________________
(८६२) नप्पाय अभिधानराजन्नः।
उपाय रक्तपभारुणं साभ्यं नन्नः कुन्धार्णवोपमम् । सरितां चाम्बुस- वीभ्याम् । इष्टः सौम्यैरशुनैर्विप्रयुक्तो लोकानन्दनं कुरुतेऽतीव शोषं दृष्ट्वा ग्रीमे शुनं वदेत् ॥ शक्रायुधपरीवेषविद्युच्नुष्कविरो- चन्छः ।। पित्र्यमैत्रपुरुहूतविशास्त्रात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः । हणम् । कम्पोद्वर्तनवैकृत्यं रसनं दरणं कितः॥ सरोनादपानानां दक्विणन न शुजोहितकृत्स्यात् यधुदक चरति मध्यगतो वा ॥ वृरूपूर्वतरणप्लवाः । सरणं चार्जिगेहाणां वर्षासु न भयावहम् ॥
परिघ शति मेघरेखा या तिर्यग्नास्करांदयेऽस्ते वा । परिधिस्तु दिव्यस्त्रीनूतगन्धर्व विमानादत्तदर्शनम् । नक्कत्राणां ग्रहाणां व
प्रतिसूर्यो दणमस्त्वृजुरिन्द्रचापनिभः ॥ उदयेऽस्ते वा भानोयें दर्शनं च दिवाम्बरे ॥ गीतवादित्रनिर्घोषा वनपर्वतसानुषु । स
दीर्घा रश्मयस्तमोघास्ते । सुरचापखएममृजयद्, रोहितमैरास्यवृकिरपां हानिरपापा शरदि स्मृताः ॥ शीतानीलतुषारत्वं न
वतं दीर्घम।। अस्तिमयात्सन्ध्या व्यक्तीलता न तारका यावत्।
तेजःपरिहानिमुखाद्भानारकोंदर्य यावत् । तस्मिन् सभ्यार्दनं मृगपकिणाम् । रकोयवादिसत्वानां दर्शनं वागमानुषी ॥
काले चिरेतैःशुभाशुभं वाच्यम् । सर्वैरतैः स्निग्धैः सद्यो वर्षदिशो धूमान्धकाराश्च सनभोवनपर्वताः । उचैः सूर्योदयास्तौच
भय रुकैः॥ अच्चिन्नः परिघो वियश्च विमलं श्यामामयखा रवेः, हेमन्ते शोभनाः स्मृतानमाहिमपातानिलोत्पाता विरूपाचुतदर्शनम्।
स्निग्धा दीधितयः सितं सुरधनुर्विाञ्च पूर्वोत्तराः । स्निग्धो मेघकृष्णाअनाभमाकाशं तारोल्कापातपिञ्जरम।। चित्रग!जवाःस्त्रीखुगोजाश्च मृगपक्किषु। पत्राङ्करन्नतानां च विकाराः शिशिरे
तरुर्दिवाकरकरैरालिङ्गितो वा यदा, वृष्टिः स्याद्याद वार्कमस्त
समय मेघो महाश्वादयेत् ॥ स्खएको वक्रः कृत्स्नो हस्वः काकाशुभाः ॥ ऋतुस्वभावजा होते दृष्टाः स्वतौ शुभप्रदाः । ऋतोरन्यत्र चोत्पाता धास्ते नृशदारुणाः॥ उन्मत्तानां च या गाथाः शिशूनां
चैा चिट्ठविकः। यस्मिन् देशे रुकवार्कस्तत्र बनावःप्रायोराज्ञः। भाषितं च यतू । स्त्रियो यश्च प्रनाषन्ते तस्य नास्ति व्यतिक्रमः॥
वाहिनी समुपयाति पृष्ठतो मांस खगगणो युयुत्सुतः । यस्य पूर्व चरति देवेषु पश्चागत मानुषान् । नाचोदिता वाग्वदति
