________________
(८६४) उप्पायण अभिधानराजेन्द्रः।
नप्पायपडिवाय उप्पायण-उत्पादन-नबद-पद्-णिच्-ल्युद-जनने,उत्पत्तिकरणे- शस्ता। तत्र या क्रोधादीनां क्रोधादियुतधात्रीत्वादीनां च उत्पावाच।" भवाणुवारण परिग्गडेण, उप्पायणे रक्खणसन्नि- दना साऽप्रशस्ता या तु ज्ञानादेशानदर्शनचारित्राणामुत्पादना
ओगे" उत्पादने एते विषयादिपदार्थाः कथं मिनिष्यन्तीति चि- सा प्रशस्ता । इह वा प्रशस्तया भाचोत्पादनयाधिकारः पिएमदो न्तने, उत्त० ३४ ० .
षाणां वक्तुमुपक्रान्तत्वात् । सा च षोझशन्नेदा॥4॥ नप्पायणतिरिय-नुत्पादनान्तर्य-न० उत्पादनस्याविरहे, यथा जप्पायण संपायण-णिवत्तण मो य हॉति एगट्ठा। निरयगती जीवानामुत्कर्षतोऽसंख्येयाः समयाः स्था० ५ ग०। आहारस्सिहपगया, तीए दोसा इमे होति ।।१०।। उप्पायणा-उत्पादना-स्त्री० उत्पादनमुत्पादना । मूत्रतः शुरू
उत्पादनमुत्पादना एवं संपादना निर्यर्तना च । इह च पदत्रयेऽ स्वपिएफस्य धात्रीत्वादिनिः प्रकारैरुपार्जने, प्रव०६७ द्वा।। पि-हस्वतामोकारश्च निपातःप्राकृतत्वाश्च शब्दः समुचये नवति पिं०। आप० तस्या निक्केपो यथा
स्युरेकार्था अनन्याभिधेयाः सर्वेषामेव एषामुत्पादनायोधकत्वादेनाम रणा दविए, भावे नप्पायणा मणेयव्वा । ते शब्दा इति गम्यम् । साच सचेतना चेतनाचेतनच्यादिविषयदवम्मि होइ तिविहा, जावम्मि उ सोलसपया ॥
त्वेनानेकविधेत्यत उच्यते आहारस्याशनादिरूपलकणत्वादस्य
वखपात्रादिपरिग्रहः । इह पिएमाधिकारे प्रकृताः प्रस्तुताः तदोषा उत्पादना चतुर्की तद्यथा (नामंति ) नामोत्पादना स्थापनोत्पादना व्ये व्यस्योत्पादना नावे भावस्योत्पादना च । तत्र
धिकारात (ता एत्ति ) पतस्थाः पुनरुत्पादनाया गृहस्थात्सकाशा
साधुना स्वार्थ भक्ताद्युपार्जनरूपा ये दोषा दृषणानि श्मे इति नामस्थापने क्षुले न्योत्पादना च यावन्नो आगमतो भव्यशरी
वक्ष्यमाणतया प्रत्यक्कनूता जवन्ति स्युरिति गाथार्थः । तानेवरव्योत्पावना प्रागुक्तगवेषणादिरिव नावनीया । शरीरभव्य
नामतो दर्शयन्नाह "धातीदूतिणिमित्ते, आजीववणीमगे तिगिच्या शरीरव्यतिरिक्ता तु द्रव्योत्पादना त्रिधा सचित्तज्योत्पादना
य । कोहे माणे माया, बोने इवति दस पते ॥ पुब्धिपच्गअचित्तव्योत्पादना मिश्रव्योत्पादना च । जावोत्पादना द्विधा संथव-विज्जामते य चुम्लजोगे य । उप्पायणाय दोसा, सोमसमेतद्यथा आगमतो नोआगमतश्च । तत्र आगत उत्पादना शब्दा- मनकम्मे य" | पंचा०१३ विव० । धाच्यादिव्याख्यान्यत्र । पतेऽ र्थतस्तवोपयुक्तः नोभागमतो भावोत्पादना तु ध्धिा तद्यया प्र- नन्तरोक्ता उत्पादनाया दोषाः षोश । सलकर्म वशीकरशस्ता अप्रास्ता चतत्र प्रशस्ता झानाद्युत्पादना अप्रशस्ता णम् । श्ह धात्र्याः पिरमो धात्रीपिएमः किमुक्तंजवति धात्रीत्वस्य षोमशपदा वक्ष्यमाणधात्रीदूत्यादिषोमशजेदा।
करणेन कारणेन च य उत्पाद्यते पिएमः । यस्तु दूतीत्वस्य करतत्र प्रथमतः सचित्तद्रव्योत्पादनां विभावयिषुराह ॥ नोत्पाद्यते स दूतीपिण्डः । एवं निमित्तादिष्वपि भावनीयम्आसूयमाइएहिं वालवयितुरंगवीयमाईहिं ।
विध०। उत्त। स्था० । ग० । आचा० । जीत० । सुय असामाईणं, नप्पायणया न सञ्चित्ता ।।
उत्पादनादोषेषु प्रायश्चित्तमभिधित्सुराद सुताश्चन्द्रमादीनां द्विपदचतुष्पदापदरूपाणामत्रादिशब्दः प्र.
