________________
(८५६) अभिधानराजेन्द्रः ।
उपपत्तिया
प्रसवसमये प्रातरादित्यविम्बमिव दश दिशः प्रकाशयन्नजायत परमसूनुस्तस्य च दौहृदानुसारेण अभय इति नाम चक्रे सोsपि चाजयकुमारो नन्दनवनान्तर्गतकल्पपादप ष तत्र सुखेन परिवर्द्धते शास्त्रग्रहणादिकमपि यथाकालं कृतवान् । अन्यदा च स्वमातरं पप्रच्न मातः ! कथं मे पिताऽभूदिति ततः सा कथयामास मूलत आरज्य सर्व्वं यथावस्थितं शान्तं दर्शयामास च खितान्यहराणि । ततो मातृवचनतापर्यायगमारायचगमता ज्ञातमभयकुमारेण यथा मे पिता राजगृहे राजा वर्तते इति एवं च ज्ञात्वा मातरमभाणीत् व्रजामो राजगृहे सार्थेन सह वयमिति । सा प्रत्यवादीत् वत्स ! यद्भणसि तत्करोमीति ततोऽभयकुमारः स्वमात्रा सह सार्थेन समं चलितः प्राप्तो राजगृहस्थ बहिः प्रदेश ततोऽनयकुमारस्तत्र मातरं विमुच्य किं प्रवर्तते संप्रति पुरे कथं वा राज्ञा दर्शनीय इति विचिन्त्य राजगृहं प्रविष्टः । तत्र पुरःप्रवेशे एव निर्जलकूपतटे समन्ततो लोकः समुदायेनावपूर्ण चाकुमारेण कि मित्येष लोकnaareeः ततो लोकेनोक्तम् । अस्य मध्ये राज्ञो
त्याजरणमास्ते तयो नाम त स्थितः स्वहस्तेन गृह्णाति तस्मै राजा महती वृद्धिं प्रयच्छतीति तत एवं श्रुते पृशः प्रत्यासयो राजनियुक्ताः पुरुषाः तैरप्येवमेव कथितं ततोऽजयकु मारणोक्तमहं तटे स्थिती गृहीष्यामि राजनियुक्तः पुरुषैरुक्तं गृहाण त्वं यत्प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते ततोऽजयकुम्प रंग परिचितमल्याभरणं । सम्य तत आगोमा संलग्नं तत्तत्र ततस्तस्मिन् शुष्के मुक्तं कूपान्तरात्पानीयं भृतो जोग परिपूर्णः स कूपः तरति योपरि खोल्यारणः शुष्कगो मवस्ततस्तदस्थेन सता गृहीतमङ्गल्याभरणमजकुमारेण कृत
"
नन्दकोमल होकेन निवेदितं राहो राजनियुक्तेः पुरुराकारितोऽजयकुमारो राज्ञा, गतो राज्ञः समीपं मुमोच पुरतो. व्याभरणं पृष्टश्च राज्ञा वत्स ! कोऽसि त्वम् । अभयकुमारेणोक्तम् । हेदेव ! युष्मदपत्यं राजा प्राह कथम् । ततः प्राक्तनवृत्तान्तं कथि तवान् ततो जगाम महाप्रमोदं राजा चकारोत्सङ्गे अभयकुमार चुम्बितपासने शिरसि पृथ्ध श्रेणिकेनाभयकुमारो सकते माता वर्तते देव ! बहिः प्रदेशे ततो राजा सपरिच्छदः तस्याः सन्मुखमुपागमत् । अभयकुमारश्चाग्रे समागत्य कथयामास सवे नन्दायाः ततः सात्मानं मएकयितुं प्रवृत्ता निषिका व अनकुमारेण मातर्न कम्पते खीणां निजपादितानां नि पतिदीनमन्तरेण भूषणं कर्तुमिति समागती राजापपात राह पादयन् सन्मानित पणादिदानेनातीय राज्ञा सस्ने प्रवेशिता महाविनृत्या नगरं सपुत्रा स्थापितश्चाभयकुमारोऽमा. त्यपदे पति अजयकुमारस्योत्पत्ति की बुद्धिः ॥ ४॥
था (पत्ति ) पटोदाहरणसद्भावना द्वौ पुरुषौ एकस्य श्राच्छादनपटः सौत्रिको ऽपरस्योसमयः तौ च सह गत्वा युगपत्स्नातुं प्रवृत्तौ तत्रोपमयपटस्वामी स्वपदं विमुच्य द्वितीसकसीपित्वा गन्तु प्रस्थितो द्वितीयो वाचते स्वपन प्रयच्छति ततो राजकुले च व्यवहारो जातः ततः कारणयोरपि सिरसी कंकतिकावलेखिते ततो चलेने कृते सति ऊमयपटस्वामिनः शिरसः ऊर्णावयचा विनिर्जग्मुः ततो ज्ञातं नूनमेन सीषिकपटस्य स्वामीति निगृहीतोऽपरस्य समर्पितः सौचिकपटः कारणिकानामीत्य०. त्तिकी बुद्धि (सरइति ) सरोदाहरणंतद्भावना कस्यचि त्पुरुषस्य पुरोषमृत्सृजतः सररो गुदस्याधस्ताद्विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान् ततस्तस्यैवमजायत शङ्का नूनमुदरे मे