तस्य बसविरुवो महान्, अग्रगैस्तु विजयो विहङ्गमैः । भानोरुसत्या ोषा सरस्वती ॥ उत्पातान् गणितविवर्जितोअप बुवा दये यदि वास्तमये, गन्धर्वपुरप्रतिमाध्वजिनी । बिम्बं निरुणकि विण्यातो भवति नरेन्द्रवहभश्च । एतन्मुनिवचनं रहस्यमुक्तं य- तदा नृपतेः, प्राप्तं समर सजयं प्रवदेत् ॥ शस्ताशान्तधिजमृगज्ञात्वा जवति नरस्त्रिकालदी (४६०) दिव्यान्तरिकाश्रय- घुष्टा, सन्ध्या स्निग्धा मदुपवना च । पांशुध्वस्ता जनपदनाशं. मुकमादी मया फलं शस्तमशोजनं च । प्रायेण चारषु समागमे धत्ते रुकारुधिरनिना वा ॥ यद्विस्तरेण कथितं मुनिनिस्तदषु युकेषु मार्गादिषु विस्तरेण ॥ भूयो वराहमिहिरस्य न युक्तमे- स्मिन् सर्वे मया निगदितं पुनरुक्तवर्जम् । श्रुत्वापि कोकिलरुतं तत् कर्तु समासकृदसाविति तस्य दोषः । तज्जैन धाच्यमिदमेव वनिचुग्विति यत्तत्स्वभावकृतमस्य पिकं न जेतुम् । ४७ अ०। फबानुगीतिर्य हर्दिचित्रकमिति प्रथितं वराङ्गम् ॥ स्वरूपमेव पवमन्येऽप्युत्पाताः सन्ति विस्तरजयान्नोक्ता उत्पातविशेषे मङ्गसस्य तत्प्रकीर्तितानुकीर्तनम् । अवीम्यहं नदिदं तथापि मेऽत्र सकर्मवर्जनव्यवस्थादेशनेदेनाचारजेदेन चावगन्तव्या पीयूषधावाच्यता । उत्तरवीथिगता द्युतिमन्तः, केमसुनिवशिवाय सम- रायाम् अत्यावश्यककार्ये परिहारस्तत्रोक्तः ज्योतिर्निबन्धे । स्ताः । दकिणमार्गगता द्युतिहीनाः, क्षुद्भयतस्करमृत्युकरास्ते॥ दिनानि पञ्चवसिष्ठ-स्त्रिदिन गर्गस्तु कौशिकस्त्वेकम् । यवनाचाकोष्ठागारगते नृगुपुत्रे पुष्यस्थे च गिराम्प्रनविष्णौ । निवैराः र्य्यस्य मते पञ्चमुहूर्ताश्च दूषयति ॥ उत्पातेन ज्ञापिते च । कितिपाः सुखभाजःसंहृष्टाश्च जना गतरोगाः॥पीडयन्ति यदि- ज्यो। वाच। कृत्तिका मघां रोहिणी श्रवणमैन्द्रमेव वा । प्रोज्जयसूर्यमपरे ग्रहा. नत्पाद-पुं०-उत् पद्-घश्-उत्पादनमुत्पादः । कार्यस्योत्पत्तिहेतुस्तदा, पश्चिमादिगयनेन पीड्यते ॥ प्राच्यां चेवजवदवस्थिता जूते कार्यविशेष, विशे। प्रादुर्भावे, सूत्र० १ श्रु०१ अ०। दिनान्ते, प्राच्यानां भवति हि विग्रहो नृपाणाम् । मध्ये चेद्भवति
अयोत्पादस्य नेदान्कथयन्नाह । हि मध्यदेशपीमा, रुकैस्तैर्न तु रुचिरैर्मयुखवद्भिः ।। दकिणां क- प्रयोगविश्रसाच्यां स्या-दुत्पादो द्विविधस्तयोः । दुरजमाश्रितैस्तुतै-दविणापयपयोमुचां क्यः । हीनरूकतनुनिश्च
आद्योऽधिशको नियमात्समदायविवादजः । १५॥ विग्रहः स्यूलदेवकिरणान्वितैः शुजम् ।। उत्तरमार्गेस्पटमयुखाः
सत्पादो द्विविधो द्विप्रकारोऽस्ति । काज्यां द्विविधः प्रयोगविश्रशान्तिकरास्ते सन्नृपतीनाम् । ह्रस्वशरीराजस्मसवर्णा, दोषकराः
साज्याम् । एकः प्रयोगजनित उत्पादः । १ । अपरो विश्रसा जस्युर्देशनृपाणाम् ॥ नत्राणां तारकाः सग्रहाणां, धूमज्वाला
नित उत्पादः।श पुनस्तयोर्द्वयोर्मध्ये आद्योऽविशुको व्यवहारोविस्फुलिङ्गान्विताश्चेत् । आलोकं वा निर्निमित्तं न यान्ति.
