर्जेदं दर्शयन्नाह ॥
औत्पात-न० उत्पाते जवमौत्पातम्। पांशुवृष्ट्यादौ, आक। यत्संयोग विनैकत्वं, तद्रव्यांशेन सिकता ।।
कपिहसितादौ, सूत्र.२१०२०। यथास्कन्धविनागाणोः, सिमस्यावरणतये ॥ १२॥ नप्पायग-नुत्पातक-त्रि उत्पातयति उत्पातं जनयति-उद्-पत्स्कन्धहेतुं विना योगः, परयोगेण चोङ्गवः ।।
णिच-एबुब् उत्पातजनके, कर्कपतनशीले च । वाचः। कणे क्षणे च पर्याया-धस्तदेकत्वमुच्यते ॥ २३ ॥
उत्पादक-त्रि नद्-पत्-एबुब् उत्पादनकर्तरि, स्त्रियां टापि
अत इत्वम् । उत्पादिका उत्पादकस्त्रियाम् हिलमोचिकायां शब्दा नत्पादो ननु धर्मादेः, परप्रत्ययतो जवेत् ।।
त्रि. पुत्तिकायाम, देहिकानामकीटे च स्त्री० । पितरि, पुं० निजप्रत्ययतो वापि, ज्ञात्वान्तनय योजनाम् ॥ २४ ॥
कर्क स्थिताः पादा अस्य कप् । अष्टापदे शरभाये गजाराती नाशोऽपि द्विविधो शेयो रूपान्तरविगोचरः॥
पाभेदे, तस्य पृष्ठस्थचतुश्चरणत्वाईपादत्वम् ।घाच०श्रीन्छिसंयोयं विना विश्रसोत्पादो यद्भवेत्तदेकत्वं शेयम् । तदेवै
यजीषनेदे च । ये मि नित्वा समुत्तिष्ठन्ति दीर्घाः "पाणासीयाकत्वं व्यांशेन द्रव्यविभागेन सिद्धता नाम उत्पन्नत्वं क्षेयम् ।
कुंथूउप्पायगदीद गोम्मि सिसुणागो" व्य० प्र० ० । नि. यथा द्विप्रदेशादिस्कन्धविभागेनाणोः परमाणोर्द्रव्यस्योत्पादः।
चू० । प्रज्ञान तथा आवरणक्षये कर्मविभागे जाते सति सिद्धस्य सिद्धप-जप्पायच्यण-उत्पादच्छेदन-न० उत्पादो देवत्वादिपर्यायायोयस्योत्पाद इति । अवयवयोगेनैव व्यस्योत्पत्तिर्भवति। न्तरस्य तेन वेदो जीवादिषव्यविनागः उत्पादच्छेदनम् । ग्दनपरन्तु विभागेन व्यस्योपतिर्न भवति इत्थमेके नैयायिका- दे, स्था०५ गई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org