Jain Education International
उप्पत्तिया
सरदः प्रविष्टः ततो गृहं गतो महतीमधृतिं कुर्व्वन्नऽतीव दुर्बलो बभूव वैद्यं च पप्रच्छ वैद्यश्च ज्ञातवानसंभवमेतत् केवलमस्य कथंचिदाशङ्का समुदयादि ततः सोमादीन् यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलफिरोमि तेन प्रतिपन्नं ततो वैद्यो विरेचकौषधं प्रदाय तस्य लाक्षारससरितं कृत्वा सर घटे प्रक्षिप्य तस्मिन् परे पुरीषोत्स कारितवान् ततो वैद्येन दर्शितः तस्य पुरीपखति घंटे सरटो व्यपगता तस्य सर्वा शङ्का जातो बलिष्ठशरीरो वैद्यस्यौत्पत्तिकी बुद्धिः ॥ ६ ॥
66
33
(कायास) काफीदाहरणं तावना बेचारे नगरे केनापि सौगतेन कोऽपि खेतपरक पृष्ठ भो ! सर्वा किल तचान्तापुत्रकाका सूर्य तत्कथय कियन्तो अन पुरे बसन्ति वायसाः ततः क्षुल्लकश्चिन्तयामास शठोऽयं प्रतिशटाचरणेन निलडनीयः ततः स्वबुद्धियशात्वं पठितवादसट्ठि कागसहस्सा, इह यं छिन्नायडे परिवसति । जह ऊणगयं वसिया, अभदिया पाहुणा श्राया ततः स भिक्षुः प्रत्युत्तरं दातुमशक्नुवन लकुडाहतशिरस्क इस शिक यमानो मीनमाधाय गत इति बुझफस्योत्पत्तिकी बुद्धिः ॥ श्रथवा श्रपरो वायसदृष्टान्तः कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्ध्या पृष्टो भोः क्षुल्लक ! किमेष काको विष्ठामितस्ततो विक्षिपति क्षुलकोऽपि तस्य दुष्टबुद्धितामवगम्य तन्मर्म्मवित् प्रत्युतरं दत्तवान् युष्मत्वा च जले ले च सर्वज व्यापी विष्णुरभ्युपगम्यते ततो यौष्माकीणं सिद्धान्तमुपश्रुत्य पोऽपि पायसोऽचिन्तयत् किमस्मिन पुरीचे समस्ति विष्णुः किं वा नेति ततः स एवमुक्तो वाणाहतमर्मप्रदेश व घूर्णितचे तनो मौनमचलम्य रूपा धूमायमानो गतः इति शुनकस्यीत्पत्तिकी बुद्धिः ॥ ७ ॥
(उधारेति) उच्चारोदाहरणं तद्भावना कचित्पुरेकोऽपि रजातीयः तस्य भार्या अभिनवयौवनोद रमणीया लोचनयुगलच क्रिमावलोकनमहाभल्लीनिपातनताडितसकलकामिकुरङ्गहृदया प्रवलकामोन्मत्तमना आखीत सोध्दा विजातीयतया भार्यया सह देशान्तरे गन्तुं प्रवृत्तोऽपान्तरात्रे च धूर्तः कोऽपि पथिको मिलितः । सा च धिग्जातीया जाय तस्मिन् रति बरुवती ततो धूर्तः प्राह मदीया एषा नार्या धिरजातीय प्राद महति ततो राज व्यवहारो जातः । ततः कारणिकैर्द्वयोरपि पृथक कृत्य ह्यस्तनदिननुक्त आ हारः पृष्टो विजातीयेनोकं मया ह्यस्तनदिने तिला प्रतितास्तकार्यया च । धूर्तेनान्यत्किमपि उक्तं ततो दत्तं तस्याः कारणिकैर्विरेकोषधं जाता विरेको दृष्टाः पुरीषान्तर्गतास्तिला दत्ता सा धिरजाती यस्य निर्धाटितो धूर्तश्च। कारणिकानामौत्पति की बुद्धिः
गपति) गजोदाहरणं तद्भावना वसन्तपुरे नगरे कोडवि राजा युद्धातिशयस मन्त्रिषमाणः चतुष्पथे तिनमा ज्ञानस्त बन्धयत्या घोषणामी करत योऽमुं दस्तिनं सोय ति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति इमां घोषणां श्रुत्वा कचिदेकः पुमान्तं हस्तिनं महासरसि नावमारोपयामास तस्मिंश्रारूढे यावत्प्रमाणा नौर्जले निमग्ना तावति प्रमाणे रेखामदात् ततः समुत्तारित हस्ती त प्रति कल्पना जस्ते च तावत्प्रविप्ताः यावत् रेखां मर्यादी कृत्य जले निमग्ना नौस्ततस्तालिताः सर्वे ते पाषाणाः कृतमेकत्र पत्रपरिमाणं निवेदितं राज्ञे देव तावत्पन्नपरिमाणो हस्ती वर्तते ततस्तुतोष राजा तो मन्त्रनिधिकः परमो मतप १० (पाय नमस्तऽदाहरणं विडो नाम कोपि पुरुषो राहत
For Private & Personal Use Only
www.jainelibrary.org