________________
( ८६१ ) अभिधानराजेन्द्रः |
उपाय
यानत्रेरुत्पातान्, गर्गः प्रोवाच तानहं वक्ष्ये । तेषां सोऽयं, रम्यमुत्पातः ॥ अपचारेण नराणामुपसर्गः पापस याद्भवति । संवन्ति दिव्या तरी माता ॥ मनुजानामपचार(दपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत । दिव्यं ग्रहकेवैकृत-मुल्कानिर्घातपचपरिवेषाः । गन्धर्वपुरपुरन्दर चापादि पदान्तरित नीम चरस्थिरभयं तामिमुपैति । भारतको शवादनपुरदारपुरोहितेषु केषु पाकमुपयाति देवं परिनृपतेः । देवताका युगकेतुनप तनानि ॥ संपर्यासनसादन-सङ्गाश्च नृदेशपशुभेदाः । ऋषिधम्र्मपितृ द्विजातीनाम् ॥ षोकपाल पशूनामनिष्टं तत् । गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं
लोकानाम् ॥ स्कन्दविशखसमुत्यं मामकान नरे न्द्राणाम् । वेदव्यासे मन्त्रणि विनायके वैकृते चमूनाये ॥ घातरि विश्वकर्मणि लोकानावाय निर्दिश्म । देवकुमारकुमारीवनितायेषु वैकृतं यत्स्यात् ॥ तन्नरपतेः कुमारककुमा •रिकारीपरिजनानाम | र पिशासानानामेतदेव निर्दे श्यम् । मासैश्वाप्यष्टानिः सर्वेषामेव फलपाकः ॥ राष्ट्रे यस्यानग्निः प्रदीप्यते दीयते च नेन्धनवान् । मनुजेश्वरस्य पीमा तस्य राष्ट्रस्य विज्ञेया ॥ जमांसाज्यलने नृपतिः प्रहरणे रणो रौद्रः । सैन्यग्रामपुरुषे च नाशो वह्नेर्भयं कुरुते ॥ प्रासादनवनतेोरण- केत्यादिष्वन लेदग्धेषु । तमितो वा परमासात् परच कस्यागमो नियमात् ॥ प्रमोनिसमुत्यो रजस्तमथाहि महाभयदम् । व्यभ्रे निश्रुनाशो दर्शनमपि वाह्निदोषकरम् ॥ नगर. यक वनमा धूमाग्निचिएक शय्याम्बरमृत्युः ॥ आयुश्यलमसर्पणस्वनाः कोशनिर्गमनानि वा वैतानि यदि वायुधेऽपरावया संकुलं वदेत् । इत्यग्नि वैकृतम् । शाखामा निर्दिशे इसने देश - की रुदिते व्याधियम् । राष्ट्रविदस्व तीव कुसुमिते वाते। वृक्कात् कीरस्रावे सर्वऽव्ययो भवति ॥ मये चाननाशः संत्रासः शोणिते मधूनि रोगः । स्नेहे किनयं मयं ते सखिले ॥ मुष्कविरोदे वीर्याः शोष थे च विरुधानाम् । पतितानामुत्याने स्वयं भयं दैवजनितं च ॥ पूजितवृकेानृतौ कुसुमफलं नृपबधाय निर्दिष्टम् । धूमस्तस्मिन् ज्वाला यथा जवे नृपवधायैव ॥ सर्पत्सु तरुषु वापि जनसङ्ख्यो विनि ठिकाण वैदर्शनमः विपाकः ॥ इतिवृतम्
नालेऽजयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् । कथयतितदधिपतीनां यमलं जातं च कुसुमफलम् । श्रतिवृद्धिः शस्यानां नानाकुसुमनवो वृके। भवति हि यद्येकस्मिन् परचक्रस्यागमां नियमात् ॥ अर्धेन यदा तैलं भवति विज्ञानामतैलता वा स्यात् अन्नस्य च वैरस्यं तदा च विन्द्याद्भयं सुमहत् ॥ विकृतं कुसुमफलं वा ग्रामादयवा पुराद्वहिः कार्य्याम् । इति शस्यवैकृतम् । दुर्भिकमनावृष्टयामतिवृष्टयां कुमुद्भयं सपरचक्रम् । रोगो धनुतुननृपबधान जातायाम् ॥ शीतोष्णविपर्य्यासे नो सम्यगृतुषुपरमासानयं रोगभयं दैवजनितं च ॥ अन्य सप्ताई प्रबन्ध प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मांसा स्थिवसादिनिरकः ॥ श्राम्यहिरण्यत्य फल
वायां
विद्यात् । अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् ॥ उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः । छिद्रं वाप्यतिवृष्टौ शस्यानामीति सज्जननम् || क्षीरनृतक्षैौद्राणां द
Jain Education International
उष्पाय
चाप