दुबिहनिमित्ते लोने, गुरुगा माया य मासियं गुरुयं । त्येकमभिसंबध्यते सुतादीनामश्वादीनां द्रमादीनां च यथा सुहमे वयणे बहुओ, सेसे बहुगा य मूलं च ॥ संख्यमासूचादिमिरासूर्यमुपायादित्रिकमादिशब्दाद्भाटकज- निमित्तं त्रिविधमतीतविषयं प्रत्युत्पन्नविषयमनागतविषयं च । लादि परिग्रहःतथा बालचित्ततुरङ्गबीजादिभिश्च तत्र बालै के
तत्र द्विविधे निमित्त प्रत्युत्पन्नविषये च तथा लोने च प्रत्येकं चशरोमादिभेदभिश्चितो व्याप्तो बालचितपुरुषो लोमशः पुरु- स्वारोगुरुकाः । मायायां मासगुरु । सूदमे चैकित्स्ये वचनसंस्तप इति वचनात् । तुरङ्गवीजेच सुप्रसिके। श्रादिशब्दात्तदन्य- वे च प्रत्येकं अघुको मासः शेषेषु तु समस्तषत्पादनादोषेषु हेतुपरिग्रहः । या उत्पादना तथाहि केनचिनिजभार्याः कथ- प्रत्येकं चत्वारो सघवो नवरं मूल कर्मणि मूलम् । वृ०१०। मपिपुत्रासंभवे देवताया उपयादिति केनाप्यतुकालोकेन स्व- सप्पायणाए अश्ए निमित्ते चलहुं । पप्पन्ने अणागए सोनए संप्रयोगेण च सुतः पुत्रिका वा उत्पाद्यते । तथा निजघोटि- चमगुरुं । कोहे माणे चन बहुं । मायाए मासगुरुं सुहमतेशस्थि कायाः परस्य भाटकप्रदानेन परघाटकमारोप्य तुरङ्ग उत्पा- पंचराईदिया । बादरतेश्त्ये चउन्नहुं । संथवे मासाहुं । धाईहिं द्यते । एवं यथायोगं वलीवर्दादिरपि तथा जलसेकेन बी- चनहुं । जोश्यमेहुणिय.संथवे चउगुरुं मृतं वा । वयणसंथवे जारोपणेन च द्रुमवल्ल्यादिः । तत इत्थं या द्रुमादीनामुत्पाद- मासबहूं। मूढकम्मे मूत्रं । सेसेसु च ननदं उप्पाणा पं० चूछ । ना सा सचित्तद्रव्योत्पादना । संप्रत्यचित्तद्रव्योत्पादनां मिश्र- ( जीतकल्पानुसारेणाचामाम्झं आयविवशब्दे चैतत्स्पष्टीकृतम) द्रव्योत्पादनां च प्रतिपादयति ।
उपायणाविसोहि-उत्पादनाविशच्छि-स्त्री० उत्पादनादोषे पिकणगरययाइयाणं, जहिधानविहिया ।
एमचरणादीनां निर्दोषतारूपे उत्पादनाया वा निर्दोषतासकणे सचित्तमोसाउभंडाणं, सुपयाकया न जुप्पत्ती॥ | विशुक्रिभेदे, स्या० ३ ग०। कनकरजतादीनां सुवर्णरुप्यताम्रादीनां यथेष्टधातुविहिता उप्पायणोवघाय-उत्पादनोपघात-पुं. उत्पादनयोपघातः पिपमायथा या यस्यष्टोऽनुक्कापिलाहादिधातुस्तस्मात् विहिता कृ- | देरकल्पनीयताकरणं चरणस्य वा शवनीकरणमुत्पादनोपघातः । ता या उत्पत्तिः सा अचित्ता अचित्तद्रव्योत्पादना । तथा च उद्गमस्य वा पिण्डादिप्रसृतरुपघातो धात्रीत्यादिनिपुएतोत्पाद्विपदादीनां दासादीनां सभामयानां सालंकारादीनां चेतन- दनोपघातः।धाञ्यादिदोषलक्षणया उत्पादनया चारित्रस्य विराप्रदानेन या कृता श्रात्मीयत्वेनोत्पत्तिः सा मिश्रा मिश्रद्रव्यो
धनरूपे धाच्यादिनिः पोमानिरुत्पादनादोषैर्नक्तपानोपकरणोत्पादना । तदेवमुक्ता द्रव्योत्पादना । संप्रति भावोत्पादनामाह
पानामरुतासरणे वा अपघातभेदे, स्था०१० ।। जावे पसत्य इयरा, कोहा उप्पायणा न अपमत्था । । उप्पायपभिवाय-उत्पादप्रतिपात-पुं-विभागतो देशतो वा ककोहाइ जहा धायई-णंच नाणाइ न पसस्था । स्यचिद्वस्तुनो दृष्हिान्युभये, विपा० अ० । यथा अवधिज्ञानजावे नावविषया उत्पादना द्विधा तद्यया प्रशस्ता इतरा अप्र- स्य। "बाहिरलंभो भजा," दव्वे खत्त य कालनावे य । -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org