त्पन्नत्वात् । स च निर्धारणनियमात्समुदायवादजनितो यत्नेन कृत्वा याति ध्वंसं सर्वबोकः स नूयः ॥ दिवि भाति यदा तु
अयवयसंयोगेन सिकः कथितः । तथा च सम्मतितकें । हिनांशुयुग, द्विजवृफिरतीव तदाशु गुना । तदनन्तरवर्ण
उप्पाओ दुवियप्पो, पोगजणिो य विस्ससा चेव । रणोऽर्कयुगे जगतः प्रनयत्रिचतुःप्रभृति ॥ मुनीननिजितं धुर्व मघवतश्व नंसं स्पृशन् । शिखी धनबिनाशकृत् कुशन
तत्य उ पोगजणिओ, समुदयवाओ अपरिसच्चा ॥२॥ कर्महा शोकदः । शुजङ्गनमय स्पृशेद्भवति वृष्टिनाशो ध्रुवं
भेद उत्पादः पुरुषतरकारकव्यापारजन्यतया अध्यक्वानुमानावयं ब्रजति विद्रुतो जनपदश्च वालाकुलः || प्रागबारेषु चरन्
ज्यां तथा तस्य प्रतीतेः पुरुषव्यापारोऽन्वयव्यतिरेकानुव्यवधारविपुत्रो, नकत्रेषु करोति च वक्रम् । उर्मिकं कुरुते भयमुन मि
यित्वेऽपि शब्दविशेषस्य तदस्य तदजन्यत्वे घटादरपि तदजन्यत्राणां च विरोधमवृष्टिम् ।। रोहिणी शकटमर्कनन्दनो, यदि भि
ताप्रशक्तेर्विशेषाभावात् । प्रत्यभिज्ञानादेश्च विशेषस्य प्रागेव निनत्ति रुधिरोऽयवा शिखी। किं वदामि यदनिष्टसागरे, जगदशे
रस्तत्वात् । तत्र प्रयोगेण यो जनित उत्पादो मूर्तिमद्न्याषमुपयाति संवयम् ।। उदयति सततं यदा शिखी, चरति भच
रब्धावयवकृतत्वातत्स समुदयवादः। तथा जूतारब्धस्य समुदाया
त्मकत्वात्तत पवासावपरिशुरूः सावयवात्मकस्य तत्स्थस्य क्रमशेषमेव वा । अनुजवति पुराकृतं तदा, फरमानं सचरा
वाच्यत्वेनाभिप्रेतत्वात् । चरं जगत् ॥ धनुःस्थायी रूको रुधिरसदृशः क्षुद्भयकरो, वझोद्योग चन्छुः कथयति जयं ज्यास्य च यतः । अवाक् गृङ्गो गोनो,
विरसा जनितोऽप्युत्पादो द्विविध इत्याह । निधनमपि शस्यस्य कुरुते, ज्वसन्धमायन् वा नृपतिमरणायैव
सानाविओ वि समुदाय कोवएगति जबहोजाहि । भवति ।। स्निग्धः स्यूलः समगृङ्गो विशामस्तुश्चोदग्विचरनाग-1 आगासाईयाणं, तिएहं परपच्चो णियमा ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org