नो रुधिरोणवारियां वर्षे देशाविनाशो नृपयुषम् || यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्भयमायातं चिनिर्देश्यम् ॥ व्यम्ने नभसीन्द्रधनुर्दिवा यदा दृश्यते ऽथवा रात्रौ । प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत् ॥ सूर्येन्दुपर्जन्यसमीरणानां योगः स्मृतो दृष्टिविकारका ॥ इति वृषिकृतम् । अपसर्पणा नदीनां न गरादचिरेण शुन्यतां कुरुते । शोषश्वाशोष्याणामन्येषां वा हृदादीनाम् ॥ स्नेहा सृग्मासवहाः सङ्कलकलुषा प्रतीपगाश्चापि । परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ज्वाला धूमकाथानादितोत्कानि चैव कृपानाम् । गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि ॥ तोयोत्पत्तिरखाते गन्धरसविपर्य ये च तोयानाम् । सलिलाशयविकृती या महद्भयं तत्र शुभकृत्यम् ॥ इति कृतम् । प्रसवधिकारे स्त्रीयां द्वित्रिचतुः प्रभूतिसम्प्रसूती या हीनातिरिक्तकाले च देशकुल भवति ॥ षडयोप्रमाहिषोहस्तिनीषु धमलोद्भवे मरणमेषाम् ॥ इति प्रसववैकृतम् ॥ परयोनायनिगमनं भवति तिरधामसाधु धेनूनाम् । उक्षाणां वान्योऽन्यं पिबति श्वा वा सुरभिपुत्त्रम् ॥ मासवण विद्यात् तस्मिन्निःसंशयं परागमनम् ॥ इति चतुष्पादवैकृतम् ॥ यानं वाहवियुक्तं यदि गच्छेन्न व्रजेश्व न वायुतम् । राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥ श्रनभिहि तूर्यनादः शब्दो वा ताडितेषु यदि नायात् । व्युत्पत्ती धा
परागमो नृपतिमरणं वा ॥ गीतरचतूर्यनादा नमखि यदा वा चरस्थिरान्यत्वम् || मृत्युस्तदागदा वा विस्वरतू पराभिभवः । गोलाहलवां दीपस्करविकारे । कोटुकनादे च तथा शस्त्रमयं मुनिवदम् इति निर्भया वायव्यवैकृतम् ॥ पुरपक्षिणो वनचरा वन्या वा विशन्ति । पुरं नक्तं वा दिवसचरा कपाचरा वा चरन्त्यहनि । सन्ध्या
मिमान्तो मृगा विहङ्गा था। दीप्तायां दिश्यथवा क्रोशन्तः संहता जयदाः || श्वानः प्ररुदन्त श्व द्वारे वा सन्ति जम्बुका दीप्ताः । प्रविशेन्नरेन्द्रनवने कपोतकः कौशिको यदि वा ॥ कुकुरुतं प्रदोषे हेमन्तादौ च कोकिलालाप: । प्रतिलोममएमअचराः श्येनायम्बरेनपदाः ॥ गृहकैयतोरयेषु हारे पि सङ्घसंपाताः । मधुवम] काम्मो समुङ्गभायापि नाशाय ॥ श्यनिरस्थिशवावयव - प्रवेशनं मन्दिरेषु मरकाय । पशुशस्त्रव्याहारे पर्मुनिधे ॥ इति मृगपचादिवैकृतम् ॥ की स्तनद्वाभपातनातूनां नरपतेर णम् ॥ सन्ध्याद्वयस्य दीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ । बिखानावे भूमेर्दणं कम्पश्च भयकारी ॥ पाषएकानां नास्तिकानां च शक्तः सभ्याचारोतिः कोशीयः ईयु विग्रहाकता यस्मिन् राजा तस्य देशस्य नाशः ॥ प्रहर हर बिन्धि जिंन्धीत्यायु
काष्ठामपाणयो बालाः । निद्गन्तः प्रहरन्ते तत्रापि जयं भवस्या | अङ्गारीरिक विकृताभिलेखन यस्मिद् गायकचि त्रितमथवा कये कयं याति न चिरेण ॥ बूतापटाङ्गशवलं न सन्ध्ययोः पूजितं युक्तम् नित्पच्छिखीकं च तत्क याति ॥ यातुधानेषु निर्दिशेन्नरकमा संप्राप्तम् ॥ इति शक्रम्यओदितम् ॥
नरपतिदेशविनाशे के तोरुदयेऽथवा गृहेऽकैन्दोः । उत्पातानां प्रायः स्वर्तुयत्राप्यदोषाय । ये च न दोषान् जनयन्युत्पातां स्तानृतुस्वभावान् समास के। प्रजाशनिमहीकम्पसस्यानिर्घातनिःस्वनाः परियेवरोधमरता स्वमनोदयाः ॥ मेन्योरसस्ने बहुपुष्पफलमा । गोपक्किमदवृद्धिश्च शिवाय मधुमाधवे ॥ तारोल्कापातकनुषं कपिदमकम् । अनग्निज्वलनस्कोटम एनियातम् ॥
For Private & Personal Use Only
www.jainelibrary.org